Occurrences

Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Rāmāyaṇa
Rām, Utt, 6, 2.1 te sametya tu kāmāriṃ tripurāriṃ trilocanam /
Kūrmapurāṇa
KūPur, 2, 31, 85.1 atha devo mahādevastripurāristriśūlabhṛt /
KūPur, 2, 34, 34.1 yatra nārāyaṇo devo rudreṇa tripurāriṇā /
KūPur, 2, 36, 2.1 tatra devādidevena rudreṇa tripurāriṇā /
KūPur, 2, 40, 5.1 tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
Liṅgapurāṇa
LiPur, 1, 72, 179.1 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā /
LiPur, 1, 98, 15.1 purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā /
Matsyapurāṇa
MPur, 121, 1.2 tasyāśramasyottaratas tripurāriniṣevitaḥ /
MPur, 137, 24.1 apakrānte tu tripure tripurāristrilocanaḥ /
Suśrutasaṃhitā
Su, Utt., 37, 8.1 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā /
Bhāratamañjarī
BhāMañj, 1, 1346.2 arjunastaddhanuḥ prāpya tripurāririvābabhau //
BhāMañj, 13, 1797.1 na hi śāntanavaṃ bhīṣmaṃ tripurāriparākramam /
Kathāsaritsāgara
KSS, 2, 1, 7.2 tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 74.1 āśvinasyāsite pakṣe tripurāristu vai tithau /
Uḍḍāmareśvaratantra
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //