Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 18, 36.1 ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /
Su, Sū., 35, 7.2 adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ //
Su, Sū., 46, 124.1 adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Śār., 4, 59.2 ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 1, 98.2 adhastādarjunasyaitanmāsaṃ bhūmau nidhāpayet //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 19, 19.1 sevanyāḥ pārśvato 'dhastādvidhyed vrīhimukhena tu /
Su, Cik., 31, 53.2 glānirlāghavamaṅgānāmadhastāt snehadarśanam /
Su, Cik., 35, 24.1 pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Utt., 7, 11.1 ūrdhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate /
Su, Utt., 10, 14.2 doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu //
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 36, 10.1 adhastādvaṭavṛkṣasya snapanaṃ copadiśyate /
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 138.1 vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya /
Su, Utt., 43, 22.1 hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām /
Su, Utt., 58, 14.1 nābheradhastādādhmānaṃ janayettīvravedanam /