Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 2.2 mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām //
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 109.1 tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam /
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 137.2 anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam //
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 148.1 bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt /
TĀ, 1, 197.1 tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt /
TĀ, 1, 199.1 sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram /
TĀ, 1, 212.1 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 251.2 saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ //
TĀ, 1, 258.1 srakṣyamāṇaviśeṣāṃśākāṅkṣāyogyasya kasyacit /
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 1, 267.1 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
TĀ, 1, 269.1 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 1, 270.1 tatpṛṣṭhapātibhūyo'ṃśasṛṣṭisaṃhāraviśramāḥ /
TĀ, 2, 5.2 ke 'pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ //
TĀ, 2, 20.1 prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
TĀ, 2, 36.1 eteṣāṃ sukhaduḥkhāṃśaśaṅkātaṅkavikalpanāḥ /
TĀ, 3, 9.2 aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā //
TĀ, 3, 26.1 piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau /
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 87.2 haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt //
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 124.2 somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ //
TĀ, 3, 135.2 ikāra eva rephāṃśacchāyayānyo yathā svaraḥ //
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 74.1 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
TĀ, 4, 149.1 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
TĀ, 5, 44.1 nijānande pramātraṃśamātre hṛdi purā sthitaḥ /
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 5, 144.1 tato visargoccārāṃśe dvādaśāntapathāvubhau /
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 6, 64.2 niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 159.2 aṃśāṃśikāto 'pyetasyāḥ sūkṣmasūkṣmataro layaḥ //
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 6, 200.2 viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ //
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 233.2 evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu //
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 7, 20.1 tato 'pi dviguṇe 'ṣṭāṃśasyārdhamadhyardhamekakam /
TĀ, 7, 62.1 praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 8, 47.1 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
TĀ, 8, 243.1 aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ /
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 8, 385.2 tadardhamardhacandrastadaṣṭāṃśena nirodhikā //
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 309.1 aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ /
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 109.1 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
TĀ, 19, 32.1 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
TĀ, 21, 10.2 vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ //