Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 190.1 milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
ĀK, 1, 4, 193.1 tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 196.2 milettīvrāgnidhamanāttattanmārakavāpanāt //
ĀK, 1, 4, 198.2 satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt //
ĀK, 1, 4, 200.1 vaṅgapatrāntare nyastaṃ dhmātaṃ vaṅgābhrakaṃ milet /
ĀK, 1, 4, 202.1 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet /
ĀK, 1, 4, 204.1 kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
ĀK, 1, 4, 207.1 milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
ĀK, 1, 4, 209.1 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
ĀK, 1, 4, 210.1 sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ /
ĀK, 1, 4, 213.2 mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye //
ĀK, 1, 4, 215.2 asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi //
ĀK, 1, 4, 221.2 hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ //
ĀK, 1, 4, 223.1 anena lepayenmūṣāṃ hemavajraṃ milatyalam /
ĀK, 1, 4, 224.2 anena liptamūṣāyāṃ hemavajraṃ mileddhruvam //
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 238.2 kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam //
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 4, 473.1 haṭhāttacca milatyeva vajrabījam idaṃ priye /
ĀK, 1, 4, 476.2 dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet //
ĀK, 1, 4, 479.2 saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet //
ĀK, 1, 23, 392.2 milanti sarvalohāni dravanti salilaṃ yathā //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 605.1 akṣīṇo milate hemnā samāvartaśca jāyate /
ĀK, 1, 23, 732.1 haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca /
ĀK, 1, 23, 736.1 milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
ĀK, 1, 23, 737.1 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 23, 741.2 drutā vajrāstu sūtena melanīyāstu pārvati //
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 1, 24, 46.2 triṃśadbhāgā militvā tu bhavanti suravandite //
ĀK, 1, 24, 66.1 hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
ĀK, 1, 24, 135.2 akṣīṇo milate hemni samāvartaśca jāyate //
ĀK, 1, 24, 162.1 akṣīṇo milate hemni samāvartaśca jāyate /