Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 19.2 ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
RRS, 4, 7.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RRS, 4, 9.0 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //
RRS, 8, 39.1 vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
RRS, 8, 48.2 ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 63.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 12, 33.2 sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye //
RRS, 12, 36.1 athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
RRS, 12, 122.1 mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ /
RRS, 15, 75.2 pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam //
RRS, 22, 8.2 gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ //
RRS, 22, 13.2 pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ //