Occurrences

Baudhāyanaśrautasūtra
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Harṣacarita
Liṅgapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.4 tanūṃ tvacam putraṃ naptāram aśīya /
Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 2, 233.21 naptāraṃ bhāryayā sārdhaṃ mumocad yatra saṃyuge /
MBh, 1, 80, 13.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /
MBh, 1, 114, 61.4 pratijagrāha naptāraṃ rājarṣiparivāritaḥ /
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 47, 40.2 śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram //
MBh, 5, 81, 11.2 śiner naptāram āsīnam abhyabhāṣata sātyakim //
MBh, 7, 9, 66.1 tasya naptāram āyāntaṃ śaibyaṃ kaḥ samavārayat /
MBh, 14, 77, 22.2 duḥśalā bālam ādāya naptāraṃ prayayau tadā /
Rāmāyaṇa
Rām, Bā, 40, 1.2 naptāram abravīd rājā dīpyamānaṃ svatejasā //
Rām, Yu, 49, 25.1 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate /
Rām, Utt, 28, 18.1 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim /
Harṣacarita
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Liṅgapurāṇa
LiPur, 1, 66, 82.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /