Occurrences

Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 6, 2.2 hīnācāram ito bhraṣṭaṃ tārayanti kathaṃcana //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 11.0 tām etām upaniṣadaṃ vedaśiro na yathā kathaṃcana vadet //
Carakasaṃhitā
Ca, Sū., 14, 4.2 purīṣamūtraretāṃsi na sajanti kathaṃcana //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Indr., 12, 53.2 te stambhānugatāḥ sarve na calanti kathaṃcana //
Mahābhārata
MBh, 1, 9, 7.2 tasmācchoke manastāta mā kṛthāstvaṃ kathaṃcana //
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 18, 11.10 tatra manyustvayā tāta na kartavyaḥ kathaṃcana /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 4.4 brāhmaṇānām abhidroho na kartavyaḥ kathaṃcana /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 49, 24.2 nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana //
MBh, 1, 55, 3.12 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana /
MBh, 1, 57, 24.4 rākṣasāśca piśācāśca na lumpante kathaṃcana //
MBh, 1, 67, 12.1 paiśācaścāsuraścaiva na kartavyau kathaṃcana /
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 80, 16.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana //
MBh, 1, 92, 33.4 nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana //
MBh, 1, 92, 45.6 śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana /
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 96, 53.14 nainām aicchat kathaṃcana /
MBh, 1, 96, 53.26 na saṃbandhastad āvābhyāṃ bhavitā vai kathaṃcana /
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 96, 53.135 uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃcana /
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 97, 18.2 na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana /
MBh, 1, 99, 3.34 utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃcana /
MBh, 1, 107, 37.16 na prajāsyati ced bhūyaḥ saubaleyī kathaṃcana /
MBh, 1, 112, 2.1 na mām arhasi dharmajña vaktum evaṃ kathaṃcana /
MBh, 1, 113, 40.1 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana /
MBh, 1, 116, 30.18 subhage bālaputre tu na martavyaṃ kathaṃcana /
MBh, 1, 119, 38.98 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana /
MBh, 1, 123, 2.2 andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃcana /
MBh, 1, 123, 6.24 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana /
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 129, 18.52 bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃcana /
MBh, 1, 139, 26.4 aniviṣṭaśca taṃ nāhaṃ parividyāṃ kathaṃcana //
MBh, 1, 145, 23.1 āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana /
MBh, 1, 145, 34.3 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana /
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 149, 12.2 brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana //
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 155, 16.2 vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana //
MBh, 1, 159, 14.2 naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃcana //
MBh, 1, 168, 1.2 mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 188, 12.2 pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathaṃcana //
MBh, 1, 188, 13.3 vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana //
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 194, 10.2 tasmān nopāyasādhyāṃstān ahaṃ manye kathaṃcana /
MBh, 1, 195, 1.2 na rocate vigraho me pāṇḍuputraiḥ kathaṃcana /
MBh, 1, 208, 20.6 sa ca nāsmāsu kṛtavān mano vīra kathaṃcana /
MBh, 1, 222, 2.2 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana /
MBh, 1, 224, 10.1 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana /
MBh, 1, 224, 12.2 pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃcana //
MBh, 1, 224, 31.1 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana /
MBh, 2, 5, 81.2 arthipratyarthinaḥ prāptān apāsyasi kathaṃcana //
MBh, 2, 5, 83.2 tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 61, 19.1 vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃcana /
MBh, 2, 66, 34.1 na vai vṛddho bālamatir bhaved rājan kathaṃcana /
MBh, 3, 8, 5.1 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃcana /
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 16.2 apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana //
MBh, 3, 19, 29.2 tvayāpanīto vivaśo na jīveyaṃ kathaṃcana //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 22, 19.1 eteṣu hi naravyāghra jīvatsu na kathaṃcana /
MBh, 3, 28, 36.1 tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana /
MBh, 3, 32, 40.2 uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃcana //
MBh, 3, 33, 1.2 nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana /
MBh, 3, 33, 10.3 nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
MBh, 3, 44, 6.1 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃcana /
MBh, 3, 53, 9.2 yena doṣo na bhavitā tava rājan kathaṃcana //
MBh, 3, 59, 1.3 na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana //
MBh, 3, 62, 38.2 na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana //
MBh, 3, 68, 14.1 ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana /
MBh, 3, 77, 21.3 nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana //
MBh, 3, 81, 176.2 tadāvasanti ye rājan na te śocyāḥ kathaṃcana //
MBh, 3, 92, 3.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana /
MBh, 3, 95, 22.3 na cānyathāham icchāmi tvām upaituṃ kathaṃcana //
MBh, 3, 135, 37.2 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana /
MBh, 3, 136, 13.1 na diṣṭam artham atyetum īśo martyaḥ kathaṃcana /
MBh, 3, 136, 17.2 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 139, 8.1 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana /
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 152, 9.2 na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana //
MBh, 3, 156, 31.1 na tāta capalair bhāvyam iha prāptaiḥ kathaṃcana /
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 172, 9.2 na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana //
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 3, 222, 28.3 sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana //
MBh, 3, 228, 12.1 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana /
MBh, 3, 240, 24.1 gaccha vīra na te buddhir anyā kāryā kathaṃcana /
MBh, 3, 242, 12.1 vayam apyupayāsyāmo na tvidānīṃ kathaṃcana /
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 277, 13.2 na pramādaśca dharmeṣu kartavyas te kathaṃcana //
MBh, 3, 277, 18.1 uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana /
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 286, 1.3 tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃcana //
MBh, 3, 294, 31.2 na te bībhatsatā karṇa bhaviṣyati kathaṃcana /
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 4, 14.1 naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana /
MBh, 4, 8, 13.1 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana /
MBh, 4, 8, 27.2 nāsmi labhyā virāṭena na cānyena kathaṃcana /
MBh, 4, 8, 32.3 na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana //
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 13, 15.1 paradāre na te buddhir jātu kāryā kathaṃcana /
MBh, 4, 15, 25.1 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana /
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 39, 16.1 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana /
MBh, 4, 40, 9.2 niścayaṃ cāpi durmedhā na gacchāmi kathaṃcana //
MBh, 4, 42, 26.2 naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana //
MBh, 4, 46, 17.1 yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃcana /
MBh, 4, 47, 9.2 vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana //
MBh, 4, 62, 5.2 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 39, 22.2 jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃcana //
MBh, 5, 43, 33.2 nārvācīnaṃ kutastiryaṅ nādiśaṃ tu kathaṃcana //
MBh, 5, 49, 15.2 na hetuvādād dharmātmā satyaṃ jahyāt kathaṃcana //
MBh, 5, 70, 30.2 sendrān garhayate devānnātmānaṃ ca kathaṃcana //
MBh, 5, 77, 5.2 daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana //
MBh, 5, 80, 10.2 saṃdhim icchenna kartavyastatra gatvā kathaṃcana //
MBh, 5, 86, 22.2 notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃcana //
MBh, 5, 89, 24.2 na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃcana //
MBh, 5, 128, 14.2 mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃcana //
MBh, 5, 128, 22.1 na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana /
MBh, 5, 128, 25.2 na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana //
MBh, 5, 131, 18.2 viparicchinnamūlo 'pi na viṣīdet kathaṃcana /
MBh, 5, 133, 8.2 dharmārthaguṇayuktena netareṇa kathaṃcana /
MBh, 5, 146, 13.1 bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana /
MBh, 5, 153, 25.2 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 164, 29.1 na hyeṣa samaraṃ prāpya nivarteta kathaṃcana /
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 165, 26.2 senāpatiṃ guṇo gantā na tu yodhān kathaṃcana //
MBh, 5, 165, 27.1 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 169, 19.2 naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana //
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 14.1 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana /
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 186, 4.2 tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana //
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 22.3 na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana //
MBh, 5, 186, 25.1 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃcana /
MBh, 5, 187, 8.2 na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃcana //
MBh, 5, 190, 5.1 na tanmithyā mahārājñi bhaviṣyati kathaṃcana /
MBh, 6, 1, 28.2 niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṃcana //
MBh, 6, 1, 31.2 kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana //
MBh, 6, 1, 32.2 na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 48, 63.2 sadevāsuragandharvair lokair api kathaṃcana //
MBh, 6, 48, 64.2 naitādṛśāni yuddhāni bhaviṣyanti kathaṃcana //
MBh, 6, 51, 33.2 yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃcana //
MBh, 6, 51, 38.1 na hyeṣa samare śakyo jetum adya kathaṃcana /
MBh, 6, 51, 41.2 śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana //
MBh, 6, 53, 5.2 diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃcana //
MBh, 6, 53, 7.1 na vyūho bhidyate tatra kauravāṇāṃ kathaṃcana /
MBh, 6, 54, 34.1 na pāṇḍavāḥ pratibalāstava rājan kathaṃcana /
MBh, 6, 61, 8.1 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana /
MBh, 6, 84, 40.2 nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana //
MBh, 6, 95, 10.1 naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana /
MBh, 6, 95, 12.2 tasyāhaṃ pramukhe bāṇānna muñceyaṃ kathaṃcana //
MBh, 6, 103, 44.2 mantrayiṣye tavārthāya na tu yotsye kathaṃcana /
MBh, 6, 103, 65.2 na kathaṃcana kaunteya mayi jīvati saṃyuge /
MBh, 6, 103, 74.2 amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana //
MBh, 6, 103, 78.2 na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana //
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 106, 2.1 na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana /
MBh, 6, 112, 95.2 jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana /
MBh, 6, 114, 96.1 tān abravīcchāṃtanavo nāhaṃ gantā kathaṃcana /
MBh, 6, 116, 39.3 na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana //
MBh, 7, 1, 36.2 tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana //
MBh, 7, 12, 7.2 yathā me na vadhaḥ kārya ācāryasya kathaṃcana /
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 16, 45.2 sarvair api sametair vā na sthātavyaṃ kathaṃcana //
MBh, 7, 19, 24.2 na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana //
MBh, 7, 20, 42.2 trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana //
MBh, 7, 32, 8.2 āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana //
MBh, 7, 34, 14.2 cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana //
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 67, 47.1 nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃcana /
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 85, 83.1 na ca me vartate buddhir adya yuddhe kathaṃcana /
MBh, 7, 86, 5.1 na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃcana /
MBh, 7, 86, 48.2 na droṇasainyaṃ balavat krāmet tatra kathaṃcana //
MBh, 7, 87, 6.2 tvatkṛte na ca me kiṃcid akartavyaṃ kathaṃcana //
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 114, 70.2 tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana //
MBh, 7, 116, 21.1 yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana /
MBh, 7, 122, 24.2 na kathaṃcana kauravya prahartavyaṃ gurāviti //
MBh, 7, 133, 48.2 anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana //
MBh, 7, 133, 63.2 prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana //
MBh, 7, 134, 6.3 kopaḥ khalu na kartavyaḥ sūtaputre kathaṃcana //
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 7, 164, 67.1 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃcana /
MBh, 7, 164, 95.2 trayāṇām api lokānām aiśvaryārthe kathaṃcana //
MBh, 7, 166, 5.2 icchanti putraṃ puruṣā loke nānyaṃ kathaṃcana //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 170, 45.1 na kathaṃcana śastrāṇi moktavyānīha kenacit /
MBh, 7, 172, 47.2 na sarpayakṣapatagā na manuṣyāḥ kathaṃcana //
MBh, 7, 172, 78.1 kaścit tava rujaṃ kartā matprasādāt kathaṃcana /
MBh, 8, 19, 48.3 na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana //
MBh, 8, 23, 26.1 yudhi cāpy avamāno me na kartavyaḥ kathaṃcana /
MBh, 8, 23, 39.1 avamānam ahaṃ prāpya na yotsyāmi kathaṃcana /
MBh, 8, 23, 43.1 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana /
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 159.1 nāpi sūtakule jātaṃ karṇaṃ manye kathaṃcana /
MBh, 8, 30, 4.1 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 45, 58.3 karṇabāṇavibhugnāṅgo yadi jīvet kathaṃcana //
MBh, 8, 49, 18.1 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃcana /
MBh, 8, 49, 20.2 anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana //
MBh, 8, 49, 51.2 akūjanena cen mokṣo nātra kūjet kathaṃcana //
MBh, 8, 49, 55.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 8, 57, 7.2 nāhatvā samare karṇaṃ nivartiṣye kathaṃcana //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 9, 4, 20.1 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana /
MBh, 9, 4, 24.2 na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃcana //
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 9, 23, 37.2 na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana //
MBh, 9, 28, 37.2 mucyatāṃ saṃjayo jīvanna hantavyaḥ kathaṃcana //
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 49, 20.1 na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃcana /
MBh, 9, 64, 17.1 duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃcana /
MBh, 9, 64, 31.1 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 10, 6, 28.2 na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana //
MBh, 10, 6, 31.2 nānyatra daivād udyantum iha śakyaṃ kathaṃcana //
MBh, 10, 14, 16.3 naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana //
MBh, 10, 15, 29.2 devebhyo dānavebhyo vā nāgebhyo vā kathaṃcana //
MBh, 10, 15, 30.2 evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃcana //
MBh, 11, 8, 38.1 anatikramaṇīyo hi vidhī rājan kathaṃcana /
MBh, 11, 11, 29.2 na hi putrā mahārāja jīveyuste kathaṃcana //
MBh, 11, 13, 19.2 tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃcana //
MBh, 12, 2, 13.2 kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 15, 18.2 na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana //
MBh, 12, 19, 3.2 śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana //
MBh, 12, 27, 24.1 na bhokṣye na ca pānīyam upayokṣye kathaṃcana /
MBh, 12, 32, 13.2 chettur eva bhavet pāpaṃ paraśor na kathaṃcana //
MBh, 12, 35, 26.1 nāvartate vrataṃ svapne śukramokṣe kathaṃcana /
MBh, 12, 60, 26.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
MBh, 12, 60, 29.2 saṃcayāṃśca na kurvīta jātu śūdraḥ kathaṃcana //
MBh, 12, 65, 9.2 brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana //
MBh, 12, 77, 11.1 vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana /
MBh, 12, 78, 3.1 vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana /
MBh, 12, 79, 6.2 dhenur yajñaśca somaśca na vikreyāḥ kathaṃcana //
MBh, 12, 80, 11.2 na mantrā dakṣiṇāhīnāstārayanti kathaṃcana //
MBh, 12, 82, 17.1 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana /
MBh, 12, 90, 2.2 na brāhmaṇoparodhena hared anyaḥ kathaṃcana //
MBh, 12, 96, 4.1 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana /
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 97, 7.2 nānyo rājānam abhyased arājanyaḥ kathaṃcana //
MBh, 12, 97, 14.1 nāmitro vinikartavyo nāticchedyaḥ kathaṃcana /
MBh, 12, 103, 22.1 saṃnipāto na gantavyaḥ śakye sati kathaṃcana /
MBh, 12, 110, 14.1 akūjanena cenmokṣo nātra kūjet kathaṃcana /
MBh, 12, 110, 16.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 12, 117, 15.2 na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana /
MBh, 12, 124, 65.2 apatrapeta vā yena na tat kuryāt kathaṃcana //
MBh, 12, 126, 31.1 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana /
MBh, 12, 128, 26.2 ādadīta viśiṣṭebhyo nāvasīdet kathaṃcana //
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 130, 12.1 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana /
MBh, 12, 133, 26.1 bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana /
MBh, 12, 136, 202.1 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃcana /
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana /
MBh, 12, 147, 8.2 na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana //
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 150, 9.2 na vai prabhagnān paśyāmi mārutena kathaṃcana //
MBh, 12, 159, 22.2 anāptadakṣiṇair yajñair na yajeta kathaṃcana //
MBh, 12, 162, 16.1 kṛtaghnaścādhamo loke na saṃdheyaḥ kathaṃcana /
MBh, 12, 192, 54.1 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana /
MBh, 12, 192, 102.2 dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana /
MBh, 12, 214, 9.3 sadopavāsī ca bhaved yo na bhuṅkte kathaṃcana //
MBh, 12, 218, 10.2 na dhātā na vidhātā māṃ vidadhāti kathaṃcana /
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 226, 11.2 na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana //
MBh, 12, 226, 12.2 yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana //
MBh, 12, 228, 2.2 nābudhāstārayantyanyān ātmānaṃ vā kathaṃcana //
MBh, 12, 237, 9.2 brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana //
MBh, 12, 238, 18.3 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana //
MBh, 12, 240, 16.3 asajjamānaḥ sarveṣu na kathaṃcana lipyate //
MBh, 12, 243, 4.2 naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃcana //
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 251, 13.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 251, 26.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 254, 25.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 30.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 255, 13.1 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃcana /
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 12, 261, 8.2 prajanaṃ cāpyutānyatra na kathaṃcana vidyate //
MBh, 12, 269, 6.1 ativādāṃstitikṣeta nābhimanyet kathaṃcana /
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 277, 22.1 yadā mṛtaśca svajanaṃ na jñāsyasi kathaṃcana /
MBh, 12, 307, 6.2 nivṛttir naitayor asti nānivṛttiḥ kathaṃcana //
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 308, 90.2 hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana //
MBh, 12, 314, 42.2 nāparīkṣitacāritre vidyā deyā kathaṃcana //
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 13, 2, 41.2 atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃcana //
MBh, 13, 2, 46.2 na me tvadvacanāt kiṃcid akartavyaṃ kathaṃcana //
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 20, 61.2 paradārān ahaṃ bhadre na gaccheyaṃ kathaṃcana /
MBh, 13, 21, 24.1 yathā paraṃ śaktidhṛter na vyutthāsye kathaṃcana /
MBh, 13, 28, 28.2 caṇḍālayonau jātena na tat prāpyaṃ kathaṃcana //
MBh, 13, 33, 23.1 parivādo dvijātīnāṃ na śrotavyaḥ kathaṃcana /
MBh, 13, 38, 6.2 na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana /
MBh, 13, 38, 18.1 na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana /
MBh, 13, 39, 12.1 yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃcana /
MBh, 13, 40, 13.1 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana /
MBh, 13, 44, 8.2 paiśāca āsuraścaiva na kartavyau kathaṃcana //
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 45, 22.1 yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana /
MBh, 13, 47, 24.2 nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃcana //
MBh, 13, 47, 56.1 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃcana /
MBh, 13, 48, 41.2 na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati //
MBh, 13, 61, 13.1 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana /
MBh, 13, 62, 13.1 nāvamanyed abhigataṃ na praṇudyāt kathaṃcana /
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 31.1 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana /
MBh, 13, 67, 12.2 nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃcana /
MBh, 13, 68, 8.2 pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃcana //
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 74, 38.2 śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃcana /
MBh, 13, 82, 16.2 etābhiścāpyṛte yajño na pravartet kathaṃcana //
MBh, 13, 84, 59.2 utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana //
MBh, 13, 90, 15.1 śvānaśca paṅktidūṣāśca nāvekṣeran kathaṃcana /
MBh, 13, 95, 21.2 yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana /
MBh, 13, 107, 27.2 niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana //
MBh, 13, 108, 12.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
MBh, 13, 120, 9.2 bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 120, 10.1 tasmānmṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 134, 53.2 patir brūyād daridro vā vyādhito vā kathaṃcana //
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 14, 5, 16.1 bṛhaspate maruttasya mā sma kārṣīḥ kathaṃcana /
MBh, 14, 8, 8.1 na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃcana /
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 19, 30.1 nirvedastu na gantavyo yuñjānena kathaṃcana /
MBh, 14, 19, 33.2 tasmin kāye manaścāryaṃ na kathaṃcana bāhyataḥ //
MBh, 14, 22, 15.1 na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃcana /
MBh, 14, 30, 7.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 10.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 13.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 16.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 19.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 22.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 25.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 46, 21.1 grāsād ācchādanāccānyanna gṛhṇīyāt kathaṃcana /
MBh, 14, 46, 30.2 na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃcana //
MBh, 14, 57, 14.3 matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃcana //
MBh, 14, 57, 40.1 mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃcana /
MBh, 14, 68, 7.2 durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃcana //
MBh, 14, 75, 21.2 rājānaste na hantavyā dhanaṃjaya kathaṃcana //
MBh, 14, 93, 92.1 na vismayaste nṛpate yajñe kāryaḥ kathaṃcana /
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 15, 9, 22.2 araṇye niḥśalāke vā na ca rātrau kathaṃcana //
MBh, 15, 14, 15.1 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃcana /
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
MBh, 16, 8, 52.2 āropayitum ārebhe yatnād iva kathaṃcana //
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
Manusmṛti
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 4, 34.1 na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana /
ManuS, 5, 143.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ManuS, 7, 104.1 amāyayaiva varteta na kathaṃcana māyayā /
ManuS, 8, 20.2 dharmapravaktā nṛpater na śūdraḥ kathaṃcana //
ManuS, 8, 43.2 na ca prāpitam anyena grased arthaṃ kathaṃcana //
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
ManuS, 9, 59.2 ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana //
ManuS, 9, 85.2 svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana //
ManuS, 9, 134.1 aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃcana /
ManuS, 9, 194.1 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana /
ManuS, 9, 199.1 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana /
ManuS, 9, 211.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
ManuS, 9, 325.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
ManuS, 10, 59.2 na kathaṃcana duryoniḥ prakṛtiṃ svāṃ niyacchati //
ManuS, 11, 39.2 na tv alpadakṣiṇair yajñair yajeteha kathaṃcana //
ManuS, 11, 159.1 brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃcana /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 14.1 notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana /
Rāmāyaṇa
Rām, Bā, 18, 11.1 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃcana /
Rām, Bā, 30, 9.2 kartum āropaṇaṃ śaktā na kathaṃcana mānuṣāḥ //
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Bā, 60, 15.2 nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana //
Rām, Bā, 66, 4.2 mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃcana //
Rām, Ay, 9, 3.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 7.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Ār, 17, 19.1 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana /
Rām, Ār, 35, 8.1 na ca pitrā parityakto nāmaryādaḥ kathaṃcana /
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 63, 20.1 ekam ekāyane durge niḥśvasantaṃ kathaṃcana /
Rām, Ki, 14, 13.2 dharmalobhaparītena na ca vakṣye kathaṃcana //
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 12, 3.1 mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃcana /
Rām, Yu, 12, 9.2 sūkṣmam apyahitaṃ kartuṃ mamāśaktaḥ kathaṃcana //
Rām, Yu, 15, 6.2 grāhanakrākulajalaṃ stambhayeyaṃ kathaṃcana //
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 68, 20.1 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana /
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 44, 18.1 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana /
Rām, Utt, 44, 19.2 ye māṃ vākyāntare brūyur anunetuṃ kathaṃcana //
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Saundarānanda
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
SaundĀ, 15, 43.1 praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 81.2 mantravat samprayoktavyaṃ na mīmāṃsyaṃ kathañcana //
Daśakumāracarita
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
Harivaṃśa
HV, 20, 37.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana //
Kumārasaṃbhava
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
Kātyāyanasmṛti
KātySmṛ, 1, 388.2 pratyakṣaṃ deśayet sākṣyaṃ parokṣaṃ na kathaṃcana //
KātySmṛ, 1, 498.3 anyathā kāritā vṛddhir na dātavyā kathaṃcana //
KātySmṛ, 1, 648.2 tasminn api prasiddhe 'rthe na deyā syāt kathaṃcana //
Kāvyādarśa
KāvĀ, 1, 7.1 tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃcana /
Kāvyālaṃkāra
KāvyAl, 1, 45.1 gūḍhaśabdābhidhānaṃ ca na prayojyaṃ kathaṃcana /
KāvyAl, 5, 40.1 kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana /
Kūrmapurāṇa
KūPur, 1, 25, 56.1 na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
KūPur, 1, 47, 5.2 na tatra pāpakartāraḥ puruṣā vā kathañcana //
KūPur, 2, 12, 36.2 tayoḥ pratyupakāro 'pi na kathañcana vidyate //
KūPur, 2, 12, 46.1 nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
KūPur, 2, 25, 6.2 na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam //
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 26, 70.2 api vā jātimātrebhyo na tu śūdrāt kathañcana //
Liṅgapurāṇa
LiPur, 1, 20, 47.2 mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 67, 1.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana //
LiPur, 2, 1, 61.2 sa jihvāchedanaṃ kṛtvā hareranyaṃ kathañcana //
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 3, 66.2 gānayogo na kartavyo nāndhakāre kathañcana //
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
LiPur, 2, 6, 15.1 bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
LiPur, 2, 6, 18.2 sthitā yatra janā nityaṃ mā viśethāḥ kathañcana //
LiPur, 2, 6, 23.3 ārāme caiva goṣṭheṣu na viśethāḥ kathañcana //
LiPur, 2, 7, 16.2 kaściddvijo mahāprājñastapastaptvā kathañcana //
LiPur, 2, 7, 23.1 mamātra nidhanaṃ śreyo na kathañcana jīvitam /
Matsyapurāṇa
MPur, 34, 19.3 jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana //
MPur, 47, 89.1 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana /
MPur, 92, 25.3 dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana //
MPur, 163, 49.1 vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana /
Nāradasmṛti
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 53.1 na kathaṃcana kurvīta brāhmaṇaḥ karma vārṣalam /
NāSmṛ, 2, 5, 33.2 na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana //
Nāṭyaśāstra
NāṭŚ, 6, 6.1 na śakyamasya nāṭyasya gantumantaṃ kathañcana /
Suśrutasaṃhitā
Su, Sū., 12, 21.2 tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana //
Su, Sū., 12, 39.1 tathātitejasā dagdhe siddhirnāsti kathaṃcana /
Su, Sū., 40, 20.2 nauṣadhīrhetubhir vidvān parīkṣeta kathaṃcana //
Su, Śār., 2, 47.1 yadā nāryāvupeyātāṃ vṛṣasyantyau kathaṃcana /
Su, Cik., 1, 76.1 mantravat samprayoktavyo na mīmāṃsyaḥ kathaṃcana /
Su, Cik., 15, 10.1 sacetanaṃ ca śastreṇa na kathaṃcana dārayet /
Su, Cik., 24, 35.1 kevalaṃ sāmadoṣeṣu na kathaṃcana yojayet /
Su, Cik., 24, 35.2 taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṃcana //
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Cik., 29, 11.2 āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet //
Su, Cik., 35, 22.2 avaśyaṃ sthāpanīyāste nānuvāsyāḥ kathaṃcana //
Su, Cik., 37, 53.1 na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṃcana /
Su, Ka., 5, 7.1 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet /
Su, Ka., 7, 49.2 adaṣṭo vā jalatrāsī na kathaṃcana sidhyati //
Su, Utt., 39, 148.2 gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana //
Viṣṇupurāṇa
ViPur, 1, 12, 30.2 dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana //
ViPur, 1, 13, 14.1 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana /
Viṣṇusmṛti
ViSmṛ, 23, 55.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ViSmṛ, 34, 2.2 na hyanyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana //
ViSmṛ, 51, 59.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana /
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 68, 47.1 śūnyālaye vahnigṛhe devāgāre kathaṃcana /
ViSmṛ, 68, 48.1 na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana /
Yājñavalkyasmṛti
YāSmṛ, 3, 164.2 śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 19.1 na vai jano jātu kathaṃcanāvrajen mukundasevyanyavad aṅga saṃsṛtim /
BhāgPur, 1, 17, 31.3 na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ //
BhāgPur, 11, 17, 47.2 khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana //
BhāgPur, 11, 17, 48.2 cared vā viprarūpeṇa na śvavṛttyā kathaṃcana //
Devīkālottarāgama
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
Garuḍapurāṇa
GarPur, 1, 54, 11.1 śaṅkarātha na teṣvasti yugāvasthā kathañcana /
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 71, 19.2 śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana //
Kathāsaritsāgara
KSS, 1, 7, 26.1 pulindavākyād āsādya sārthaṃ daivātkathaṃcana /
KSS, 2, 1, 63.1 sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
KSS, 3, 2, 54.2 dṛśyate tena jāne sā devī jīvetkathaṃcana //
KSS, 4, 3, 3.1 adya taccintayā cāhaṃ suptā niśi kathaṃcana /
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 5, 3, 72.2 madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana //
KSS, 5, 3, 148.1 iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 194.2 kutarkadāvadagdhebhyo na dātavyaṃ kathañcana //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 13.1 na caikaviniyogitvaṃ vidyābuddhyoḥ kathaṃcana /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 24.0 kathaṃcana iti kuṣṭhāni //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 72.2 strī yadyakṛtasīmantā prasūyeta kathañcana /
Rasamañjarī
RMañj, 10, 20.1 karṇahīnaṃ yadātmānaṃ paśyatyātmā kathaṃcana /
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 3, 156.2 racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //
Rasendracūḍāmaṇi
RCūM, 4, 68.2 iyatā pūrvasūto'sau jāryate na kathaṃcana //
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
Skandapurāṇa
SkPur, 3, 2.1 na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana /
SkPur, 10, 11.2 na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana /
SkPur, 12, 18.2 ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
SkPur, 12, 19.1 atha vā te 'sti saṃdeho mayi vipra kathaṃcana /
SkPur, 12, 42.2 brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
Tantrāloka
TĀ, 3, 61.1 tatrāpi ca nimittākhye nopādāne kathaṃcana /
Ānandakanda
ĀK, 1, 25, 66.2 iyatā pūrvasūto'sau kṣīyate na kathaṃcana //
Āryāsaptaśatī
Āsapt, 2, 377.1 prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ /
Haribhaktivilāsa
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana //
HBhVil, 4, 95.2 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 32.1 bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
ParDhSmṛti, 7, 3.2 vāpīkūpataḍāgeṣu dūṣiteṣu kathaṃcana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 36.2 śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 50, 35.1 gṛhe 'pi tasya yo 'śnīyājjihvālaulyāt kathaṃcana /
SkPur (Rkh), Revākhaṇḍa, 194, 18.2 śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana //
Sātvatatantra
SātT, 7, 27.2 viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana //
SātT, 8, 34.1 arasajño 'pi tatsaṅgaṃ yadi yāti kathaṃcana /
SātT, 9, 2.3 na yajanti vinā viṣṇum anyadevaṃ kathaṃcana //