Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 4, 9, 14.1 evaṃ ha vibṛhaśākavṛṣe //
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
KauśS, 10, 2, 9.1 antato ha maṇir bhavati bāhyo granthiḥ //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 13, 2, 3.1 eṣa ha vai vidvān yad bhṛgvaṅgirovit //
KauśS, 13, 2, 4.1 ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 15, 2.4 atho horvarīr yūyaṃ prātar voḍhave dhāvata /
KauśS, 13, 35, 11.1 pra haiva varṣati //
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 3, 23.1 yathāśaktyapararātre duṣparimāṇo ha pādaḥ //