Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.2 gṛhān ha dāhuko bhavati /
TB, 1, 2, 2, 5.4 na hainaṃ te svasti samaśnuvate /
TB, 1, 2, 2, 5.6 te hainaṃ svasti samaśnuvate /
TB, 1, 2, 2, 5.9 yo ha khalu vāva prajāpatiḥ /
TB, 2, 1, 5, 11.3 aruṇo ha smāhaupaveśiḥ /
TB, 2, 2, 10, 2.9 ko ha vai nāma prajāpatiḥ /
TB, 2, 3, 8, 3.13 divā haivāsya devatrā bhavati /
TB, 2, 3, 10, 1.4 atha ha sītā sāvitrī /
TB, 2, 3, 10, 1.7 sā ha pitaraṃ prajāpatim upasasāra /
TB, 2, 3, 10, 1.8 taṃ hovāca /
TB, 2, 3, 10, 2.4 tasyā u ha sthāgaram alaṅkāraṃ kalpayitvā /
TB, 2, 3, 10, 3.2 tāṃ hodīkṣyovāca /
TB, 2, 3, 10, 3.4 taṃ hovāca /
TB, 2, 3, 10, 3.8 tasyā u ha trīn vedān pradadau /
TB, 2, 3, 10, 3.9 tasmād u ha striyo bhogam aiva hārayante /
TB, 2, 3, 10, 4.10 priyo haiva bhavati //
TB, 2, 3, 11, 1.7 daśahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 2.4 saptahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 3.1 ṣaḍḍhūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 3.8 pañcahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 4.5 caturhūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 4.12 tasmān nu haināṃś caturhotāra ity ācakṣate /
TB, 3, 1, 4, 1.6 yathā ha vā agnir devānām annādaḥ /
TB, 3, 1, 4, 1.7 evaṃ ha vā eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 4, 2.10 upa ha vā enaṃ priyam āvartate /
TB, 3, 1, 4, 3.5 samānānāṃ ha vai rājyam abhijayati /
TB, 3, 1, 4, 4.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 5.6 prajāyate ha vai prajayā paśubhiḥ /
TB, 3, 1, 4, 6.5 brahmavarcasī ha vai bhavati /
TB, 3, 1, 4, 7.4 etābhir ha vai devatābhir dviṣantaṃ bhrātṛvyam upanayati /
TB, 3, 1, 4, 8.5 pitṛloke ha vā ṛdhnoti /
TB, 3, 1, 4, 9.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 10.5 bhagī ha vai śreṣṭhī samānānāṃ bhavati /
TB, 3, 1, 4, 11.6 śraddha vā asmai manuṣyā dadhate /
TB, 3, 1, 4, 12.5 citraṃ ha vai prajāṃ vindate /
TB, 3, 1, 4, 13.5 kāmacāraṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 4, 14.4 śraiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 5, 1.5 mitradheyaṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 5, 2.5 jyaiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 5, 3.5 mūlaṃ ha vai prajāṃ vindate /
TB, 3, 1, 5, 4.5 samudraṃ ha vai kāmam abhijayati /
TB, 3, 1, 5, 5.5 anapajayyaṃ ha vai jayati /
TB, 3, 1, 5, 6.5 brahmalokaṃ ha vā abhijayati /
TB, 3, 1, 5, 7.7 puṇyaṃ ha vai ślokaṃ śṛṇute /
TB, 3, 1, 5, 8.5 agraṃ ha vai samānānāṃ paryeti /
TB, 3, 1, 5, 9.5 dṛḍho ha vā aśithilo bhavati /
TB, 3, 1, 5, 10.5 tejasvī ha vai brahmavarcasī bhavati /
TB, 3, 1, 5, 11.5 imāṃ ha vai pratiṣṭhāṃ vindate /
TB, 3, 1, 5, 12.5 paśumān ha vai bhavati /
TB, 3, 1, 5, 13.5 śrotrasvī ha vā abadhiro bhavati /
TB, 3, 1, 5, 14.5 samānānāṃ ha vai rājyam abhijayati /
TB, 3, 1, 6, 1.7 ahorātrān ha vā ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 2.11 ati ha vā ahorātre mucyate /
TB, 3, 1, 6, 3.5 priyo ha vai samānānāṃ subhago bhavati /
TB, 3, 1, 6, 4.4 yathā ha vā etad devānām /
TB, 3, 1, 6, 4.5 evaṃ ha vā eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 6, 5.5 pratiṣṭhā ha vai samānānāṃ bhavati /