Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 2, 85.3 saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha /
MBh, 1, 2, 90.6 samayaṃ pālayan vīro vanaṃ yatra jagāma ha //
MBh, 1, 2, 154.2 jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha //
MBh, 1, 2, 157.3 śaratalpagataścaiva bhīṣmo yatra babhūva ha //
MBh, 1, 2, 191.4 bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha /
MBh, 1, 2, 212.3 dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha //
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 2, 233.10 anekaiḥ saṃśrayaiścāpi jarāsaṃdhavadhena ha /
MBh, 1, 4, 9.2 devān vāgbhiḥ pitṝn adbhistarpayitvājagāma ha //
MBh, 1, 5, 6.16 bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha /
MBh, 1, 5, 13.2 āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha //
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 8, 7.1 utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha /
MBh, 1, 9, 6.2 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā /
MBh, 1, 10, 1.2 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha /
MBh, 1, 13, 21.2 tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha //
MBh, 1, 14, 6.1 te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha /
MBh, 1, 16, 15.8 devāśca dānavāścaiva dagdhāstena viṣeṇa ha /
MBh, 1, 16, 15.12 tenaiva tāpitā lokāstasya pratikuruṣva ha /
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 20, 14.9 mahātmanaḥ khagavara kaśyapasya ha /
MBh, 1, 20, 15.2 tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha /
MBh, 1, 25, 5.3 vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha //
MBh, 1, 27, 6.1 tatredhmānayane śakro niyuktaḥ kaśyapena ha /
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 28, 7.2 pakṣatuṇḍaprahāraiśca devān sa vidadāra ha //
MBh, 1, 29, 4.2 arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha //
MBh, 1, 32, 12.3 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha //
MBh, 1, 35, 11.1 yad elāpatreṇa vacastadoktaṃ bhujagena ha /
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 41, 2.2 tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha //
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 43, 3.2 jaratkārustadā veśma bhujagasya jagāma ha //
MBh, 1, 43, 6.2 tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha //
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 53, 1.3 tathā varaiśchandyamāne rājñā pārikṣitena ha //
MBh, 1, 53, 10.1 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha /
MBh, 1, 55, 34.2 subhadrā yuyuje prītā pāṇḍavenārjunena ha //
MBh, 1, 57, 68.42 pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
MBh, 1, 59, 2.2 nirjagāma punastasmāt kṣayān nārāyaṇasya ha //
MBh, 1, 60, 26.3 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha /
MBh, 1, 60, 28.2 yo divyāni vimānāni devatānāṃ cakāra ha //
MBh, 1, 61, 83.13 citropacitrau citrākṣaścārucitrāṅgadaśca ha /
MBh, 1, 63, 11.2 nyavartanta tataḥ paścād anujñātā nṛpeṇa ha //
MBh, 1, 64, 1.7 rājā mṛgaprasaṅgena vanam anyad viveśa ha //
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 68, 2.3 jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha /
MBh, 1, 68, 2.5 gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha /
MBh, 1, 68, 9.18 tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha /
MBh, 1, 68, 10.1 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha /
MBh, 1, 69, 37.4 kārayāmāsa muditaḥ prītimān ātmajasya ha //
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 1, 70, 44.18 atṛpta eva kāmānāṃ pūruṃ putram uvāca ha //
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 75, 1.2 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha /
MBh, 1, 79, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha /
MBh, 1, 80, 8.6 pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha //
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 91, 13.1 tena kopād vayaṃ śaptā yonau saṃbhavateti ha /
MBh, 1, 92, 23.2 sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha //
MBh, 1, 94, 28.2 śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha /
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 96, 47.2 jyeṣṭhā tāsām idaṃ vākyam abravīddha satī tadā //
MBh, 1, 96, 53.125 tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha /
MBh, 1, 98, 20.2 jagāma subahūn deśān andhastenoḍupena ha //
MBh, 1, 98, 25.1 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha /
MBh, 1, 99, 47.1 sā ca buddhistavādhīnā putri jñātaṃ mayeti ha /
MBh, 1, 100, 4.2 dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha /
MBh, 1, 100, 19.6 kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha /
MBh, 1, 100, 21.5 ityuktvā mātaraṃ tatra so 'bhivādya jagāma ha /
MBh, 1, 100, 24.2 saṃviveśābhyanujñātā satkṛtyopacacāra ha /
MBh, 1, 101, 20.1 avatārya ca śūlāgrāt tacchūlaṃ niścakarṣa ha /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 113, 10.10 tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha /
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 114, 2.1 sā baliṃ tvaritā devī dharmāyopajahāra ha /
MBh, 1, 114, 61.6 dhīmatā dhundhumāreṇa rājñoparicareṇa ha /
MBh, 1, 115, 15.4 tato rājasutā snātā śayane saṃviveśa ha //
MBh, 1, 116, 13.2 mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha /
MBh, 1, 116, 16.2 hatāham iti vikruśya sahasopajagāma ha //
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 117, 20.3 kāmabhogān parityajya tapasvī saṃbabhūva ha /
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 119, 30.20 tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 119, 38.51 hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram /
MBh, 1, 119, 43.118 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha /
MBh, 1, 120, 4.2 tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha //
MBh, 1, 120, 10.2 avatasthe mahāprājño dhairyeṇa parameṇa ha //
MBh, 1, 120, 12.2 jagāma retastat tasya śarastambe papāta ha //
MBh, 1, 121, 16.4 sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha /
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 123, 10.2 ekalavyo mahārāja droṇam abhyājagāma ha //
MBh, 1, 123, 20.1 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha /
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 124, 15.3 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha //
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 126, 11.2 hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha //
MBh, 1, 126, 27.2 kuntibhojasutā mohaṃ vijñātārthā jagāma ha //
MBh, 1, 128, 16.1 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha /
MBh, 1, 129, 18.58 dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha /
MBh, 1, 130, 1.36 dhṛtarāṣṭrastu putrasya śrutvā vākyam uvāca ha /
MBh, 1, 141, 19.1 nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha /
MBh, 1, 143, 35.2 abhavat tena nāmāsya ghaṭotkaca iti sma ha //
MBh, 1, 146, 15.3 ādvādaśābdaṃ bālo 'yaṃ duścaritraṃ cacāra ha /
MBh, 1, 151, 1.8 brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha /
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 151, 22.4 nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha //
MBh, 1, 151, 25.109 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha //
MBh, 1, 153, 3.2 pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha //
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 1, 155, 50.4 kriyāsu caiva sarvāsu kṛtavān drupadena ha /
MBh, 1, 157, 15.3 rājyaṃ caivāgataṃ pārthā indraprasthaṃ praviśya ha //
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 158, 28.2 ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha /
MBh, 1, 158, 32.4 dīnaṃ vākyaṃ tu tacchrutvā yudhiṣṭhira uvāca ha /
MBh, 1, 158, 32.6 dṛṣṭvānugrahabhāvācca pārthaḥ pārtham uvāca ha //
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 1, 165, 44.4 evaṃvīryastu rājarṣir viprarṣiḥ saṃbabhūva ha //
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 166, 20.2 balavat pīḍyamāno 'pi rakṣasāntargatena ha //
MBh, 1, 166, 38.2 vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha //
MBh, 1, 168, 13.2 dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha /
MBh, 1, 169, 6.2 adṛśyantyaśrupūrṇākṣī śṛṇvantī tam uvāca ha //
MBh, 1, 169, 14.1 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha /
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 174, 5.1 te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāśca ha /
MBh, 1, 174, 7.2 pādyena phalamūlena paurohityena caiva ha //
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 1, 176, 7.8 jāmātur balasaṃyogān mene ha balavattaram //
MBh, 1, 181, 21.4 iti matvā drutaṃ karṇaḥ śibirāya jagāma ha //
MBh, 1, 188, 22.43 bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha /
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 188, 22.65 sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha /
MBh, 1, 189, 46.8 hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ /
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 192, 7.163 aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha /
MBh, 1, 196, 12.1 evaṃ tava mahārāja teṣu putreṣu caiva ha /
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 201, 25.3 nivartya tapasastau ca brahmalokaṃ jagāma ha //
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 205, 30.3 vane dvādaśa varṣāṇi vāsāyopajagāma ha //
MBh, 1, 206, 11.2 abhiṣekāya kaunteyo gaṅgām avatatāra ha //
MBh, 1, 207, 13.3 kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha /
MBh, 1, 207, 13.5 samudratīreṇa śanair maṇalūraṃ jagāma ha //
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 209, 11.1 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha /
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 212, 1.17 yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 214, 25.2 śabdenāpūryate ha sma tad vanaṃ susamṛddhimat //
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 217, 13.2 virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ /
MBh, 1, 218, 13.3 subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha //
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 1, 225, 4.3 mandapālas tato deśād anyaṃ deśaṃ jagāma ha //
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 8, 6.2 rasavanti ca toyāni śītānyuṣṇāni caiva ha /
MBh, 2, 12, 35.3 prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ //
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 16, 33.2 te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha //
MBh, 2, 17, 7.6 kālena mahatā cāpi yauvanastho babhūva ha //
MBh, 2, 22, 8.2 bhīmasenasya nādena jarāsaṃdhasya caiva ha //
MBh, 2, 25, 2.1 mahatā saṃnipātena kṣatriyāntakareṇa ha /
MBh, 2, 25, 18.1 sa vinirjitya rājñastān kare ca viniveśya ha /
MBh, 2, 27, 16.1 jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha /
MBh, 2, 30, 11.1 jagatastasthuṣāṃ śreṣṭhaḥ prabhavaścāpyayaśca ha /
MBh, 2, 32, 3.2 yuyoja ha yathāyogam adhikāreṣvanantaram //
MBh, 2, 38, 30.2 dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha //
MBh, 2, 38, 35.2 aśaṅkata mahāprājñastaṃ kadācid dadarśa ha //
MBh, 2, 42, 1.3 yuyutsur vāsudevena vāsudevam uvāca ha //
MBh, 2, 42, 17.2 jahāsa svanavaddhāsaṃ prahasyedam uvāca ha //
MBh, 2, 42, 38.2 yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha //
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 2, 52, 24.1 sametya ca mahābāhuḥ somadattena caiva ha /
MBh, 2, 53, 3.1 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha /
MBh, 2, 59, 9.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva //
MBh, 2, 61, 50.1 na vibruvanti kauravyāḥ praśnam etam iti sma ha /
MBh, 2, 68, 21.1 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 2, 71, 29.2 maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha //
MBh, 2, 72, 2.2 niḥśvasantam anekāgram iti hovāca saṃjayaḥ //
MBh, 3, 7, 20.1 so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha /
MBh, 3, 12, 51.2 prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha //
MBh, 3, 12, 65.2 bhūtale pātayāmāsa vākyaṃ cedam uvāca ha //
MBh, 3, 12, 70.2 draupadyā saha dharmajño vasatiṃ tām uvāsa ha //
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 3, 17, 1.3 prabhūtanaranāgena balenopaviveśa ha //
MBh, 3, 17, 14.1 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha /
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 38, 3.2 dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha //
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 25.3 sarve nivedayāmāsuḥ karma tat phalgunasya ha //
MBh, 3, 43, 34.2 papraccha mātaliṃ prītyā sa cāpyenam uvāca ha //
MBh, 3, 45, 10.2 dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha //
MBh, 3, 48, 17.1 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha /
MBh, 3, 49, 39.1 niṣadheṣu mahīpālo vīrasena iti sma ha /
MBh, 3, 52, 6.2 teṣām anyatamaṃ devaṃ patitve varayasva ha //
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 57, 7.2 damayantī punar veśma vrīḍitā praviveśa ha //
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 60, 25.2 ākrandatīm upaśrutya javenābhisasāra ha //
MBh, 3, 60, 27.1 mukhataḥ pātayāmāsa śastreṇa niśitena ha /
MBh, 3, 61, 45.2 sugṛhītanāmā vikhyāto vīrasena iti sma ha //
MBh, 3, 61, 46.2 kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha //
MBh, 3, 61, 103.1 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha /
MBh, 3, 61, 109.2 upasarpya varārohā janamadhyaṃ viveśa ha //
MBh, 3, 64, 9.2 sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha //
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 36.1 mudā paramayā yuktas tejasā ca pareṇa ha /
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 75, 15.1 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha /
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 81, 111.1 sarvas tvam asi lokānāṃ kartā kārayitā ca ha /
MBh, 3, 89, 1.3 lomaśaḥ sumahātejā ṛṣistatrājagāma ha //
MBh, 3, 91, 8.2 aṣṭakasya ca rājarṣer lomapādasya caiva ha //
MBh, 3, 93, 1.2 te tathā sahitā vīrā vasantas tatra tatra ha /
MBh, 3, 94, 1.3 agastyāśramam āsādya durjayāyām uvāsa ha //
MBh, 3, 98, 6.1 kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 21.1 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha /
MBh, 3, 108, 4.1 tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha /
MBh, 3, 108, 14.3 pāvanārthaṃ naraśreṣṭha puṇyena salilena ha //
MBh, 3, 109, 8.1 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha /
MBh, 3, 110, 24.1 tatra tveko munivaras taṃ rājānam uvāca ha /
MBh, 3, 122, 25.1 pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha /
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 135, 35.1 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam /
MBh, 3, 143, 16.2 mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 157, 68.2 hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha //
MBh, 3, 160, 2.1 te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha /
MBh, 3, 171, 5.2 divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha //
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 175, 17.2 saṃjñā mumoha sahasā varadānena tasya ha //
MBh, 3, 176, 41.2 dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha //
MBh, 3, 177, 18.2 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha /
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 183, 2.3 dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha //
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 184, 20.1 yaccāpi dravyam upayujyate ha vānaspatyam āyasaṃ pārthivaṃ vā /
MBh, 3, 185, 1.2 tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha /
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 189, 10.1 jāsyanti sarvabījāni upyamānāni caiva ha /
MBh, 3, 194, 9.2 suṣvāpa bhagavān viṣṇur apśayyām eka eva ha /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 204, 1.3 dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha //
MBh, 3, 206, 29.2 bāḍham ityeva taṃ vyādhaḥ kṛtāñjalir uvāca ha /
MBh, 3, 210, 8.1 bāhubhyām anudāttau ca viśve bhūtāni caiva ha /
MBh, 3, 213, 7.1 abhidhāvatu mā kaścit puruṣas trātu caiva ha /
MBh, 3, 213, 13.3 bibheda rājan vajreṇa bhuvi tan nipapāta ha //
MBh, 3, 214, 22.2 utpetatur mahānāgau citraś cairāvataś ca ha //
MBh, 3, 215, 2.3 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha //
MBh, 3, 215, 20.1 sa tu sampūjitas tena saha mātṛgaṇena ha /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 227, 14.2 kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha //
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 242, 1.2 tatas tu śilpinaḥ sarve amātyapravarāśca ha /
MBh, 3, 246, 11.2 durvāsā nṛpa digvāsās tam athābhyājagāma ha //
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 247, 37.3 vimṛśya ca muniśreṣṭho devadūtam uvāca ha //
MBh, 3, 247, 42.2 jñānayogena śuddhena dhyānanityo babhūva ha //
MBh, 3, 252, 3.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra //
MBh, 3, 255, 48.2 mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha //
MBh, 3, 255, 51.1 sa taiḥ parivṛto rājā tatraivopaviveśa ha /
MBh, 3, 256, 3.2 gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha //
MBh, 3, 258, 4.3 rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha //
MBh, 3, 258, 15.1 pitāmahas tu prītātmā dadau vaiśravaṇasya ha /
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 261, 24.3 ātmano balam ājñāya tata enam uvāca ha //
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 263, 17.2 gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha //
MBh, 3, 266, 64.1 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha /
MBh, 3, 267, 43.1 ityuktvāntarhite tasmin rāmo nalam uvāca ha /
MBh, 3, 267, 47.2 sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha //
MBh, 3, 273, 27.2 khaḍgam ādāya duṣṭātmā javenābhipapāta ha //
MBh, 3, 274, 24.2 tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha //
MBh, 3, 275, 67.2 samādhāyetikartavyaṃ duḥkhena visasarja ha //
MBh, 3, 277, 25.2 kālena cāpi sā kanyā yauvanasthā babhūva ha //
MBh, 3, 277, 39.2 tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha //
MBh, 3, 277, 41.2 kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha //
MBh, 3, 278, 7.2 dyumatsena iti khyātaḥ paścād andho babhūva ha //
MBh, 3, 281, 7.2 taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha //
MBh, 3, 281, 61.2 utsaṅge śira āropya bhūmāvupaviveśa ha //
MBh, 3, 281, 63.3 kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha //
MBh, 3, 281, 83.2 upālabdhaḥ subahuśaś cireṇāgacchasīti ha //
MBh, 3, 281, 93.2 jīvantāvanujīvāmi bhartavyau tau mayeti ha /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 282, 21.2 ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha //
MBh, 3, 287, 19.2 brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha //
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 290, 4.1 athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha /
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 29.2 anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha //
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 299, 19.1 evam ete mahātmānaḥ pracchannās tatra tatra ha /
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 1, 2.55 evam ete mahātmānaḥ pracchannāstatra tatra ha /
MBh, 4, 1, 5.2 saṃnivartyānujān sarvān iti hovāca bhārata //
MBh, 4, 1, 24.4 vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha /
MBh, 4, 2, 20.6 saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha /
MBh, 4, 4, 16.1 yatnāccopacared enam agnivad devavacca ha /
MBh, 4, 5, 15.6 tato yudhiṣṭhiro rājā sahadevam uvāca ha /
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 21, 18.2 tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha /
MBh, 4, 21, 42.2 jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha //
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 4, 33, 8.2 avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha //
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 5, 7, 26.2 iti me niścitā buddhir vāsudevam avekṣya ha //
MBh, 5, 8, 15.2 pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha //
MBh, 5, 8, 18.2 āsane copaviṣṭastu śalyaḥ pārtham uvāca ha //
MBh, 5, 9, 43.2 agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha /
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 20, 2.2 sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha //
MBh, 5, 32, 2.1 samprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha /
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 48, 17.3 nārāyaṇastathaivātra bhūyaso 'nyāñ jaghāna ha //
MBh, 5, 48, 22.1 tasmāt karmaiva kartavyam iti hovāca nāradaḥ /
MBh, 5, 51, 8.2 ekāntavijayastveva śrūyate phalgunasya ha //
MBh, 5, 54, 55.2 arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha //
MBh, 5, 82, 21.2 rathamocanam ādiśya saṃdhyām upaviveśa ha //
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 96, 16.2 anubhāvaprayuktāni surair avajitāni ha //
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 104, 9.2 bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha //
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 117, 20.2 manasābhipratītena kanyām idam uvāca ha //
MBh, 5, 117, 23.2 pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha //
MBh, 5, 131, 14.1 mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 142, 10.2 aniṣṭanantī duḥkhārtā manasā vimamarśa ha //
MBh, 5, 145, 2.2 svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha //
MBh, 5, 146, 23.3 vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha //
MBh, 5, 149, 1.3 bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha //
MBh, 5, 149, 38.3 abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha //
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 5, 152, 23.1 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha /
MBh, 5, 153, 33.3 skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha //
MBh, 5, 158, 1.2 senāniveśaṃ samprāpya kaitavyaḥ pāṇḍavasya ha /
MBh, 5, 158, 5.2 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha //
MBh, 5, 161, 10.1 evaṃ vibhajya yodhāṃstān pṛthak ca saha caiva ha /
MBh, 5, 163, 12.1 vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha /
MBh, 5, 168, 8.2 dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha //
MBh, 5, 169, 3.1 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha /
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 5, 180, 9.2 sakhā vedavid atyantaṃ dayito bhārgavasya ha //
MBh, 5, 181, 23.2 mumoha sahasā rāmo bhūmau ca nipapāta ha //
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 189, 9.2 patnī drupadarājasya drupadaṃ saṃviveśa ha //
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 5, 190, 18.2 hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha //
MBh, 5, 192, 24.1 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha /
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 5, 193, 27.2 saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha //
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 6, 2, 15.3 punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha //
MBh, 6, 7, 36.2 ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha //
MBh, 6, 13, 6.1 kuśadvīpe kuśastambo madhye janapadasya ha /
MBh, 6, 19, 39.2 niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūścacāla ha /
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, 41, 10.1 vāsudevaśca bhagavān pṛṣṭhato 'nujagāma ha /
MBh, 6, 41, 26.2 yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha //
MBh, 6, 45, 56.2 śaradagdhānyadṛśyanta sainyāni drupadasya ha /
MBh, 6, 49, 12.2 cicheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha //
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 54, 16.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 6, 60, 19.2 sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha //
MBh, 6, 61, 25.2 pitāmahaṃ mahāprājñaṃ vinayenopagamya ha /
MBh, 6, 63, 4.3 sarvatoyamayo devo yogāt suṣvāpa tatra ha //
MBh, 6, 64, 2.3 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha //
MBh, 6, 64, 17.2 vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha //
MBh, 6, 79, 48.3 prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha //
MBh, 6, 79, 51.2 niṣasāda mahārāja kaśmalaṃ ca jagāma ha //
MBh, 6, 80, 19.2 vyāttānano yathā kālastava sainyaṃ jaghāna ha //
MBh, 6, 88, 17.2 haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha //
MBh, 6, 95, 1.3 rājñaḥ samājñāpayata senāṃ yojayateti ha /
MBh, 6, 95, 24.2 arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha //
MBh, 6, 97, 28.2 ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha /
MBh, 6, 98, 20.2 śailam anyanmahārāja ghoram astraṃ mumoca ha //
MBh, 6, 103, 12.2 vāsudevaṃ samudvīkṣya vākyam etad uvāca ha //
MBh, 6, 107, 14.2 duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha //
MBh, 6, 107, 53.2 vimukhīkṛtya putraṃ te tava senāṃ mamarda ha //
MBh, 6, 113, 37.1 yamau ca cekitānaśca kekayāḥ pañca caiva ha /
MBh, 6, 117, 2.2 īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha //
MBh, 6, 117, 5.2 dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha //
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 10, 4.2 vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha //
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 24, 43.1 putraste durjayaścaiva jayaśca vijayaśca ha /
MBh, 7, 28, 41.2 śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha //
MBh, 7, 29, 40.2 tadā śvagomāyubaḍābhināditaṃ vicitram āyodhaśiro babhūva ha //
MBh, 7, 31, 2.2 jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha //
MBh, 7, 47, 5.2 sāśvasūtadhvajarathān saubhadro nijaghāna ha //
MBh, 7, 51, 14.1 bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha /
MBh, 7, 54, 7.1 vāhanāni śakṛnmūtre mumucū ruruduśca ha /
MBh, 7, 55, 2.1 hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha /
MBh, 7, 56, 37.1 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha /
MBh, 7, 79, 31.1 gautamaṃ pañcaviṃśatyā saindhavaṃ ca śatena ha /
MBh, 7, 79, 32.2 arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha //
MBh, 7, 84, 13.2 pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha //
MBh, 7, 84, 25.2 cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha //
MBh, 7, 85, 72.1 rathair viparidhāvadbhir manuṣyaiśca hayaiśca ha /
MBh, 7, 88, 24.2 prācchādayad asaṃbhrāntastato droṇa uvāca ha //
MBh, 7, 89, 7.2 nānāhūto na hyabhṛto mama sainye babhūva ha //
MBh, 7, 90, 24.2 bhīmo bhīmabalo rājaṃstava durmantritena ha //
MBh, 7, 90, 43.2 hārdikyaṃ pūjayāmāsur vāsāṃsyādudhuvuśca ha //
MBh, 7, 91, 34.2 dhanur anyat samādāya tiṣṭha tiṣṭhetyuvāca ha //
MBh, 7, 91, 40.3 tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha //
MBh, 7, 91, 42.3 visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha //
MBh, 7, 91, 50.2 jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha //
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 92, 32.2 avidhyat sādhudāntān vai saindhavān sātvatasya ha //
MBh, 7, 96, 5.2 śaradīvoditaḥ sūryo nṛsūryo virarāja ha //
MBh, 7, 98, 47.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 7, 99, 20.2 sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha //
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 103, 27.1 tataḥ pārtho mahānādaṃ muñcan vai mādhavaśca ha /
MBh, 7, 107, 15.1 tṛṇīkṛtya ca yat pārthāṃstava putro vavalga ha /
MBh, 7, 109, 5.2 dhvajam ekena vivyādha sāyakena śitena ha //
MBh, 7, 111, 35.2 putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha //
MBh, 7, 112, 44.3 putrāṃstava mahābāho tvarayā tāñ jaghāna ha //
MBh, 7, 114, 62.3 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha //
MBh, 7, 114, 68.2 utsmayann iva rādheyo bhīmasenam uvāca ha //
MBh, 7, 114, 94.2 pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha //
MBh, 7, 121, 13.2 yugapat tasya cicheda śarābhyāṃ saindhavasya ha /
MBh, 7, 122, 9.2 avāsīdad rathopasthe mūrcchām abhijagāma ha //
MBh, 7, 122, 39.2 ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha /
MBh, 7, 124, 32.2 sasvaje puruṣavyāghrau harṣād bāṣpaṃ mumoca ha //
MBh, 7, 126, 16.1 yacca tān pāṇḍavān dyūte viṣameṇa vijitya ha /
MBh, 7, 127, 5.2 alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha //
MBh, 7, 129, 19.2 sainyena rajasā caiva samantād utthitena ha //
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 131, 14.1 śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha /
MBh, 7, 131, 128.2 śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha //
MBh, 7, 131, 133.2 parājitya raṇe vīro droṇaputro nanāda ha /
MBh, 7, 132, 14.2 prāpya cetaśca balavān gadām asmai sasarja ha //
MBh, 7, 134, 29.2 aśvatthāmānam āsādya tadā vākyam uvāca ha //
MBh, 7, 134, 43.2 tasya viddhasya vegena karāccāpaṃ papāta ha //
MBh, 7, 134, 53.2 nivartayāmāsa tadā vākyaṃ cedam uvāca ha //
MBh, 7, 134, 61.2 aśvatthāmānam āsādya vākyam etad uvāca ha //
MBh, 7, 135, 37.2 sāyakāṃścaiva vividhān aśvatthāmni mumoca ha //
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 142, 23.2 punaścaiva trisaptatyā bhūyaścaiva śatena ha //
MBh, 7, 143, 30.1 tayoḥ samāgamo rājaṃścitrarūpo babhūva ha /
MBh, 7, 144, 6.2 karṇinaikena vivyādha hṛdaye niśitena ha //
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 149, 18.2 uparyupari cānyonyaṃ caturaṅgaṃ mamarda ha //
MBh, 7, 149, 30.2 utpapāta bhṛśaṃ kruddhaḥ śyenavannipapāta ha //
MBh, 7, 151, 7.2 kim anyad rākṣasān anyān asmāṃśca paribhūya ha //
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 7, 164, 37.2 pañcāśatā punaścājau triṃśatā daśabhiśca ha //
MBh, 7, 164, 72.2 aśvatthāmā hata iti śabdam uccaiścakāra ha //
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 7, 165, 51.1 na hantavyo na hantavya iti te sainikāśca ha /
MBh, 7, 167, 26.2 dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha //
MBh, 7, 172, 33.1 tato muhūrtād iva tat tamo vyupaśaśāma ha /
MBh, 7, 172, 43.2 āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha //
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 6, 22.2 rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha //
MBh, 8, 16, 30.2 saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha //
MBh, 8, 17, 31.2 siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha //
MBh, 8, 18, 40.1 yathā daityacamūṃ rājan devarājo mamarda ha /
MBh, 8, 18, 69.1 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha /
MBh, 8, 20, 27.2 vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha //
MBh, 8, 22, 56.1 tathā śalyasamo nāsti hayayāne ha kaścana /
MBh, 8, 24, 14.1 tato mayaḥ svatapasā cakre dhīmān purāṇi ha /
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 8, 24, 33.1 śrutvā tad bhagavān devo devān idam uvāca ha /
MBh, 8, 24, 59.3 teṣām iti ha manyāmo dṛṣṭatejobalā hi te //
MBh, 8, 28, 47.2 kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha //
MBh, 8, 31, 4.2 yudhiṣṭhiraṃ cābhibhavann apasavyaṃ cakāra ha //
MBh, 8, 31, 28.2 dhanaṃjayam amitraghnam ekavīram uvāca ha //
MBh, 8, 32, 46.2 nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha //
MBh, 8, 32, 78.1 daśabhir daśabhiś cainān punar viddhvā nanāda ha /
MBh, 8, 35, 23.2 virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha //
MBh, 8, 36, 33.1 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha /
MBh, 8, 37, 22.1 yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha /
MBh, 8, 38, 19.1 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha /
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 43, 29.1 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha /
MBh, 8, 49, 45.1 sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 55, 24.2 tyaktvā prāṇān mahārāja senāṃ tava mamarda ha //
MBh, 8, 55, 30.2 samādiśad raṇe sarvān hata bhīmam iti sma ha /
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 58, 5.2 gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha //
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 8, 69, 22.1 naranārāyaṇau devau kathitau nāradena ha /
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 1, 52.2 samāśvāsayata kṣattā vacasā madhureṇa ha //
MBh, 9, 2, 56.2 tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha //
MBh, 9, 3, 48.1 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha /
MBh, 9, 6, 1.3 duryodhanaṃ tadā rājan vākyam etad uvāca ha //
MBh, 9, 8, 10.2 śaktitomaranārācair nijaghnustatra tatra ha //
MBh, 9, 11, 58.2 saṃkruddho madrarājo 'bhūccharavarṣaṃ mumoca ha //
MBh, 9, 15, 8.1 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha /
MBh, 9, 24, 47.1 ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha /
MBh, 9, 25, 7.1 tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha /
MBh, 9, 26, 33.2 śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha //
MBh, 9, 27, 7.2 andhakāram ivākāśam abhavat tatra tatra ha //
MBh, 9, 27, 50.2 saṃkruddho naraśārdūlo vegenābhijagāma ha //
MBh, 9, 28, 33.1 anekaśatasāhasre bale duryodhanasya ha /
MBh, 9, 28, 66.2 luluvuśca tadā keśān krośantyastatra tatra ha //
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 30, 7.1 kriyābhyupāyair bahulair māyām apsu prayojya ha /
MBh, 9, 31, 6.3 yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha //
MBh, 9, 32, 13.1 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 69.2 prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha //
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 35, 21.1 tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha /
MBh, 9, 35, 25.2 tadbhayād apasarpan vai tasmin kūpe papāta ha /
MBh, 9, 36, 2.2 tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha //
MBh, 9, 37, 8.2 upatiṣṭhanti rājendra dvijātīṃstatra tatra ha //
MBh, 9, 37, 31.2 saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha /
MBh, 9, 37, 37.1 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha /
MBh, 9, 37, 46.1 sarvastvam asi devānāṃ kartā kārayitā ca ha /
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 9, 39, 4.1 tasya rājan gurukule vasato nityam eva ha /
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 42, 36.1 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha /
MBh, 9, 44, 63.1 haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaśca ha /
MBh, 9, 44, 72.2 paitāmahā mahātmāno mahāpāriṣadāśca ha /
MBh, 9, 46, 20.2 tatrāpyāplutya matimān brahmayoniṃ jagāma ha //
MBh, 9, 47, 53.1 gate vajradhare rājaṃstatra varṣaṃ papāta ha /
MBh, 9, 48, 2.1 tatra hyamararājo 'sāvīje kratuśatena ha /
MBh, 9, 48, 6.3 śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha //
MBh, 9, 48, 18.2 viśvedevāḥ samaruto gandharvāpsarasaśca ha //
MBh, 9, 49, 17.2 snātvā samudre vidhivacchucir japyaṃ jajāpa ha //
MBh, 9, 49, 18.1 kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha /
MBh, 9, 49, 29.2 tato 'gnihotriṇāṃ lokāṃstebhyaścāpyutpapāta ha //
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 49, 49.2 ānupūrvyeṇa lokāṃstān sarvān avatatāra ha //
MBh, 9, 50, 2.2 sārasvatasya dharmātmā munestīrthaṃ jagāma ha //
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 9, 51, 15.2 yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha //
MBh, 9, 52, 8.2 śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha //
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 53, 12.2 āplutaḥ salile śīte tasmāccāpi jagāma ha /
MBh, 9, 53, 13.2 taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha //
MBh, 9, 55, 27.2 bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha //
MBh, 9, 56, 13.2 gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha //
MBh, 9, 57, 32.2 īṣad utsmayamānastu sahasā prasasāra ha //
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 9, 59, 32.2 bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha //
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 9, 62, 64.2 putraśokābhisaṃtaptā gāndhārī praruroda ha //
MBh, 9, 62, 72.1 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha /
MBh, 10, 1, 40.1 keṣāṃcid achinat pakṣāñ śirāṃsi ca cakarta ha /
MBh, 10, 2, 31.1 te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha /
MBh, 10, 8, 10.1 sa praviśya mahābāhur uddeśajñaśca tasya ha /
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
MBh, 10, 9, 19.2 dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha //
MBh, 10, 11, 2.2 smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha //
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 13, 19.2 sarvalokapramohārthaṃ tad astraṃ pramumoca ha //
MBh, 10, 15, 33.3 dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha //
MBh, 10, 16, 22.2 abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha //
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 11, 9, 13.2 darśayantīva tā ha sma yugānte lokasaṃkṣayam //
MBh, 11, 11, 5.2 kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha //
MBh, 11, 25, 37.2 ubhayatra samarthena śrutavākyena caiva ha //
MBh, 12, 1, 41.1 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha /
MBh, 12, 1, 42.1 sādṛśyahetum anvicchan pṛthāyāstava caiva ha /
MBh, 12, 2, 12.2 daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha //
MBh, 12, 4, 17.1 karṇasteṣām āpatatām ekaikena kṣureṇa ha /
MBh, 12, 5, 4.2 bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha //
MBh, 12, 16, 22.1 tasminn anirjite yuddhe prāṇān yadi ha mokṣyase /
MBh, 12, 28, 14.1 jarāmṛtyū ha bhūtāni khāditārau vṛkāviva /
MBh, 12, 28, 15.1 na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ /
MBh, 12, 29, 61.1 upahvare nivasato yasyāṅke niṣasāda ha /
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 13.2 kanye viprāvupacara devavat pitṛvacca ha //
MBh, 12, 30, 14.2 yathānideśaṃ rājñastau satkṛtyopacacāra ha //
MBh, 12, 30, 30.1 sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha /
MBh, 12, 30, 33.1 tataḥ kadācid bhagavān parvato 'nusasāra ha /
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 37, 11.2 daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha //
MBh, 12, 38, 30.2 dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha //
MBh, 12, 38, 48.2 kanyāḥ sumanasaśchāgāḥ sthāpitāstatra tatra ha //
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 41, 12.2 yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha //
MBh, 12, 46, 24.2 sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha //
MBh, 12, 48, 1.3 kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha //
MBh, 12, 48, 9.2 ihedānīṃ tato rāmaḥ karmaṇo virarāma ha //
MBh, 12, 49, 12.2 tapasyabhirato dhīmāñ jagāmāraṇyam eva ha //
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 49, 72.1 dadhivāhanapautrastu putro divirathasya ha /
MBh, 12, 50, 12.2 kiṃcid dīnamanā bhīṣmam iti hovāca keśavaḥ //
MBh, 12, 53, 11.2 upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha //
MBh, 12, 54, 31.2 dattā yaśo vipratheta kathaṃ bhūyastaveti ha //
MBh, 12, 54, 35.1 janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 59, 38.2 vijayo dharmayuktaśca tathārthavijayaśca ha //
MBh, 12, 59, 44.1 kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha /
MBh, 12, 59, 59.2 daśoktāni kuruśreṣṭha vyasanānyatra caiva ha //
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 59, 119.2 vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam //
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
MBh, 12, 69, 42.1 kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha /
MBh, 12, 74, 5.1 vimānanāt tayor eva prajā naśyeyur eva ha /
MBh, 12, 74, 8.2 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha /
MBh, 12, 82, 13.2 āpado dvividhāḥ kṛṣṇa bāhyāścābhyantarāśca ha /
MBh, 12, 83, 5.2 muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha //
MBh, 12, 89, 25.2 vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha //
MBh, 12, 98, 13.2 sa ha tenaiva raktena sarvapāpaiḥ pramucyate //
MBh, 12, 99, 12.2 etasya vitatastāta sudevasya babhūva ha /
MBh, 12, 112, 44.1 na cāpi sa mahāprājñastasmād dhairyāccacāla ha /
MBh, 12, 121, 31.2 apatrapānapatrape hrīśca saṃpad vipacca ha //
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 124, 5.1 indraprasthe mahārāja tava sabhrātṛkasya ha /
MBh, 12, 136, 80.2 praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha //
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 136, 144.1 bravīti madhuraṃ kaṃcit priyo me ha bhavān iti /
MBh, 12, 136, 191.2 viśrāvya palitaḥ prājño bilam anyajjagāma ha //
MBh, 12, 137, 8.2 puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha //
MBh, 12, 137, 46.1 tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha /
MBh, 12, 141, 6.3 nṛpater mucukundasya kathitāṃ bhārgaveṇa ha //
MBh, 12, 141, 24.1 tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha /
MBh, 12, 143, 1.3 kapotam agnau patitaṃ vākyaṃ punar uvāca ha //
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 143, 10.2 tāṃśca baddhā kapotān sa sampramucyotsasarja ha //
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 145, 6.1 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha /
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 149, 105.2 svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt //
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 12, 150, 18.2 triviṣṭapasamaṃ manye tavāyatanam eva ha //
MBh, 12, 154, 27.1 avācinoti karmāṇi na ca sampracinoti ha /
MBh, 12, 154, 30.2 saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha //
MBh, 12, 160, 45.2 pragṛhyāsim ameyātmā rūpam anyaccakāra ha //
MBh, 12, 162, 19.2 doṣair viyuktāḥ prathitaiste grāhyāḥ pārthivena ha //
MBh, 12, 165, 25.2 nyaṣīdacca pariśrāntaḥ klāntaśca kṣudhitaśca ha //
MBh, 12, 167, 2.2 pretakāryāṇi vidhivad rākṣasendraścakāra ha //
MBh, 12, 169, 10.1 yadāham etajjānāmi na mṛtyustiṣṭhatīti ha /
MBh, 12, 170, 2.3 śamyākena vimuktena gītaṃ śāntigatena ha //
MBh, 12, 173, 50.1 tataḥ sa munir utthāya kāśyapastam uvāca ha /
MBh, 12, 214, 12.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha /
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 220, 117.2 himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha //
MBh, 12, 221, 7.2 tasyā devarṣijuṣṭāyāstīram abhyājagāma ha //
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 12, 221, 74.2 śiṣyānuprahitāstasminn akurvan guravaśca ha //
MBh, 12, 226, 28.2 kanyām aṅgirase dattvā divam āśu jagāma ha //
MBh, 12, 226, 37.1 ete cānye ca bahavo dānena tapasā ca ha /
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 252, 7.2 vedavādāścānuyugaṃ hrasantīti ha naḥ śrutam //
MBh, 12, 253, 13.2 atīva tapasā yukto ghoreṇa sa babhūva ha /
MBh, 12, 259, 33.1 tathā kaliyuge prāpte rājñāṃ duścaritena ha /
MBh, 12, 263, 10.2 tasyopakāre niyatām imāṃ vācam uvāca ha //
MBh, 12, 263, 52.1 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha /
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 270, 1.3 na duḥkhitataraḥ kaścit pumān asmābhir asti ha //
MBh, 12, 271, 11.2 bahuśo 'tiprayatnena mahatātmakṛtena ha //
MBh, 12, 273, 18.1 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha /
MBh, 12, 274, 6.2 paryaṅka iva vibhrājann upaviṣṭo babhūva ha //
MBh, 12, 274, 36.2 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha //
MBh, 12, 281, 18.1 anarhāścārhatāṃ prāptāḥ santaḥ stutvā tam eva ha /
MBh, 12, 283, 13.2 tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha //
MBh, 12, 285, 13.1 utpādya putrānmunayo nṛpate yatra tatra ha /
MBh, 12, 286, 17.1 bhāvitaṃ karmayogena jāyate tatra tatra ha /
MBh, 12, 286, 17.2 idaṃ śarīraṃ vaideha mriyate yatra tatra ha /
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 290, 49.2 jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha //
MBh, 12, 291, 32.1 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha /
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 294, 5.2 sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha //
MBh, 12, 297, 25.2 vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha //
MBh, 12, 304, 14.2 indriyagrāmam akhilaṃ manasyabhiniveśya ha //
MBh, 12, 306, 2.1 yathārṣeṇeha vidhinā caratāvamatena ha /
MBh, 12, 306, 16.2 cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha //
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 12, 306, 99.2 dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha /
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 17.2 sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha //
MBh, 12, 308, 134.1 ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha /
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 12, 310, 5.1 māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha /
MBh, 12, 310, 14.2 vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha //
MBh, 12, 311, 5.2 śarīrajenānugataḥ sarvagātrātigena ha //
MBh, 12, 311, 13.1 antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha /
MBh, 12, 312, 19.1 so 'cireṇaiva kālena videhān āsasāda ha /
MBh, 12, 312, 24.2 ātmārāmaḥ prasannātmā mithilām āsasāda ha //
MBh, 12, 312, 25.2 sthito dhyānaparo mukto viditaḥ praviveśa ha //
MBh, 12, 312, 26.2 pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha //
MBh, 12, 313, 7.2 anāmayaṃ ca rājendra śukaḥ sānucarasya ha //
MBh, 12, 314, 34.1 iti teṣāṃ vacaḥ śrutvā brahmarṣistān uvāca ha /
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
MBh, 12, 320, 9.2 udīcīṃ diśam āśritya rucire saṃdadarśa ha //
MBh, 12, 320, 18.2 uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha //
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 320, 33.1 agner bhūmer apāṃ vāyor antarikṣasya caiva ha /
MBh, 12, 321, 20.1 iti saṃcintya manasā bhaktyā nārāyaṇasya ha /
MBh, 12, 323, 5.2 bṛhaspatir upādhyāyastatra hotā babhūva ha //
MBh, 12, 323, 33.2 ekaikasya prabhā tādṛk sābhavanmānavasya ha //
MBh, 12, 326, 104.3 samatītāni rājendra sargāśca pralayāśca ha //
MBh, 12, 327, 20.2 parāśarasutaḥ śrīmān vyāso vākyam uvāca ha //
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 330, 45.1 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha /
MBh, 12, 330, 53.2 vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha //
MBh, 12, 336, 10.2 dhāryate svayam īśena rājannārāyaṇena ha //
MBh, 12, 337, 1.3 jñānānyetāni brahmarṣe lokeṣu pracaranti ha //
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 349, 14.2 vāsārthinaṃ mahāprājña balavantam upāsmi ha //
MBh, 13, 2, 56.1 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha /
MBh, 13, 4, 20.2 sā ca taṃ patim āsādya paraṃ harṣam avāpa ha //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 5, 11.2 avatīrya mahīṃ śakrastaṃ pakṣiṇam uvāca ha //
MBh, 13, 5, 19.2 sudīrgham abhiniḥśvasya dīno vākyam uvāca ha //
MBh, 13, 5, 30.1 śukaśca karmaṇā tena ānṛśaṃsyakṛtena ha /
MBh, 13, 10, 30.2 pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha //
MBh, 13, 10, 32.1 tathaiva sa ṛṣistāta kāladharmam avāpya ha /
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 12, 28.2 tacchrutvā tāpasī cāpi saṃtaptā praruroda ha //
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 19, 22.1 sarve devam upāsante rūpiṇaḥ kila tatra ha /
MBh, 13, 20, 4.2 tatra vāsāya śayane kauśye sukham uvāsa ha //
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 20, 28.2 kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha //
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 20, 63.2 bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha //
MBh, 13, 28, 16.2 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha /
MBh, 13, 31, 45.2 pūjayāmāsa ca tato vidhinā parameṇa ha //
MBh, 13, 38, 12.2 striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha //
MBh, 13, 40, 19.2 tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha //
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 42, 13.2 sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha //
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 50, 6.2 gaṅgāyamunayor madhye jalaṃ sampraviveśa ha //
MBh, 13, 52, 5.2 rāmasya ca naravyāghra viśvāmitrasya caiva ha //
MBh, 13, 53, 11.2 tata utthāya sahasā snānaśālāṃ viveśa ha /
MBh, 13, 53, 44.2 abhiśāpabhayāt trasto na ca kiṃcid uvāca ha //
MBh, 13, 53, 50.1 avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha /
MBh, 13, 53, 50.2 vimocya caitau vidhivat tato vākyam uvāca ha //
MBh, 13, 54, 5.2 puṣpitān karṇikārāṃśca tatra tatra dadarśa ha //
MBh, 13, 54, 13.1 kāntābhir aparāṃstatra pariṣvaktān dadarśa ha /
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 56, 20.2 janma rāmasya ca muner viśvāmitrasya caiva ha //
MBh, 13, 58, 32.2 rājanyo brāhmaṇaṃ rājan purā paricacāra ha /
MBh, 13, 62, 40.2 agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha //
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 67, 3.1 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha /
MBh, 13, 67, 25.1 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha /
MBh, 13, 69, 16.2 na sā śakyā mayā hātum ityuktvā sa jagāma ha //
MBh, 13, 69, 27.1 kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha /
MBh, 13, 74, 22.2 śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha //
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 82, 4.1 puṣṭyartham etāḥ seveta śāntyartham api caiva ha /
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 57.1 te dīnamanasaḥ sarve devāśca ṛṣayaśca ha /
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 85, 10.2 brahmaṇo juhvatastatra prādurbhāvo babhūva ha //
MBh, 13, 85, 29.1 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha /
MBh, 13, 86, 20.2 krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃśca ha //
MBh, 13, 88, 5.1 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha /
MBh, 13, 89, 15.2 akleśenājayaccāpi mahīṃ so 'nuśaśāsa ha //
MBh, 13, 91, 11.1 uktāni yāni cānyāni yāni ceṣṭāni tasya ha /
MBh, 13, 91, 28.1 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt /
MBh, 13, 93, 11.1 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha /
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 94, 12.2 rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha //
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 101, 19.1 mano hlādayate yasmācchriyaṃ cāpi dadhāti ha /
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 104, 28.3 hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha //
MBh, 13, 106, 15.1 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 112, 21.2 etaiśca sa ha dharmo 'pi taṃ jīvam anugacchati //
MBh, 13, 112, 29.4 sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha //
MBh, 13, 116, 69.1 silena pṛthunā caiva vīrasenena caiva ha /
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 125, 8.2 ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha //
MBh, 13, 125, 38.2 sakhāyam akaroccainaṃ saṃyojyārthair mumoca ha //
MBh, 13, 127, 16.1 vihagāśca mudā yuktāḥ prānṛtyan vyanadaṃśca ha /
MBh, 13, 128, 5.1 pūrveṇa vadanenāham indratvam anuśāsmi ha /
MBh, 13, 133, 33.2 hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha //
MBh, 13, 133, 49.2 tena duṣṭasvabhāvena jātyandhāste bhavanti ha //
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 139, 13.1 tāṃ tvakāmayata śrīmān varuṇaḥ pūrvam eva ha /
MBh, 13, 140, 1.3 śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha //
MBh, 13, 140, 20.1 abhyadravanta devāṃste sahasrāṇi daśaiva ha /
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 142, 22.2 tvayā proktāni kārtsnyena śrutāni prayatena ha //
MBh, 13, 144, 21.3 kṣipram aṅgāni limpasva pāyaseneti sa sma ha //
MBh, 13, 144, 33.1 tato vilokya tejasvī brāhmaṇo mām uvāca ha /
MBh, 13, 144, 42.1 ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha /
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 13, 154, 23.2 vijityaikarathenājau kanyās tā yo jahāra ha //
MBh, 13, 154, 33.2 tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha //
MBh, 14, 4, 27.1 tasyaiva ca samīpe sa yajñavāṭo babhūva ha /
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
MBh, 14, 6, 2.1 devarājasya samayaṃ kṛtam āṅgirasena ha /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 8, 20.2 ajāya kṛṣṇanetrāya virūpākṣāya caiva ha //
MBh, 14, 14, 10.2 devarṣiṇā nāradena devasthānena caiva ha //
MBh, 14, 15, 11.1 tataḥ kathānte govindo guḍākeśam uvāca ha /
MBh, 14, 15, 12.2 tvadbāhubalam āśritya rājñā dharmasutena ha //
MBh, 14, 15, 22.2 sa ha bhīṣmeṇa yadyuktam asmābhiḥ śokakārite //
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 23, 9.2 prāṇaḥ pralīyata tataḥ punaśca pracacāra ha /
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 23, 21.1 tataḥ prālīyatodānaḥ punaśca pracacāra ha /
MBh, 14, 29, 4.1 taṃ samudro namaskṛtya kṛtāñjalir uvāca ha /
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 30, 29.1 vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha /
MBh, 14, 31, 6.2 jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha //
MBh, 14, 33, 3.1 ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha /
MBh, 14, 35, 5.1 tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha /
MBh, 14, 45, 16.2 pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha //
MBh, 14, 46, 5.2 sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha //
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 50, 12.1 ete viśvakṛto viprā jāyante ha punaḥ punaḥ /
MBh, 14, 54, 35.1 ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha /
MBh, 14, 55, 35.2 uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha //
MBh, 14, 57, 5.2 prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha /
MBh, 14, 57, 23.1 hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha /
MBh, 14, 57, 31.2 vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha //
MBh, 14, 57, 33.1 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha /
MBh, 14, 58, 7.2 guhānirjharadeśeṣu divābhūto babhūva ha //
MBh, 14, 58, 12.1 surāmaireyamiśreṇa bhakṣyabhojyena caiva ha /
MBh, 14, 58, 13.2 vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha /
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 14, 60, 27.2 kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha //
MBh, 14, 61, 12.2 pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha //
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 64, 3.1 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha /
MBh, 14, 64, 6.1 yakṣendrāya kuberāya maṇibhadrāya caiva ha /
MBh, 14, 65, 3.1 raukmiṇeyena sahito yuyudhānena caiva ha /
MBh, 14, 66, 3.2 sottarāyāṃ nipatitā vijaye mayi caiva ha //
MBh, 14, 67, 10.1 sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha /
MBh, 14, 68, 8.1 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha /
MBh, 14, 72, 8.2 tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha //
MBh, 14, 72, 20.1 tatra yuddhāni vṛttāni yānyāsan pāṇḍavasya ha /
MBh, 14, 77, 27.2 pañcatvam agamad vīra yathā tanme nibodha ha //
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 83, 3.2 kṣatradharme sthito vīraḥ samarāyājuhāva ha //
MBh, 14, 83, 14.1 saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha /
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
MBh, 14, 89, 25.2 mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha //
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 93, 7.3 uñcham aprāptavān eva sārdhaṃ parijanena ha //
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 65.2 kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha //
MBh, 14, 93, 85.1 tasya satyābhisaṃdhasya sūkṣmadānena caiva ha /
MBh, 14, 94, 15.1 āgamenaiva te yajñaṃ kurvantu yadi hecchasi /
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 15, 1, 12.1 vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 14, 2.2 sa cāpi pālayāmāsa yathāvat tacca vettha ha //
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //
MBh, 15, 16, 4.2 yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha //
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 22, 17.2 viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha //
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /
MBh, 15, 30, 17.2 śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha //
MBh, 15, 33, 25.1 viveśa viduro dhīmān gātrair gātrāṇi caiva ha /
MBh, 15, 34, 18.2 niṣīdetyabhyanujñāto bṛsyām upaviveśa ha //
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 37, 2.2 tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha //
MBh, 15, 38, 10.1 sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha /
MBh, 15, 41, 26.2 priyāṇi labhate nityam iha ca pretya caiva ha //
MBh, 15, 43, 8.2 amātyā ye babhūvuśca rājñastāṃśca dadarśa ha //
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 46, 14.1 tathā tapasvinastasya rājarṣeḥ kauravasya ha /
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
MBh, 16, 8, 1.3 durmanā dīnamanasaṃ vasudevam uvāca ha //
MBh, 17, 1, 8.2 yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha //
MBh, 17, 1, 38.2 gataṃ tacca punar haste kālenaiṣyati tasya ha //
MBh, 17, 2, 4.2 uvāca dharmarājānaṃ yājñasenīm avekṣya ha //
MBh, 17, 2, 12.2 ārto bandhupriyaḥ śūro nakulo nipapāta ha //
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 2, 24.2 kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha //
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //
MBh, 18, 2, 26.1 sa taṃ durgandham ālakṣya devadūtam uvāca ha /
MBh, 18, 2, 51.1 sa tīvragandhasaṃtapto devadūtam uvāca ha /
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //