Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 3, 2.2 ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ //
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 9, 9.1 ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt /
NāSmṛ, 2, 9, 15.1 triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu /
NāSmṛ, 2, 12, 28.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 13.1 jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ /
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 14.2 varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt //
NāSmṛ, 2, 13, 20.2 aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ //
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 13, 22.2 rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā //
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /