Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.2 kiṃca aganma jyotiḥ /
SKBh zu SāṃKār, 5.2, 1.12 kiṃca talliṅgaliṅgipūrvakam iti /
SKBh zu SāṃKār, 22.2, 1.14 kiṃca pañcabhyaḥ pañca bhūtāni /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 30.2, 1.8 kiṃca kramaśaśca tasya nirdiṣṭā /
SKBh zu SāṃKār, 30.2, 1.17 kiṃcānyat tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 40.2, 1.2 kiṃcānyad asaktam /
SKBh zu SāṃKār, 44.2, 1.6 kiṃca jñānena cāpavargaḥ /
SKBh zu SāṃKār, 45.2, 9.0 kiṃcānyad viparyayād viparyāsaḥ //
SKBh zu SāṃKār, 51.2, 1.28 kiṃcānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ /