Occurrences

Mahābhārata

Mahābhārata
MBh, 5, 37, 13.1 gṛhī vadānyo 'napaviddhavākyaḥ śeṣānnabhoktāpyavihiṃsakaśca /
MBh, 5, 116, 8.1 na putraphalabhoktā hi rājarṣe pātyate divaḥ /
MBh, 6, BhaGī 9, 24.1 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca /
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, BhaGī 13, 20.2 puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate //
MBh, 6, BhaGī 13, 22.1 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
MBh, 12, 12, 30.2 duḥkhānām eva bhoktāro na sukhānāṃ kadācana //
MBh, 12, 57, 22.2 kāle dātā ca bhoktā ca śuddhācārastathaiva ca //
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 128, 47.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
MBh, 13, 132, 10.2 dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ //
MBh, 13, 135, 29.1 bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagadādijaḥ /