Occurrences

Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Amaruśataka
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 49.2 yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ //
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
Daśakumāracarita
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Matsyapurāṇa
MPur, 21, 35.2 mānase militāḥ sarve tataste yogināṃ varāḥ //
MPur, 154, 467.1 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam /
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 4.0 yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
Bhāratamañjarī
BhāMañj, 7, 276.1 tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ /
BhāMañj, 16, 27.2 anantadhāmni milite balabhadre sakānane //
Gītagovinda
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
GītGov, 1, 37.1 madanamahīpatikanakadaṇḍarucikesarakusumavikāse militaśilīmukhapāṭalipaṭalakṛtasmaratūṇavilāse /
GītGov, 1, 48.1 kāpi kapolatale militā lapitum kimapi śrutimūle /
GītGov, 2, 14.1 viśadakadambatale militam kalikaluṣabhayaṃ śamayantam /
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 11, 48.1 vadanakamalapariśīlanamilitamihirasamakuṇḍalaśobham /
Hitopadeśa
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 184.6 paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Kathāsaritsāgara
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 6, 58.2 yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ //
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 2, 4, 22.1 saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha /
KSS, 3, 1, 101.2 militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt //
KSS, 3, 5, 53.2 vikurvate na bahavo rājānas te milanti ca //
KSS, 3, 6, 108.1 miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
KSS, 4, 1, 11.1 antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ /
KSS, 4, 2, 133.2 sā mayā pariṇītābhūn militākhilabandhunā //
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 2, 275.2 tato 'nyairaham āhūtastanmadhye milito 'bhavam //
KSS, 5, 3, 66.1 tatra tasyāṃ tithau sarve milanti prativatsaram /
KSS, 6, 1, 60.1 tatrāpsaraḥsu sarvāsu nartituṃ militāsvapi /
KSS, 6, 1, 182.1 labdhe 'ntare hi militā yāsyāmo yatrakutracit /
KSS, 6, 1, 200.2 āgato nagarīm etām athāvāṃ militāviha //
Kṛṣiparāśara
KṛṣiPar, 1, 102.2 tailaṃ haridrayā yuktaṃ militvā kṛṣakaiḥ saha //
Rasahṛdayatantra
RHT, 3, 25.2 itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 10, 1.3 śuddhā api no dvandve milanti na ca tān raso grasati //
RHT, 10, 6.1 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /
RHT, 11, 2.1 jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /
RHT, 12, 1.2 yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
RHT, 12, 4.2 nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //
RHT, 12, 5.1 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /
RHT, 12, 7.1 madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
RHT, 15, 1.2 sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 16, 8.2 akṣīyamāṇo milati ca bījair baddho bhavatyeva //
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 16, 30.1 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RHT, 18, 47.1 abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /
RHT, 18, 48.2 tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena //
RHT, 18, 55.2 hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //
RHT, 18, 57.1 hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /
Rasaprakāśasudhākara
RPSudh, 2, 53.1 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
Rasaratnasamuccaya
RRS, 3, 158.2 dhmātāni śuddhivargeṇa milanti ca parasparam //
Rasaratnākara
RRĀ, R.kh., 8, 23.1 tritayaṃ madhunājyena militaṃ golakīkṛtam /
RRĀ, R.kh., 8, 68.1 mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /
RRĀ, R.kh., 9, 4.1 kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 93.1 milito jāyate baddhaḥ pūrvavat kācaṭaṅkaṇaiḥ /
RRĀ, V.kh., 4, 110.1 yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 4.0 mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 6.3 tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 8.2 tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //
RRĀ, V.kh., 9, 11.0 mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //
RRĀ, V.kh., 9, 15.0 milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 19.1 hemnā milati tadvajram ityevaṃ melayetpunaḥ /
RRĀ, V.kh., 9, 19.2 yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam //
RRĀ, V.kh., 13, 82.0 dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam //
RRĀ, V.kh., 13, 84.1 tasyāṃ milati sattvāni cūrṇāni vividhāni ca /
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 88.2 milanti nātra saṃdehas tīvradhmānānalena tu //
RRĀ, V.kh., 13, 89.3 yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //
RRĀ, V.kh., 13, 90.3 milatyeva na saṃdehastattanmārakavāpanāt //
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 94.2 aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 96.2 ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //
RRĀ, V.kh., 13, 98.2 pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 18, 5.0 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //
RRĀ, V.kh., 18, 6.2 milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //
RRĀ, V.kh., 18, 8.0 milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //
RRĀ, V.kh., 18, 9.2 pūrvavanmardanenaiva milanti drutayo rase //
RRĀ, V.kh., 18, 12.3 milanti drutayaḥ sarvā mīlitā jārayettataḥ //
Rasendracintāmaṇi
RCint, 3, 7.1 bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 3, 157.2 etāstu kevalamāroṭameva militā nibadhnanti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 4, 40.1 kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 8, 141.2 pratyekamekamebhirmilitairvā tricaturān vārān //
Rasendracūḍāmaṇi
RCūM, 11, 114.2 dhmātāni śuddhivargeṇa milanti ca parasparam //
RCūM, 13, 67.1 militaṃ mocasāreṇa golīkṛtya viśoṣayet /
RCūM, 16, 13.1 tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /
Rasendrasārasaṃgraha
RSS, 1, 310.1 militvā vā vidhātavyaṃ sthālīpāke phalādanu /
RSS, 1, 334.2 militairekaśo vā tairyatheṣṭaṃ puṭayettataḥ /
Rasādhyāya
RAdhy, 1, 220.1 sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /
RAdhy, 1, 409.1 pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 14.0 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati //
RAdhyṬ zu RAdhy, 208.2, 3.0 tata ubhayaṃ militvā raktaṣoṭo bhavati //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
Rasārṇava
RArṇ, 6, 86.2 mriyante hīrakāstatra dvandve samyaṅmilanti ca //
RArṇ, 6, 89.0 tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //
RArṇ, 6, 113.3 tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //
RArṇ, 7, 146.1 milanti ca rasenāśu vahnisthānyakṣayāṇi ca /
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 27.3 andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 28.2 guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 29.3 vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //
RArṇ, 8, 31.3 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 8, 36.2 milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //
RArṇ, 8, 38.2 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //
RArṇ, 8, 39.2 khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //
RArṇ, 12, 11.1 hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /
RArṇ, 12, 56.3 tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //
RArṇ, 12, 173.2 milanti sarvalohāni dravanti salilaṃ yathā //
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 13, 21.3 tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //
RArṇ, 14, 7.2 ajīrṇe milite hemnā samāvartastu jāyate //
RArṇ, 14, 154.1 haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /
RArṇ, 14, 157.3 milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //
RArṇ, 14, 158.2 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //
RArṇ, 14, 160.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //
RArṇ, 14, 162.0 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 170.2 yāmamātraṃ ca gharme tu drutirmilati vai rasam //
RArṇ, 15, 56.0 triṃśadbhāgā militvā tu bhavanti suravandite //
RArṇ, 15, 74.1 akṣīṇo milate hemni samāvartastu jāyate /
RArṇ, 15, 76.2 hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //
RArṇ, 15, 144.4 akṣīṇo milate hemni samāvartaśca jāyate //
RArṇ, 15, 172.2 akṣīṇo milate hemni samāvartastu jāyate //
RArṇ, 18, 89.2 dvātriṃśanmilataḥ khoṭān sūkṣmacūrṇaṃ tu kārayet //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 1.1 yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ /
RājNigh, Miśrakādivarga, 4.1 drākṣākāśmaryakharjūrīphalāni militāni tu /
RājNigh, Miśrakādivarga, 10.1 sitāmākṣikasarpīṃṣi militāni yadā tadā /
RājNigh, Miśrakādivarga, 17.0 guḍūcyā militaṃ tacca cāturbhadrakamucyate //
RājNigh, Miśrakādivarga, 20.2 mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ //
RājNigh, Miśrakādivarga, 24.2 sarvairekatra militaiḥ pañcakolakamucyate //
RājNigh, Miśrakādivarga, 25.2 sarvairekatra militaiḥ pañcavetasamucyate //
RājNigh, Miśrakādivarga, 27.2 sarvaistu militairetaiḥ syānmahāpañcamūlakam //
RājNigh, Miśrakādivarga, 28.1 pañcamūlakayor etaddvayaṃ ca militaṃ yadā /
RājNigh, Miśrakādivarga, 31.2 ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param //
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
RājNigh, Miśrakādivarga, 51.2 kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam //
RājNigh, Miśrakādivarga, 58.2 yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti //
RājNigh, Miśrakādivarga, 60.2 ekatra militairetairaṣṭavargaḥ prakīrtitaḥ //
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 17, 37.1 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Ānandakanda
ĀK, 1, 4, 190.1 milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
ĀK, 1, 4, 193.1 tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 196.2 milettīvrāgnidhamanāttattanmārakavāpanāt //
ĀK, 1, 4, 198.2 satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt //
ĀK, 1, 4, 200.1 vaṅgapatrāntare nyastaṃ dhmātaṃ vaṅgābhrakaṃ milet /
ĀK, 1, 4, 202.1 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet /
ĀK, 1, 4, 204.1 kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
ĀK, 1, 4, 207.1 milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
ĀK, 1, 4, 209.1 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
ĀK, 1, 4, 210.1 sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ /
ĀK, 1, 4, 213.2 mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye //
ĀK, 1, 4, 215.2 asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi //
ĀK, 1, 4, 221.2 hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ //
ĀK, 1, 4, 223.1 anena lepayenmūṣāṃ hemavajraṃ milatyalam /
ĀK, 1, 4, 224.2 anena liptamūṣāyāṃ hemavajraṃ mileddhruvam //
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 238.2 kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam //
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 4, 473.1 haṭhāttacca milatyeva vajrabījam idaṃ priye /
ĀK, 1, 4, 476.2 dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet //
ĀK, 1, 4, 479.2 saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet //
ĀK, 1, 23, 392.2 milanti sarvalohāni dravanti salilaṃ yathā //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 605.1 akṣīṇo milate hemnā samāvartaśca jāyate /
ĀK, 1, 23, 732.1 haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca /
ĀK, 1, 23, 736.1 milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
ĀK, 1, 23, 737.1 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 23, 741.2 drutā vajrāstu sūtena melanīyāstu pārvati //
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 1, 24, 46.2 triṃśadbhāgā militvā tu bhavanti suravandite //
ĀK, 1, 24, 66.1 hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
ĀK, 1, 24, 135.2 akṣīṇo milate hemni samāvartaśca jāyate //
ĀK, 1, 24, 162.1 akṣīṇo milate hemni samāvartaśca jāyate /
Āryāsaptaśatī
Āsapt, 2, 20.1 amilitavadanam apīḍitavakṣoruham atividūrajaghanoru /
Āsapt, 2, 149.2 dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
Āsapt, 2, 163.1 kleśe'pi tanyamāne militeyaṃ māṃ pramodayatyeva /
Āsapt, 2, 208.1 guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā /
Āsapt, 2, 224.1 cirapathika drāghimamiladalakalatāśaivalāvaligrathilā /
Āsapt, 2, 341.2 api ca picumandamukule maukulikulam ākulaṃ milati //
Āsapt, 2, 441.1 mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milatpulakaḥ /
Āsapt, 2, 451.1 mama sakhyā nayanapathe militaḥ śakto na kaścid api calitum /
Āsapt, 2, 476.2 durgatamilitā lalite bhramasi pratimandiradvāram //
Āsapt, 2, 643.2 śvaśuragṛhagamanamilitaṃ bāṣpajalaṃ saṃvṛṇoty asatī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Vim., 1, 10.2, 4.0 samavetānāmiti militānāṃ rasānāṃ doṣāṇāṃ ca //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Śār., 1, 127.2, 2.0 saheti militaṃ śarīreṇa //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 6.0 eṣāṃ jīvanīyaprabhṛtīnāṃ phalānāṃ cūrṇitānāṃ militvā kuḍavo grāhyaḥ //
Śukasaptati
Śusa, 3, 2.12 tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 3.0 naramūtrairgomūtraiśca pṛthak pacet na tu militamūtradvayaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.2 sasūtabhāṇḍavadane 'pyanyanmilati bhāṇḍakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 8.0 samam ityatra samaśabdo militārthe vartata iti kecit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
Haribhaktivilāsa
HBhVil, 3, 258.2 yadyapy anyo 'nyamilite pṛthag jñeye tathāpy amū //
Haṃsadūta
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Haṃsadūta, 1, 15.1 balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam /
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Haṃsadūta, 1, 27.1 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau /
Haṃsadūta, 1, 30.1 muhurlāsyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikuler dhūmalarucau /
Kokilasaṃdeśa
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 6.2 vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate //
MuA zu RHT, 3, 9.2, 6.0 iti etair anvitaṃ militaṃ kuryāt //
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 18.2, 4.0 punaḥ rasaścarati milati //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 10, 1.3, 3.0 vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 6.0 tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 12, 4.2, 1.0 sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 7.2, 3.0 ca punastāpyakanakaṃ mākṣikasvarṇaṃ idaṃ dvandvaṃ ca milati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 10.1, 6.0 itividhānena hemābhraṃ milati hematāpyaṃ ceti //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 12.2, 6.0 tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 16, 8.2, 8.0 akṣīyamāṇo milati na kṣīyata ityarthaḥ //
MuA zu RHT, 16, 8.2, 9.0 sūte milati baddho jñeyaḥ bījaiḥ saha milito baddho bhavatītyarthaḥ //
MuA zu RHT, 16, 8.2, 9.0 sūte milati baddho jñeyaḥ bījaiḥ saha milito baddho bhavatītyarthaḥ //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 27.2, 3.0 punaḥ phaṇiyogāt nāgasaṃyogataḥ mākṣikayutahemagairikayā saha tāpyamilitasvarṇagairikayā sārdhaṃ krāmati //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 23.2, 2.0 vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 87.2, 12.0 ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ //
RRSṬīkā zu RRS, 8, 88.2, 4.2 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RRSṬīkā zu RRS, 10, 16.3, 7.2 hemnā samena militaṃ mātrātulyaṃ bhavet kanakam //
Rasataraṅgiṇī
RTar, 2, 37.2 etattu militaṃ vijñairmitrapañcakamucyate //
Rasārṇavakalpa
RAK, 1, 81.1 hemārddhamilite hemamātrikā samatāṃ vrajet /
RAK, 1, 119.2 tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam //
RAK, 1, 197.2 milanti sarvalohāni dravate salilaṃ yathā //
RAK, 1, 361.2 milite sarvalohāni dravate salilaṃ yathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 224, 3.1 militāḥ koṭiśo rājanrevāsāgarasaṅgame /
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
Yogaratnākara
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //