Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 4, 1, 65.1 evaṃ corān acorākhyān vaṇikkārukuśīlavān /
Buddhacarita
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
Mahābhārata
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
Abhidharmakośa
AbhidhKo, 1, 15.2 dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ //
AbhidhKo, 1, 28.1 chidramākāśadhātvākhyam ālokatamasī kila /
AbhidhKo, 2, 4.1 ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā /
AbhidhKo, 2, 4.1 ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā /
Agnipurāṇa
AgniPur, 1, 15.2 ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 9.1 kukkuṭāṇḍakalāvākhyapārāvatakaśūkarāḥ /
AHS, Sū., 6, 44.2 kapiñjalopacakrākhyacakorakurubāhavaḥ //
AHS, Śār., 4, 16.2 adho 'ṃsakūṭayor vidyād apālāpākhyamarmaṇī //
AHS, Śār., 4, 40.1 māṃsajāni daśendrākhyatalahṛtstanarohitāḥ /
AHS, Nidānasthāna, 10, 21.2 sarve 'pi madhumehākhyā mādhuryācca tanorataḥ //
AHS, Nidānasthāna, 11, 38.2 sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam //
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā /
AHS, Utt., 8, 12.2 utsaṅgākhyā tathotkliṣṭaṃ rājīmat sparśanākṣamam //
AHS, Utt., 16, 47.1 pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ /
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
AHS, Utt., 34, 43.2 payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ //
AHS, Utt., 35, 4.2 kālakūṭendravatsākhyaśṛṅgīhālāhalādikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 11.2 tasmān mānasavegākhyaḥ putraḥ pitrā prasādhitaḥ //
BKŚS, 18, 278.1 tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ /
BKŚS, 27, 23.2 tatas tārakarājākhyaṃ senābhṛtāram aikṣata //
Laṅkāvatārasūtra
LAS, 2, 139.48 saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati //
Liṅgapurāṇa
LiPur, 1, 4, 32.2 evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ //
LiPur, 1, 17, 60.2 ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ //
LiPur, 1, 17, 61.1 ekākṣarādukārākhyo hariḥ paramakāraṇam /
LiPur, 1, 17, 61.2 ekākṣarānmakārākhyo bhagavānnīlalohitaḥ //
LiPur, 1, 17, 62.1 sargakartā tvakārākhyo hyukārākhyastu mohakaḥ /
LiPur, 1, 17, 62.1 sargakartā tvakārākhyo hyukārākhyastu mohakaḥ /
LiPur, 1, 17, 62.2 makārākhyas tayor nityam anugrahakaro 'bhavat //
LiPur, 1, 17, 63.1 makārākhyo vibhurbījī hyakāro bījamucyate /
LiPur, 1, 17, 63.2 ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ //
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 81, 4.2 vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam //
LiPur, 2, 12, 9.1 candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ /
Matsyapurāṇa
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 47, 44.1 ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā /
MPur, 47, 216.1 yugākhyā daśa sampūrṇā devānākramya mūrdhani /
MPur, 47, 237.2 yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai //
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 135, 26.1 tārakākhyapure daityāstārakākhyapuraḥsarāḥ /
MPur, 135, 26.1 tārakākhyapure daityāstārakākhyapuraḥsarāḥ /
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 136, 52.1 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā /
MPur, 136, 61.1 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare /
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 138, 46.3 gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite //
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
MPur, 170, 19.1 yaḥ paro yogamatimānyogākhyaḥ sattvameva ca /
Nāṭyaśāstra
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
NāṭŚ, 4, 101.1 latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
NāṭŚ, 4, 105.1 latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet /
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
Suśrutasaṃhitā
Su, Nid., 13, 23.1 tad evākṣatarogākhyaṃ tathopanakhamityapi /
Su, Nid., 13, 41.2 padminīkaṇṭakaprakhyaistadākhyaṃ kaphavātajam //
Su, Cik., 18, 31.2 vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā //
Su, Cik., 19, 59.1 bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca /
Su, Cik., 38, 106.2 mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān //
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 39, 52.1 satatānyedyuṣkatryākhyacāturthān sapralepakān /
Su, Utt., 39, 55.2 viparyayākhyān kurute viṣamān kṛcchrasādhanān //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
Sūryasiddhānta
SūrSiddh, 2, 68.1 bavādīni tataḥ sapta carākhyakaraṇāni ca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 27.1, 1.0 yadaduṣṭaṃ pratyakṣānumānākhyaṃ tadvidyetyucyate //
Viṣṇupurāṇa
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 4, 1, 8.1 manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.2 indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 287.2 stanyākhyo dugdhapāṣāṇaḥ saudhaḥ pāṣāṇako lavaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
BhāgPur, 4, 7, 27.3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ //
Garuḍapurāṇa
GarPur, 1, 12, 9.1 vāsudevākhyatattvena hutvā cāṣṭottaraṃ śatam /
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
GarPur, 1, 23, 42.2 evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam //
GarPur, 1, 48, 29.1 pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset /
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
Kathāsaritsāgara
KSS, 1, 7, 108.2 tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā //
KSS, 3, 6, 8.1 tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
Mātṛkābhedatantra
MBhT, 4, 13.1 mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ /
MBhT, 5, 24.2 kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā //
MBhT, 13, 3.1 tārāyāś ca japen mantrī mahāśaṅkhākhyamālayā /
MBhT, 13, 3.2 mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ //
MBhT, 13, 4.1 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 12.0 tad evaṃ samūlena lokapravādeneśvarākhyaviśiṣṭadevatāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.2 athātmamalamāyākhyakarmabandhavimuktaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 145.1 tagare kālānusāryaṃ cakrākhyo madhuro nṛpaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 168.2 saṃvedanākhyavyaṅgyaparasaṃvittigocaraḥ /
Rasahṛdayatantra
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
Rasamañjarī
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
RMañj, 6, 125.1 unmattākhyaraso nāma sannipātanikṛntanaḥ /
RMañj, 6, 256.1 gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /
RMañj, 7, 16.1 yavaciñcāpalāśākhyarājīkārpāsataṇḍulaiḥ /
Rasaprakāśasudhākara
RPSudh, 4, 37.2 kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //
RPSudh, 4, 114.2 tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //
RPSudh, 5, 117.1 karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /
RPSudh, 7, 54.2 amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
RPSudh, 10, 46.3 kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //
RPSudh, 11, 85.2 vārāhākhyapuṭaikena jāyate kalka uttamaḥ //
Rasaratnasamuccaya
RRS, 2, 19.2 ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
RRS, 4, 7.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RRS, 4, 9.0 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //
RRS, 8, 39.1 vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
RRS, 8, 48.2 ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 63.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 12, 33.2 sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye //
RRS, 12, 36.1 athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
RRS, 12, 122.1 mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ /
RRS, 15, 75.2 pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam //
RRS, 22, 8.2 gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ //
RRS, 22, 13.2 pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 188.1 vedhikā daśakoṭīnāṃ sā sadākhyapadapradā /
RRĀ, Ras.kh., 8, 87.2 tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca //
RRĀ, V.kh., 5, 2.2 kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //
RRĀ, V.kh., 6, 111.1 kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /
RRĀ, V.kh., 9, 43.2 bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //
RRĀ, V.kh., 12, 38.2 kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //
RRĀ, V.kh., 12, 44.2 kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 12, 50.3 mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //
RRĀ, V.kh., 12, 76.1 kapotākhyapuṭaikena tamādāyātha mardayet /
RRĀ, V.kh., 14, 1.1 sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
RRĀ, V.kh., 15, 48.1 kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
RRĀ, V.kh., 20, 118.1 mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /
RRĀ, V.kh., 20, 129.2 sarvavadgrasate datte guhyākhyaṃ yogamuttamam //
Rasendracintāmaṇi
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 3, 131.1 jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /
RCint, 3, 176.1 samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /
RCint, 8, 21.2 pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //
RCint, 8, 34.2 bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //
Rasendracūḍāmaṇi
RCūM, 4, 42.1 vidyādharākhyayantrasthādārdrakadrāvamarditāt /
RCūM, 4, 58.1 ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 83.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 5, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RCūM, 10, 19.2 ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 12, 2.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RCūM, 12, 4.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
Rasendrasārasaṃgraha
RSS, 1, 309.2 bhṛṅgarājākhyarājānām eṣāṃ nijarasaiḥ saha //
RSS, 1, 324.1 māṣamudgākhyaparṇinyau vidārīkandaketakī /
RSS, 1, 332.2 vānarībhṛṅgarājākhyavidārīgokṣurakṣuraiḥ /
Rasādhyāya
RAdhy, 1, 157.1 jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /
RAdhy, 1, 348.2 ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
Rasārṇava
RArṇ, 4, 12.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RArṇ, 8, 83.1 jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /
RArṇ, 11, 30.0 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
Rājanighaṇṭu
RājNigh, Śālm., 76.1 anyā nikuñjikāmlākhyā kuñjikā kuñjavallarī /
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
Skandapurāṇa
SkPur, 13, 40.3 paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ //
Tantrāloka
TĀ, 3, 226.2 aitareyākhyavedānte parameśena vistarāt //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 266.1 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
TĀ, 5, 49.1 nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 6, 24.1 prāṇavikṣeparandhrākhyaśataiścitraphalapradā /
TĀ, 8, 26.1 avīcikumbhīpākākhyarauravāsteṣvanukramāt /
TĀ, 8, 175.1 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 321.2 granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā //
TĀ, 16, 44.2 āpyāyayannapānākhyacandracakrahṛdambuje //
TĀ, 17, 66.1 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
TĀ, 17, 72.2 pūrṇāṃ samayapāśākhyabījadāhapadānvitām //
TĀ, 20, 5.2 malamāyākhyakarmāṇi mantradhyānakriyābalāt //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 31.1 viśuddhākhye japādeva viṣṇuloke vased dhruvam /
Ānandakanda
ĀK, 1, 4, 22.2 ghaṭe dolākhyayantre ca svedayettamaharniśam //
ĀK, 1, 4, 96.2 gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite //
ĀK, 1, 4, 104.2 nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ //
ĀK, 1, 4, 110.2 tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet //
ĀK, 1, 4, 116.2 ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā //
ĀK, 1, 4, 129.1 kapotākhye puṭe pacyādevaṃ viṃśativārakam /
ĀK, 1, 4, 142.1 tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet /
ĀK, 1, 5, 2.2 śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam /
ĀK, 1, 9, 113.1 kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet /
ĀK, 1, 9, 131.1 ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet /
ĀK, 1, 9, 154.2 kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet //
ĀK, 1, 11, 22.2 tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet //
ĀK, 1, 15, 601.1 tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā /
ĀK, 1, 19, 207.1 devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
ĀK, 1, 23, 104.1 mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam /
ĀK, 1, 24, 194.2 jalūkā jāyate divyā mardanākhyā surārcite //
ĀK, 1, 25, 40.1 vidyādharākhyayantrasthād ārdrakadravamarditāt /
ĀK, 1, 25, 56.1 ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 83.1 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 2, 1, 270.2 karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ //
ĀK, 2, 5, 1.2 kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
ĀK, 2, 5, 6.1 kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā /
ĀK, 2, 5, 58.2 amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet //
ĀK, 2, 8, 6.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 23.0 anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 24.0 kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 216.2 trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 38.2 saṃbabhūva mahiṣyāṃ tu citrarūpākhyabhūpateḥ //
GokPurS, 8, 60.1 tīrtham aurvākhyam iti tat khyātaṃ bhavatu sarvataḥ /
GokPurS, 10, 71.1 kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ /
Haribhaktivilāsa
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 313.2 nivasāmi sadā brahman śālagrāmākhyaveśmani /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 60.1 āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā /
HYP, Caturthopadeśaḥ, 96.2 manaḥpāradam āpnoti nirālambākhyakhe'ṭanam //
Kokilasaṃdeśa
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 8.2 peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā //
MuA zu RHT, 2, 4.2, 9.0 atra yantraṃ tu khalvākhyaṃ jñeyam //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
Rasakāmadhenu
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 52.2 yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //
RKDh, 1, 1, 97.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RKDh, 1, 1, 257.1 audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
RKDh, 1, 5, 8.1 araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 92, 2.0 galitasvarṇetaralauhe rasaprakṣepeṇa yat suvarṇīkaraṇaṃ sa kṣepākhyavedho jñeyaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 71.2, 1.0 ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
RRSṬīkā zu RRS, 9, 26.2, 13.3 agnīṣomākhyayantreṇa badhyate saptarātrataḥ //
RRSṬīkā zu RRS, 9, 39.2, 4.0 evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt //
Rasasaṃketakalikā
RSK, 3, 3.1 nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 18.2 nyagrodhākhyam ataścāsīdākāṅkṣaṃ punaruttamam //
SkPur (Rkh), Revākhaṇḍa, 57, 2.1 trayodaśyāṃ tato gatvā madanākhyatithau tadā /
SkPur (Rkh), Revākhaṇḍa, 78, 26.1 tīrthe nāradanāmākhye revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 50.3 samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa //
SkPur (Rkh), Revākhaṇḍa, 87, 2.1 ṛṇamocanamityākhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 105, 1.2 karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 41.3 aṅkūreśvaranāmākhye mṛtānāṃ sugatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 183, 11.2 kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 197, 3.1 procyate narmadātīre mūlasthānākhyabhāskaraḥ //
Yogaratnākara
YRā, Dh., 181.2 kaṇḍūkuṣṭhākhyarogāsravātapittakaphavraṇān //