Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
Atharvaveda (Śaunaka)
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
AVŚ, 11, 6, 2.2 aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 25.1 patanīyānāṃ tṛtīyo 'ṃśaḥ strīṇām aṃśas tṛtīyaḥ //
BaudhDhS, 2, 2, 25.1 patanīyānāṃ tṛtīyo 'ṃśaḥ strīṇām aṃśas tṛtīyaḥ //
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 3, 9.1 caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 3, 11.1 aurase tūtpanne savarṇās tṛtīyāṃśaharāḥ //
BaudhDhS, 2, 3, 12.1 savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret //
BaudhDhS, 2, 3, 37.1 teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt //
BaudhDhS, 2, 5, 5.1 niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt //
Chāndogyopaniṣad
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
Gautamadharmasūtra
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
GautDhS, 3, 10, 34.1 jyeṣṭhāṃśahīnam anyat //
Jaiminīyabrāhmaṇa
JB, 1, 228, 12.0 tāv abravīd aṃśam āharethām //
JB, 1, 228, 15.0 tāv aṃśam āharetām //
JB, 2, 249, 12.0 te 'bruvann aṃśān āharāmahai yasmai naḥ prathamaiṣyati //
JB, 2, 249, 13.0 te 'ṃśān āharanta //
Kauśikasūtra
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
Kāṭhakasaṃhitā
KS, 15, 7, 71.0 aṃśāya svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 10.0 tasyā aṃśaś ca bhagaś cājāyetām //
MS, 1, 6, 12, 19.0 tā aṃśaś ca bhagaś ca nirahatām //
MS, 1, 6, 12, 21.0 aṃśaprāso 'ṃśasya bhāgadheyam //
MS, 2, 6, 11, 1.10 aṃśāya svāhā /
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 2.9 tasyā aṃśaś ca bhagaś cājāyetām /
Taittirīyasaṃhitā
TS, 7, 1, 6, 2.1 paripaśyāmo 'ṃśam āharāmahā iti /
TS, 7, 1, 6, 2.2 tasyām aṃśam āharanta /
Vasiṣṭhadharmasūtra
VasDhS, 1, 44.1 iṣṭāpūrtasya tu ṣaṣṭham aṃśaṃ bhajatīti ha //
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 17, 42.1 dvyaṃśaṃ jyeṣṭho haret //
VasDhS, 17, 48.1 tryaṃśaṃ brāhmaṇyāḥ putro haret //
VasDhS, 17, 49.1 dvyaṃśaṃ rājanyāyāḥ putraḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 52.1 anaṃśās tv āśramāntaragatāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 10, 5.11 aṃśāya svāhā /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 17.1 aṃśāv adābhye ca sarvayajñeṣu //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
Ṛgveda
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
ṚVJ, 1, 11.1 kāryā bhāṃśāṣṭakasthāne kalā ekānnaviṃśatiḥ /
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
ṚVJ, 1, 12.2 bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam //
Arthaśāstra
ArthaŚ, 1, 6, 7.2 mānād rāvaṇaḥ paradārān aprayacchan duryodhano rājyād aṃśaṃ ca //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 8, 30.1 prabhūtābhiyogād alpaniṣpattau niṣpannasyāṃśaṃ labheta //
ArthaŚ, 2, 13, 51.0 trayo 'ṃśāstapanīyasya dvātriṃśadbhāgaśvetatāramūrchitās tat śvetalohitakaṃ bhavati //
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 2, 15, 47.1 māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 53.1 ūne ṣaṣṭham aṃśaṃ dadyāt //
ArthaŚ, 4, 8, 10.1 karmaṇaśca pradeśadravyādānāṃśavibhāgaiḥ pratisamānayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 56.0 so 'sya aṃśavasnabhṛtayaḥ //
Aṣṭādhyāyī, 5, 2, 69.0 aṃśaṃ hārī //
Buddhacarita
BCar, 5, 77.2 avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ //
Carakasaṃhitā
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 12.6 samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe /
Ca, Nid., 1, 12.6 samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 6.1 tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena tadbhūyo vistareṇānuvyākhyāsyāmaḥ /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Śār., 2, 16.1 karmātmakatvād viṣamāṃśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau /
Ca, Śār., 2, 18.1 bījāt samāṃśād upataptabījāt strīpuṃsaliṅgī bhavati dviretāḥ /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 4, 38.7 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt roṣāṃśatvāt //
Ca, Śār., 4, 38.7 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt roṣāṃśatvāt //
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Ca, Cik., 5, 115.2 karṣāṃśāstrāyamāṇā ca paṭolatrivṛtoḥ pale //
Lalitavistara
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 2, 79.1 tejo'ṃśānāṃ ca saṃghātād bhīṣmasyāpyatra sambhavaḥ /
MBh, 1, 16, 9.1 apāmpatir athovāca mamāpyaṃśo bhavet tataḥ /
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 58, 47.3 svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti //
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 58, 51.2 aṃśenāvatarasveti tathetyāha ca taṃ hariḥ //
MBh, 1, 59, 1.3 avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ //
MBh, 1, 59, 15.1 dhātā mitro 'ryamā śakro varuṇaścāṃśa eva ca /
MBh, 1, 61, 63.2 aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam //
MBh, 1, 61, 80.1 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ /
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 85.1 aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi /
MBh, 1, 61, 86.13 yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam /
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 89.6 divākarasya taṃ viddhi devasyāṃśam anuttamam //
MBh, 1, 61, 90.3 tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān //
MBh, 1, 61, 91.1 śeṣasyāṃśastu nāgasya baladevo mahābalaḥ /
MBh, 1, 61, 92.1 evam anye manuṣyendra bahavo 'ṃśā divaukasām /
MBh, 1, 80, 18.8 jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca /
MBh, 1, 107, 37.38 gaṇayitvā śataṃ pūrṇam aṃśānām āha saubalīm /
MBh, 1, 114, 55.1 dhātāryamā ca mitraśca varuṇo 'ṃśo bhagastathā /
MBh, 1, 117, 20.18 muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ /
MBh, 1, 126, 3.2 tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 195, 17.2 pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam //
MBh, 1, 215, 11.80 mamāṃśastu kṣititale mahābhāgo dvijottamaḥ /
MBh, 1, 218, 33.2 aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham //
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 42, 20.1 pitur mamāṃśo devasya sarvalokapratāpinaḥ /
MBh, 3, 42, 21.1 aṃśāśca kṣitisamprāptā devagandharvarakṣasām /
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 188, 12.2 caturthāṃśena dharmas tu manuṣyān upatiṣṭhati //
MBh, 3, 278, 25.2 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
MBh, 3, 298, 21.2 tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk //
MBh, 4, 47, 1.2 kalāṃśāstāta yujyante muhūrtāśca dināni ca /
MBh, 5, 56, 22.2 svam aṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam //
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 70, 3.2 dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 93, 43.2 nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi //
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 125, 22.1 rājyāṃśaścābhyanujñāto yo me pitrā purābhavat /
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 127, 45.2 svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha //
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 6, 7, 21.2 tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati //
MBh, 6, BhaGī 10, 41.2 tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam //
MBh, 6, BhaGī 10, 42.2 viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat //
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 7, 11, 11.2 rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi //
MBh, 7, 22, 33.1 yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat /
MBh, 8, 23, 23.1 ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate /
MBh, 9, 27, 44.1 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa /
MBh, 9, 31, 16.2 anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā //
MBh, 9, 44, 5.1 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā /
MBh, 9, 44, 31.3 aṃśo 'pyanucarān pañca dadau skandāya dhīmate //
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 10, 12, 17.2 na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ //
MBh, 11, 8, 27.2 kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa //
MBh, 12, 7, 23.1 aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam /
MBh, 12, 25, 12.2 pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ //
MBh, 12, 47, 42.1 yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ /
MBh, 12, 66, 26.2 pālitā yasya viṣaye pādo 'ṃśastasya bhūpateḥ //
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 14.2 caturtham aṃśam utsṛjya tadā tretā pravartate //
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 70, 17.1 aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate /
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 245, 11.1 tam evam atitejo'ṃśaṃ bhūtātmānaṃ hṛdi sthitam /
MBh, 12, 273, 49.3 brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata //
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 12, 337, 55.2 nārāyaṇaprasādena tathā nārāyaṇāṃśajam //
MBh, 13, 47, 11.2 brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt //
MBh, 13, 47, 12.2 tatra tenaiva hartavyāścatvāro 'ṃśāḥ pitur dhanāt //
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 47, 14.2 dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira //
MBh, 13, 47, 49.1 kṣatriyāyā haret putraścaturo 'ṃśān pitur dhanāt /
MBh, 13, 47, 54.1 vaiśyāputreṇa hartavyāścatvāro 'ṃśāḥ pitur dhanāt /
MBh, 13, 47, 58.1 jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ /
MBh, 13, 47, 60.1 harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi /
MBh, 13, 60, 9.2 pūjayethā yāyajūkāṃstavāpyaṃśo bhaved yathā //
MBh, 13, 65, 24.2 ṣaṣṭham aṃśaṃ kratostasya bhūmidānaṃ pracakrire //
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 86, 16.1 aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau /
MBh, 13, 129, 19.1 ekenāṃśena dharmārthaścartavyo bhūtim icchatā /
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 14, 34, 8.1 yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet /
MBh, 14, 49, 17.2 caturthenāpyathāṃśena buddhimān sukham edhate //
MBh, 14, 91, 27.1 svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt /
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
Manusmṛti
ManuS, 1, 69.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ //
ManuS, 4, 201.2 nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate //
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
ManuS, 8, 206.2 tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ //
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 8, 210.2 tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ //
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
ManuS, 9, 46.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
ManuS, 9, 115.1 evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet /
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 117.1 svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak /
ManuS, 9, 117.2 svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //
ManuS, 9, 149.2 viprasyoddhārikaṃ deyam ekāṃśaś ca pradhānataḥ //
ManuS, 9, 150.1 tryaṃśaṃ dāyāddhared vipro dvāv aṃśau kṣatriyāsutaḥ /
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 162.1 ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt /
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 9, 197.1 anaṃśau klībapatitau jātyandhabadhirau tathā /
ManuS, 9, 203.2 sa nirbhājyaḥ svakād aṃśāt kiṃcid dattvopajīvanam //
ManuS, 11, 127.2 vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ //
ManuS, 11, 186.2 jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ //
Rāmāyaṇa
Rām, Ki, 21, 6.2 vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ //
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 54, 8.1 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām /
Rām, Utt, 54, 9.2 aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām //
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 77, 13.1 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai /
Rām, Utt, 77, 14.1 yo 'yam aṃśastṛtīyo me strīṣu yauvanaśāliṣu /
Abhidharmakośa
AbhidhKo, 5, 22.1 ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca /
Agnipurāṇa
AgniPur, 248, 28.2 srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ //
Amarakośa
AKośa, 2, 437.1 anvāhāryaṃ māsike 'ṃśo 'ṣṭamo 'hnaḥ kutapo 'striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 40.1 bhinnāṃśe api madhvājye divyavāry anupānataḥ /
AHS, Sū., 8, 46.2 annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet //
AHS, Sū., 11, 34.1 svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ /
AHS, Sū., 26, 4.1 svonmānārdhacaturthāṃśaphalānyekaikaśo 'pi ca /
AHS, Nidānasthāna, 1, 10.1 doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā /
AHS, Nidānasthāna, 1, 10.1 doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā /
AHS, Nidānasthāna, 1, 11.2 naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam //
AHS, Cikitsitasthāna, 2, 42.2 paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet //
AHS, Cikitsitasthāna, 3, 8.1 samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
AHS, Cikitsitasthāna, 3, 81.1 trijātam ardhakarṣāṃśaṃ pippalyardhapalaṃ sitā /
AHS, Cikitsitasthāna, 3, 96.2 taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 121.1 tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet /
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 3, 142.1 kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt /
AHS, Cikitsitasthāna, 4, 54.1 vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet /
AHS, Cikitsitasthāna, 4, 55.2 ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā //
AHS, Cikitsitasthāna, 5, 29.2 salile ṣoḍaśaguṇe ṣoḍaśāṃśasthitaṃ pacet //
AHS, Cikitsitasthāna, 5, 56.1 kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam /
AHS, Cikitsitasthāna, 7, 41.1 tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam /
AHS, Cikitsitasthāna, 8, 34.1 kaliṅgamagadhājyotiḥsūraṇān vāṃśavardhitān /
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 108.2 kuṭajatvaktulāṃ droṇe paced aṣṭāṃśaśeṣitam //
AHS, Cikitsitasthāna, 10, 17.1 caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam /
AHS, Cikitsitasthāna, 10, 53.2 pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam //
AHS, Cikitsitasthāna, 10, 53.2 pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 13, 11.2 trivṛtpaṭolamūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak //
AHS, Cikitsitasthāna, 13, 14.2 karṣāṃśaṃ kalkitaṃ tiktātrāyantīdhanvayāsakam //
AHS, Cikitsitasthāna, 13, 43.2 āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam //
AHS, Cikitsitasthāna, 14, 34.2 sarvasamāṃśaharītakī cūrṇaṃ vaiśvānaraḥ sākṣāt //
AHS, Cikitsitasthāna, 14, 104.1 kuṣṭhaṃ sarpasugandhāṃ ca dvyakṣāṃśaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 15, 88.2 pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam //
AHS, Cikitsitasthāna, 15, 89.1 viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 15, 104.1 ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet /
AHS, Cikitsitasthāna, 16, 11.1 karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā /
AHS, Cikitsitasthāna, 16, 11.1 karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā /
AHS, Cikitsitasthāna, 16, 15.2 guḍanāgaramaṇḍūratilāṃśān mānataḥ samān //
AHS, Cikitsitasthāna, 17, 12.1 bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake /
AHS, Cikitsitasthāna, 19, 3.1 parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām /
AHS, Cikitsitasthāna, 19, 3.2 dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā //
AHS, Cikitsitasthāna, 19, 22.1 āvartakītulāṃ droṇe paced aṣṭāṃśaśeṣitam /
AHS, Cikitsitasthāna, 19, 44.2 vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ //
AHS, Cikitsitasthāna, 19, 51.1 cūrṇaṃ tarpaṇabhāgair navabhiḥ saṃyojitaṃ samadhvaṃśam /
AHS, Cikitsitasthāna, 19, 64.2 kolamātraguṭikārdhaviṣāṃśā śvitrakuṣṭhaharaṇo varalepaḥ //
AHS, Cikitsitasthāna, 20, 31.2 viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam //
AHS, Cikitsitasthāna, 21, 32.1 palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam /
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Kalpasiddhisthāna, 4, 7.1 eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam /
AHS, Kalpasiddhisthāna, 4, 9.1 dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam /
AHS, Kalpasiddhisthāna, 4, 30.2 prasṛtāṃśair ghṛtakṣaudravasātailaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 6, 16.2 kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam //
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 7, 22.2 madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 13, 20.1 srotojāṃśāṃścatuḥṣaṣṭiṃ tāmrāyorūpyakāñcanaiḥ /
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 28, 40.1 guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt /
AHS, Utt., 30, 19.1 pāṭhānvitaiḥ palārdhāṃśair viṣakarṣayutaiḥ pacet /
AHS, Utt., 34, 37.2 piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ //
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 36, 62.1 ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilvadāḍimam /
AHS, Utt., 37, 25.2 taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā pibet //
AHS, Utt., 39, 25.2 pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām //
AHS, Utt., 39, 67.2 aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet //
AHS, Utt., 39, 134.2 tanniryūhe 'ṣṭāṃśe pūtoṣṇe prakṣiped girijam //
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 39, 170.2 aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe //
AHS, Utt., 40, 22.1 pṛthak svaguptāmūlācca kuḍavāṃśaṃ tathā madhu /
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 18.1 jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate /
Bhallaṭaśataka
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
Bodhicaryāvatāra
BoCA, 6, 116.1 buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ /
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 6, 118.1 buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate /
BoCA, 6, 118.2 etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet //
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
BoCA, 9, 81.2 aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ //
BoCA, 9, 81.2 aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ //
BoCA, 9, 86.2 so 'pi parvasamūhatvātparvāpi svāṃśabhedataḥ //
BoCA, 9, 87.1 aṃśā apyaṇubhedena so 'py aṇur digvibhāgataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
BKŚS, 18, 45.2 paramāṇupramāṇo 'pi bindur aṃśo na jāyate //
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 18, 155.1 dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan /
BKŚS, 22, 72.2 tasyāṃśas tava bhāvīti lajjate kathayānayā //
BKŚS, 23, 108.2 rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ //
BKŚS, 28, 67.2 rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ //
Daśakumāracarita
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 3, 97.1 yatastvamasi madaṃśaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 162.0 vānavāsyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 3, 104.0 sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Harivaṃśa
HV, 2, 45.2 dakṣo jajñe mahātejāḥ somasyāṃśena bhārata //
HV, 3, 51.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
HV, 9, 4.2 mitrāvaruṇayor aṃśe manur āhutim ājuhot //
HV, 9, 7.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
Kirātārjunīya
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kumārasaṃbhava
KumSaṃ, 2, 57.2 aṃśād ṛte niṣiktasya nīlalohitaretasaḥ //
KumSaṃ, 6, 74.2 śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 626.2 samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ //
KātySmṛ, 1, 631.2 tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 633.2 rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi //
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
KātySmṛ, 1, 635.2 tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ //
KātySmṛ, 1, 636.3 pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām //
KātySmṛ, 1, 637.2 aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ //
KātySmṛ, 1, 675.2 prāktanasya dhanarṇasya samāṃśāḥ sarva eva te //
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 708.1 tat turye pañcame ṣaṣṭhe saptame 'ṃśe 'ṣṭame 'pi vā /
KātySmṛ, 1, 710.1 tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
KātySmṛ, 1, 732.1 ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
KātySmṛ, 1, 847.3 paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ //
KātySmṛ, 1, 853.1 dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
KātySmṛ, 1, 853.2 mātāpi pitari prete putratulyāṃśabhāginī //
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 859.1 utpanne caurase putre caturthāṃśaharāḥ sutāḥ /
KātySmṛ, 1, 892.2 tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ //
KātySmṛ, 1, 893.2 janmanām aparijñāne labhetāṃśaṃ kramāgatam //
KātySmṛ, 1, 895.2 vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ //
KātySmṛ, 1, 925.2 avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam //
KātySmṛ, 1, 926.1 bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā /
KātySmṛ, 1, 927.1 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
Kāvyādarśa
KāvĀ, 1, 13.2 sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ //
Kāvyālaṃkāra
KāvyAl, 3, 32.2 śatāṃśenāpi bhavatā kiṃ tayoḥ sadṛśaṃ kṛtam //
KāvyAl, 5, 9.1 grāhyagrāhakabhedena vijñānāṃśo mato yadi /
KāvyAl, 6, 20.1 varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ /
Kūrmapurāṇa
KūPur, 1, 1, 6.2 sambhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ //
KūPur, 1, 1, 37.1 asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 1, 16, 36.2 sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate //
KūPur, 1, 16, 38.2 brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt //
KūPur, 1, 20, 18.3 jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt //
KūPur, 1, 21, 24.2 viṣṇoraṃśena sambhūtā rājāno yanmahītale //
KūPur, 1, 39, 44.2 nirvahanti padaṃ tasya tadaṃśā viṣṇumūrtayaḥ //
KūPur, 1, 41, 17.2 caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ //
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
KūPur, 1, 49, 26.2 tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ //
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 49, 38.1 ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 2, 6, 7.1 ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 7.1 tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
KūPur, 2, 31, 82.2 viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ //
KūPur, 2, 32, 50.2 śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ //
Liṅgapurāṇa
LiPur, 1, 4, 6.1 tāvacchatī ca vai saṃdhyā saṃdhyāṃśaś ca kṛtasya tu /
LiPur, 1, 4, 32.1 viṃśatiś ca sahasrāṇi saṃdhyāṃśaś ca caturyugaḥ /
LiPur, 1, 5, 29.1 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā /
LiPur, 1, 5, 29.2 ekādaśāvidhā rudrāstasya cāṃśodbhavās tathā //
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 24, 126.1 tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ /
LiPur, 1, 40, 49.2 saṃdhyāsvabhāvāḥ svāṃśeṣu pādaśaste pratiṣṭhitāḥ //
LiPur, 1, 40, 51.2 mānavasya tu so'ṃśena pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 40, 57.1 mānavasya tu so'ṃśena devasyeha vijajñivān /
LiPur, 1, 41, 13.1 tasmādbrahmā mahādevyāścāṃśajaś ca haris tathā /
LiPur, 1, 41, 24.2 tasya hṛtkamalasthasya niyogāccāṃśajo vibhuḥ //
LiPur, 1, 41, 44.1 ardhenāṃśena sarvātmā sasarjāsau śivāmumām /
LiPur, 1, 71, 53.1 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ /
LiPur, 1, 82, 41.1 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ /
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 96, 42.2 aṃśo'haṃ devadevasya mahābhairavarūpiṇaḥ //
LiPur, 1, 96, 47.2 vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ //
LiPur, 1, 96, 50.1 chinnaṃ tamenābhisaṃdhaṃ tadaṃśaṃ tasya tadbalam /
LiPur, 1, 103, 45.1 madaṃśasyāsya śailasya mamāpi ca gururbhavān /
LiPur, 1, 106, 11.1 ekenāṃśena deveśaṃ praviṣṭā devasattamam /
LiPur, 2, 11, 24.2 śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ //
LiPur, 2, 21, 79.2 śivaliṅgārcanasyaite kalāṃśenāpi no samāḥ //
LiPur, 2, 22, 66.2 bāṣkalaṃ ca japedagre daśāṃśena ca yojayet //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 27, 107.1 ajeśaḥ kṣemarudraśca somo 'ṃśo lāṅgalī tathā /
LiPur, 2, 36, 9.1 tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ /
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 50, 13.2 daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ //
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
LiPur, 2, 55, 36.2 aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param //
Matsyapurāṇa
MPur, 4, 51.1 somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ /
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 13, 22.1 madaṃśenāṅganā ṣaṣṭirbhaviṣyantyaṅgajāstava /
MPur, 14, 17.1 pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ /
MPur, 23, 5.2 taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo'bhavacchiśuḥ //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 236.1 dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe'ntare /
MPur, 47, 241.2 naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ //
MPur, 48, 42.2 ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā //
MPur, 48, 77.2 tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata /
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
MPur, 84, 3.2 caturthāṃśena viṣkambhaparvatānkārayetpṛthak //
MPur, 90, 2.2 caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ //
MPur, 91, 3.2 viṣkambhaparvatāṃstadvatturīyāṃśena kalpayet //
MPur, 92, 3.2 viṣkambhaparvatānkuryātturīyāṃśena mānavaḥ //
MPur, 123, 39.2 pūjyate sa mahādevair brahmāṃśo'vyaktasambhavaḥ //
MPur, 126, 17.2 aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau //
MPur, 142, 64.1 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ /
MPur, 142, 77.2 saṃdhyāpādaḥ svabhāvācca yo'ṃśaḥ pādena tiṣṭhati //
MPur, 144, 28.2 tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ //
MPur, 144, 29.2 dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha //
MPur, 144, 49.2 saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire //
MPur, 144, 67.1 arājake yugāṃśe tu saṃkṣaye samupasthite /
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
Nāradasmṛti
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 3, 2.2 ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ //
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 9, 9.1 ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt /
NāSmṛ, 2, 9, 15.1 triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu /
NāSmṛ, 2, 12, 28.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 13.1 jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ /
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 14.2 varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt //
NāSmṛ, 2, 13, 20.2 aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ //
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 13, 22.2 rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā //
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 83.2 aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 58.0 atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate //
Saṃvitsiddhi
SaṃSi, 1, 41.2 virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ /
SaṃSi, 1, 64.1 acidaṃśavyapohena cidekapariśeṣatā /
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 44, 55.1 navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai /
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 12, 12.1 sālasārādiniryūhe caturthāṃśāvaśeṣite /
Su, Cik., 31, 8.3 snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ /
Su, Cik., 39, 8.2 vilepīmucitādbhaktāccaturthāṃśakṛtāṃ tataḥ //
Su, Cik., 39, 10.1 aṃśadvayapramāṇena dadyāt susvinnamodanam /
Su, Cik., 39, 11.1 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu /
Su, Ka., 3, 32.2 svabhāvādeva tiṣṭhettu prahārādaṃśayor viṣam //
Su, Ka., 3, 35.1 muhūrtāttadupādeyaṃ prahārād aṃśavarjitam /
Su, Ka., 7, 29.1 niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet /
Su, Utt., 1, 19.1 pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate /
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā //
Su, Utt., 18, 98.2 tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā //
Su, Utt., 18, 103.2 eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam //
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 39, 203.2 udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 47, 30.2 tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ //
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 52, 34.1 kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṃśaiḥ /
Su, Utt., 52, 35.1 raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ /
Su, Utt., 62, 31.2 saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet //
Sūryasiddhānta
SūrSiddh, 1, 6.2 madaṃśaḥ puruṣo 'yaṃ te niḥśeṣaṃ kathayiṣyati //
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
SūrSiddh, 1, 17.2 kramāt kṛtayugādīnāṃ ṣaṣṭhāṃśaḥ saṃdhyayoḥ svakaḥ //
SūrSiddh, 1, 68.1 bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram /
SūrSiddh, 1, 69.1 tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaḥ /
SūrSiddh, 2, 34.1 raver mandaparidhyaṃśā manavaḥ śītago radāḥ /
SūrSiddh, 2, 39.1 tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite /
SūrSiddh, 2, 49.1 svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ /
SūrSiddh, 2, 53.2 śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ //
SūrSiddh, 2, 54.2 avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṃśatikākārikā
ViṃKār, 1, 12.1 ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
Viṣṇupurāṇa
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 9, 2.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām /
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 1, 13, 17.2 pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati //
ViPur, 1, 13, 45.2 viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau //
ViPur, 1, 15, 10.1 mama cāṃśena saṃyukto yuṣmattejomayena vai /
ViPur, 1, 15, 131.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
ViPur, 1, 22, 15.2 te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
ViPur, 1, 22, 18.3 te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 1, 22, 23.1 kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
ViPur, 1, 22, 24.1 ekāṃśenāsthito viṣṇuḥ karoti paripālanam /
ViPur, 1, 22, 26.2 rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ //
ViPur, 1, 22, 45.2 tad ālambanavijñānaṃ dvitīyo 'ṃśo mahāmune //
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 8, 76.2 viśākhānāṃ caturthe 'ṃśe mune tiṣṭhatyasaṃśayam //
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
ViPur, 2, 11, 11.1 aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 14, 9.2 viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ //
ViPur, 3, 1, 36.1 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare /
ViPur, 3, 2, 54.2 sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama //
ViPur, 3, 8, 28.2 bhavanti nṛpateraṃśā yato yajñādikarmaṇām //
ViPur, 4, 1, 67.2 sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ //
ViPur, 4, 1, 68.2 sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 109.1 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam /
ViPur, 4, 24, 137.2 yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ //
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 1, 16.1 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ //
ViPur, 5, 1, 33.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 1, 73.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama /
ViPur, 5, 2, 4.2 viṣṇoraṃśe bhuvaṃ yāte ṛtavaścābhavanśubhāḥ //
ViPur, 5, 7, 38.2 avatīrṇo 'tra martyeṣu tavāṃśaścāhamagrajaḥ //
ViPur, 5, 7, 48.3 paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ //
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 7, 62.2 kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tvaham //
ViPur, 5, 12, 17.1 mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale /
ViPur, 5, 15, 14.1 vasudevasutau tatra viṣṇoraṃśasamudbhavau /
ViPur, 5, 17, 2.2 yo 'hamaṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ //
ViPur, 5, 17, 26.2 bhagavadvāsudevāṃśo dvidhā yo 'yamavasthitaḥ //
ViPur, 5, 17, 33.2 aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
ViPur, 5, 20, 38.2 avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ //
ViPur, 5, 20, 90.1 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ /
ViPur, 5, 22, 13.2 tattu saṃnidhimāhātmyaṃ viṣṇoraṃśasya cakriṇaḥ //
ViPur, 5, 23, 25.2 prāha jñāto bhavānviṣṇoraṃśastvaṃ parameśvara //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 29, 6.2 yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ //
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 37, 4.2 sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punarnijam //
ViPur, 6, 4, 36.2 so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 22.1 prajābhyo balyarthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt //
ViSmṛ, 3, 28.1 rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk //
ViSmṛ, 3, 29.1 svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 6, 21.1 prāptārthaś cottamarṇo viṃśatitamam aṃśam //
ViSmṛ, 6, 36.1 vibhaktāś ca dāyānurūpam aṃśam //
ViSmṛ, 15, 39.1 aṃśagrāhibhis te bharaṇīyāḥ //
ViSmṛ, 17, 17.2 dadyād apahareccāṃśaṃ jātasya ca mṛtasya ca //
ViSmṛ, 17, 23.1 anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā /
ViSmṛ, 18, 2.1 tatra brāhmaṇīputraś caturo 'ṃśān ādadyāt //
ViSmṛ, 18, 4.1 dvāv aṃśau vaiśyāputraḥ //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 15.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 17.1 caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 20.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 21.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 23.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 26.1 dvāvaṃśau vaiśyas tvādadyāt //
ViSmṛ, 18, 36.1 samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 18, 40.1 anena krameṇānyatrāpy aṃśakalpanā bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.5 atha pravāhāṃśasyaiva pratyayasya dharmaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 76.2 tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ //
YāSmṛ, 2, 35.1 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
YāSmṛ, 2, 55.1 bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam /
YāSmṛ, 2, 115.1 yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ /
YāSmṛ, 2, 123.2 pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret //
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 133.2 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet //
YāSmṛ, 2, 138.2 dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca //
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
Śatakatraya
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 5, 6.2 nauyānam āpyalagnakāryaṃ tu tannavāṃśe vā //
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Abhidhānacintāmaṇi
AbhCint, 2, 20.1 ṣoḍaśo 'ṃśaḥ kalā cihnaṃ lakṣaṇaṃ lakṣma lāñchanam /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 3, 14.2 aṣṭādaśākṣauhiṇiko madaṃśair āste balaṃ durviṣahaṃ yadūnām //
BhāgPur, 3, 5, 28.1 so 'py aṃśaguṇakālātmā bhagavaddṛṣṭigocaraḥ /
BhāgPur, 3, 5, 32.1 kālamāyāṃśayogena bhagavadvīkṣitaṃ nabhaḥ /
BhāgPur, 3, 5, 34.2 ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 37.1 ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅginaḥ /
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 6, 12.2 vācā svāṃśena vaktavyaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 13.2 jihvayāṃśena ca rasaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 14.2 ghrāṇenāṃśena gandhasya pratipattir yato bhavet //
BhāgPur, 3, 6, 15.2 cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet //
BhāgPur, 3, 6, 16.2 prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate //
BhāgPur, 3, 6, 17.2 śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate //
BhāgPur, 3, 6, 18.2 aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate //
BhāgPur, 3, 6, 19.2 retasāṃśena yenāsāv ānandaṃ pratipadyate //
BhāgPur, 3, 6, 20.2 pāyunāṃśena yenāsau visargaṃ pratipadyate //
BhāgPur, 3, 6, 21.2 vārttayāṃśena puruṣo yayā vṛttiṃ prapadyate //
BhāgPur, 3, 6, 22.2 gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate //
BhāgPur, 3, 6, 23.2 bodhenāṃśena boddhavyam pratipattir yato bhavet //
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
BhāgPur, 3, 6, 26.2 cittenāṃśena yenāsau vijñānaṃ pratipadyate //
BhāgPur, 3, 11, 21.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ /
BhāgPur, 3, 20, 53.1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
BhāgPur, 3, 21, 1.2 svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ /
BhāgPur, 3, 24, 10.1 bhagavantaṃ paraṃ brahma sattvenāṃśena śatruhan /
BhāgPur, 3, 31, 16.1 jñānaṃ yad etad adadhāt katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ /
BhāgPur, 4, 1, 4.2 yā strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī //
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 1, 33.2 durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ //
BhāgPur, 4, 1, 58.1 tāv imau vai bhagavato harer aṃśāv ihāgatau /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 8, 6.2 svāyambhuvasyāpi manor harer aṃśāṃśajanmanaḥ //
BhāgPur, 4, 8, 6.2 svāyambhuvasyāpi manor harer aṃśāṃśajanmanaḥ //
BhāgPur, 4, 13, 20.2 jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ //
BhāgPur, 4, 13, 39.2 adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ //
BhāgPur, 4, 15, 6.1 eṣa sākṣāddhareraṃśo jāto lokarirakṣayā /
BhāgPur, 4, 15, 10.2 yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ //
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
BhāgPur, 8, 8, 35.2 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ //
BhāgPur, 8, 8, 35.2 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ //
BhāgPur, 10, 1, 2.2 tatrāṃśenāvatīrṇasya viṣṇorvīryāṇi śaṃsa naḥ //
BhāgPur, 10, 1, 22.1 puraiva puṃsāvadhṛto dharājvaro bhavadbhiraṃśair yaduṣūpajanyatām /
BhāgPur, 10, 1, 25.2 ādiṣṭā prabhuṇāṃśena kāryārthe sambhaviṣyati //
BhāgPur, 10, 2, 9.1 athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe /
BhāgPur, 10, 2, 16.2 āviveśāṃśabhāgena mana ānakadundubheḥ //
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
BhāgPur, 11, 2, 16.1 tam āhur vāsudevāṃśaṃ mokṣadharmavivakṣayā /
BhāgPur, 11, 4, 3.3 svāṃśena viṣṭaḥ puruṣābhidhānam /
BhāgPur, 11, 7, 2.2 yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ //
BhāgPur, 11, 11, 4.1 ekasyaiva mamāṃśasya jīvasyaiva mahāmate /
Bhāratamañjarī
BhāMañj, 1, 216.2 purāridalitā daityā bhūmāvaṃśairavātaran //
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 221.1 gandharvādhipateraṃśo dhṛtarāṣṭro janādhipaḥ /
BhāMañj, 1, 222.1 droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ /
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 223.2 sātyakirmarutāmaṃśo hārdikyo drupadastathā //
BhāMañj, 1, 224.1 sarvakṣitīśakṣayakṛt kaleraṃśaḥ suyodhanaḥ /
BhāMañj, 1, 224.2 aṃśā dharmānilendrāṇāṃ pāṇḍuputrāstathāśvinoḥ //
BhāMañj, 1, 225.1 dhṛṣṭadyumno 'nalāṃśaśca karṇo 'ṃśaścaṇḍadīdhiteḥ /
BhāMañj, 1, 225.1 dhṛṣṭadyumno 'nalāṃśaśca karṇo 'ṃśaścaṇḍadīdhiteḥ /
BhāMañj, 1, 225.2 nārāyaṇāṃśo bhagavānvāsudevo 'rimardanaḥ //
BhāMañj, 1, 399.1 sarveṣāmaṣṭamāṃśena balavīryaguṇaujasām /
BhāMañj, 5, 98.2 pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām //
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 11, 34.2 tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara //
BhāMañj, 13, 542.2 ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ //
BhāMañj, 13, 1737.2 aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ //
BhāMañj, 18, 31.1 yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.2 virasāṃśena samprāptaṃ meghaśabdena cāviśet //
Devīkālottarāgama
DevīĀgama, 1, 15.1 ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam /
Garuḍapurāṇa
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 28.1 śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā /
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 35.2 maṇḍapasya caturthāṃśādbhadraḥ kāryo vijānatā //
GarPur, 1, 47, 48.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 50, 87.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 57, 11.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 35.2 aśītibhāgo 'tha śatāṃśabhāgaḥ sahasrabhāgo 'lpasamānayogaḥ //
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 38.1 śvetakācasamaṃ tāraṃ hemāṃśaśatayojitam /
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 85, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 91, 19.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 23.2 śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ //
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 55.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 119, 7.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 121, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 11.1 doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā /
GarPur, 1, 146, 11.1 doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā /
GarPur, 1, 146, 12.2 naktaṃdinārdhabhuktāṃśair vyādhikālo yathāmalam //
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 161, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 167, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Hitopadeśa
Hitop, 2, 21.3 tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet //
Hitop, 3, 92.1 aprasādo 'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
Hitop, 4, 130.1 kośāṃśenārdhakośena sarvakośena vā punaḥ /
Kathāsaritsāgara
KSS, 1, 1, 11.2 kathārasāvighātena kāvyāṃśasya ca yojanā //
KSS, 3, 1, 130.1 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 33.1 avatīrya nijāṃśena bhūmāvārādhya māṃ svayam /
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 35.1 dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
Mahācīnatantra
Mahācīnatantra, 7, 39.2 miśrayitvā caturthāṃśam samaṃ madhu ghṛtam tathā //
Mātṛkābhedatantra
MBhT, 5, 12.2 taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ //
MBhT, 8, 3.1 pāradasya śatāṃśaikaṃ mama jñāne na vartate /
MBhT, 8, 4.3 tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ //
MBhT, 8, 6.1 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi /
MBhT, 8, 21.1 homayet parameśāni daśāṃśaṃ vā śatāṃśam /
MBhT, 8, 21.1 homayet parameśāni daśāṃśaṃ vā śatāṃśam /
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 12, 57.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret //
MBhT, 12, 61.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 5.1 sarvajñatvādiyoge'pi niyojyatvaṃ malāṃśataḥ /
MṛgT, Vidyāpāda, 11, 4.2 prakāśārthapravṛttatvād rajo'ṃśaprabhavāpi ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 2.0 kiṃca prakāśārthapravṛttatayā hetubhūtayā rajo'ṃśaprabhavāpyasau siddhir jñeyā //
Narmamālā
KṣNarm, 1, 92.2 bhaktitastacchatāṃśena kṛtā ghaṇṭā surālaye //
KṣNarm, 1, 93.1 kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī /
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
KṣNarm, 2, 84.2 jvaraśca netrapīḍā ca lābhāṃśo 'pyavicintitaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 sthūlāṇvaṃśamalaiḥ bhāgaḥ sthūlāṇvaṃśamalaiḥ sarve śarīraṃ bhidyante puṣṇāti dhātavastridhā /
NiSaṃ zu Su, Sū., 14, 10.2, 7.3 svaḥ sthūlo 'ṃśaḥ paraṃ sūkṣmastanmalaṃ yāti tanmalaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Rasahṛdayatantra
RHT, 1, 16.1 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RHT, 2, 3.1 āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 5, 32.1 aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
RHT, 5, 32.1 aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
RHT, 5, 32.2 tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 6, 12.2 chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //
RHT, 6, 13.2 garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //
RHT, 7, 9.1 viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /
RHT, 10, 4.2 dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //
RHT, 10, 16.1 tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /
RHT, 16, 5.2 karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena //
RHT, 16, 25.2 punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //
RHT, 18, 15.2 tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //
RHT, 18, 18.2 mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena //
RHT, 18, 19.1 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /
RHT, 18, 20.2 mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //
RHT, 18, 21.2 tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //
RHT, 18, 22.2 dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //
RHT, 18, 23.2 sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena //
RHT, 18, 34.1 tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /
RHT, 18, 48.2 tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena //
RHT, 18, 49.1 mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
RHT, 18, 69.1 tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
RHT, 19, 65.2 baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam //
RHT, 19, 68.1 yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca /
Rasamañjarī
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 1, 25.2 pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 2, 10.3 dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //
RMañj, 2, 54.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RMañj, 2, 54.2 tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //
RMañj, 3, 40.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
RMañj, 3, 59.1 turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /
RMañj, 3, 82.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
RMañj, 5, 12.1 galitasya suvarṇasya ṣoḍaśāṃśena sīsakam /
RMañj, 5, 32.1 caturthāṃśena sūtena tāmrapatrāṇi lepayet /
RMañj, 5, 41.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RMañj, 5, 45.1 apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /
RMañj, 5, 56.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
RMañj, 5, 58.1 tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /
RMañj, 6, 6.2 tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 28.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RMañj, 6, 46.1 tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /
RMañj, 6, 99.2 cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 187.2 svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //
RMañj, 6, 206.2 samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 247.2 caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 6, 315.2 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //
RMañj, 6, 322.2 sarvatulyāṃśabhallātaphalamekatra cūrṇayet //
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 6, 341.1 sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /
RMañj, 7, 9.0 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet //
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
RMañj, 8, 6.2 sūtaturyāṃśaṃ karpūramañjanaṃ nayanāmṛtam //
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 32.2 oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //
RPSudh, 1, 71.1 aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /
RPSudh, 1, 73.1 tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /
RPSudh, 1, 82.1 biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /
RPSudh, 1, 87.2 catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //
RPSudh, 1, 90.2 biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
RPSudh, 1, 125.2 rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 50.2 samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //
RPSudh, 2, 80.1 aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 3, 50.2 nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 4, 89.2 samāṃśaṃ rasasindūram anena saha melayet //
RPSudh, 5, 17.2 rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //
RPSudh, 5, 30.1 pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 66.2 mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //
RPSudh, 5, 126.1 pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /
RPSudh, 5, 131.1 mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /
RPSudh, 6, 6.2 palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
RPSudh, 6, 48.1 kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /
RPSudh, 8, 27.1 śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam /
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 11, 6.2 ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite //
RPSudh, 11, 14.1 śatāṃśaṃ vedhayettāraṃ śuddhaṃ hema prajāyate /
RPSudh, 11, 23.2 saindhavaṃ dāpayetpaścāccaturthāṃśaṃ viśeṣataḥ //
RPSudh, 11, 40.2 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ //
RPSudh, 11, 60.1 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ /
RPSudh, 11, 93.2 tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ //
RPSudh, 11, 99.1 ṣoḍaśāṃśena śulbaṃ hi kuntavedhena vedhayet /
RPSudh, 11, 104.2 ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ //
RPSudh, 11, 107.1 māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam /
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
RPSudh, 11, 126.2 catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham //
Rasaratnasamuccaya
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RRS, 2, 19.1 kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RRS, 2, 26.1 pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
RRS, 2, 29.1 pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 2, 81.1 triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /
RRS, 2, 99.2 tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 3, 29.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RRS, 3, 59.1 viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
RRS, 3, 76.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RRS, 3, 98.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 63.2 tadardhāṃśena tālena śilayā ca tadardhayā //
RRS, 5, 116.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRS, 5, 160.1 pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /
RRS, 5, 180.1 aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
RRS, 5, 182.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRS, 5, 186.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //
RRS, 5, 223.1 dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 8, 9.1 caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /
RRS, 8, 77.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
RRS, 11, 31.1 ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 13, 69.2 tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet //
RRS, 13, 74.2 vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ //
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 32.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RRS, 14, 47.2 karṣāṃśaṃ nīlatutthaṃ ca tālaṃ gandhāśmaṭaṅkaṇam //
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
RRS, 14, 59.1 pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
RRS, 14, 68.2 niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt //
RRS, 14, 91.2 etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam //
RRS, 15, 14.2 nato bhāṇḍatṛtīyāṃśe sikatāparipūrite //
RRS, 15, 25.1 viṣaṃ ca ṣoḍaśāṃśena dvau bhāgau sūtakasya ca /
RRS, 15, 43.2 triṃśadaṃśena vaikrāntabhasma tasminvinikṣipet //
RRS, 15, 63.1 aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
RRS, 15, 65.1 tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
RRS, 15, 65.1 tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
RRS, 15, 66.2 puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā //
RRS, 15, 69.2 tasminnaṣṭāṃśabhāgena kṣipedvaikrāntabhasmakam //
RRS, 15, 70.1 rājāvartakalāṃśena samabhāgena parpaṭī /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 15.1 vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet /
RRS, 16, 25.2 ekameva rasasyāṃśamarkakṣīreṇa mardayet //
RRS, 16, 35.1 sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
RRS, 16, 61.2 pṛthakkarṣāṃśamānena ṣaṭkolaṃ kaṭphalaṃ miśīm //
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
RRS, 16, 142.2 daśakaṃ tulyāṃśaṃ bharjitā vijayā navā //
Rasaratnākara
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 2, 7.2 pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 8.2 ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 4, 40.1 tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
RRĀ, R.kh., 6, 25.1 dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /
RRĀ, R.kh., 7, 2.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 7, 55.1 pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /
RRĀ, R.kh., 8, 52.1 uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 78.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
RRĀ, R.kh., 8, 80.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
RRĀ, R.kh., 8, 94.2 uddhṛtya daśamāṃśena tālena saha mardayet //
RRĀ, R.kh., 9, 14.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRĀ, R.kh., 9, 31.2 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //
RRĀ, R.kh., 9, 36.2 ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet //
RRĀ, Ras.kh., 1, 20.2 kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam //
RRĀ, Ras.kh., 1, 26.1 krameṇa jārayet svarṇaṃ samāṃśaṃ pūrvavat tataḥ /
RRĀ, Ras.kh., 2, 9.2 mṛtasūtād dvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet //
RRĀ, Ras.kh., 2, 57.1 tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 82.2 samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet //
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 97.1 tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat /
RRĀ, Ras.kh., 2, 116.2 tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam //
RRĀ, Ras.kh., 3, 4.1 tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 60.2 lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet //
RRĀ, Ras.kh., 3, 80.2 sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 124.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, Ras.kh., 3, 134.2 vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet //
RRĀ, Ras.kh., 3, 146.2 nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ //
RRĀ, Ras.kh., 3, 162.2 śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 4, 28.1 triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam /
RRĀ, Ras.kh., 4, 84.1 nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam /
RRĀ, Ras.kh., 5, 8.1 pāradasya samāṃśena brahmadaṇḍīyamūlakam /
RRĀ, Ras.kh., 5, 45.2 bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm //
RRĀ, Ras.kh., 5, 68.1 manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham /
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 55.2 pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet //
RRĀ, Ras.kh., 6, 55.2 pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet //
RRĀ, Ras.kh., 6, 56.1 pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet /
RRĀ, Ras.kh., 6, 63.1 cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ /
RRĀ, Ras.kh., 6, 73.1 tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam /
RRĀ, Ras.kh., 6, 78.2 viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet //
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 7, 39.3 aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake //
RRĀ, Ras.kh., 7, 46.1 pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā /
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 51.2 daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 3, 18.3 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
RRĀ, V.kh., 3, 77.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
RRĀ, V.kh., 3, 83.2 tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //
RRĀ, V.kh., 3, 110.1 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRĀ, V.kh., 3, 113.1 jambīrair āranālairvā viṃśāṃśadaradena ca /
RRĀ, V.kh., 3, 115.1 lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /
RRĀ, V.kh., 3, 117.1 uddhṛtya daśamāṃśena tālena saha mardayet /
RRĀ, V.kh., 3, 118.0 kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //
RRĀ, V.kh., 3, 119.2 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //
RRĀ, V.kh., 3, 123.2 pūrvacūrṇena tulyāṃśamidamamlena mardayet //
RRĀ, V.kh., 3, 125.2 piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //
RRĀ, V.kh., 3, 126.2 tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 47.1 ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 4, 56.2 catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 57.1 drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 4, 60.3 sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //
RRĀ, V.kh., 4, 63.2 catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 73.2 śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //
RRĀ, V.kh., 4, 82.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //
RRĀ, V.kh., 4, 92.3 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //
RRĀ, V.kh., 4, 93.1 tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 4, 93.2 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /
RRĀ, V.kh., 4, 94.2 mardayettulyatulyāṃśaṃ tena kalkena sādhayet //
RRĀ, V.kh., 4, 141.2 śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //
RRĀ, V.kh., 4, 147.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //
RRĀ, V.kh., 4, 153.2 pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //
RRĀ, V.kh., 4, 161.2 catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //
RRĀ, V.kh., 5, 8.1 sahasrāṃśe site heme divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 13.1 etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 14.2 śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //
RRĀ, V.kh., 5, 15.2 mākṣikasya samāṃśena rājāvartaṃ dinatrayam //
RRĀ, V.kh., 5, 18.1 aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /
RRĀ, V.kh., 5, 19.2 tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //
RRĀ, V.kh., 5, 21.2 saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //
RRĀ, V.kh., 5, 28.1 anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 29.1 punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /
RRĀ, V.kh., 5, 34.2 aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 5, 40.2 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //
RRĀ, V.kh., 5, 43.1 ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 46.2 mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //
RRĀ, V.kh., 5, 48.1 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 6, 8.2 ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //
RRĀ, V.kh., 6, 42.1 catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 6, 45.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 6, 75.1 samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 92.1 sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /
RRĀ, V.kh., 6, 103.1 tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /
RRĀ, V.kh., 6, 106.2 anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //
RRĀ, V.kh., 6, 110.1 tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 6, 119.1 tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /
RRĀ, V.kh., 6, 120.2 samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 6, 124.2 anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //
RRĀ, V.kh., 6, 125.1 tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 49.2 vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 58.1 vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 69.2 samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 7, 71.0 sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 7, 78.1 anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /
RRĀ, V.kh., 7, 84.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, V.kh., 7, 88.2 candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //
RRĀ, V.kh., 7, 91.1 śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 92.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /
RRĀ, V.kh., 7, 97.2 tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 7, 101.1 sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /
RRĀ, V.kh., 7, 109.1 sahasrāṃśena nāgasya drutasya rajatasya ca /
RRĀ, V.kh., 7, 115.2 tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //
RRĀ, V.kh., 7, 116.1 anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 7, 123.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 126.1 anena śatamāṃśena sitahema ca vedhayet /
RRĀ, V.kh., 8, 5.2 catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //
RRĀ, V.kh., 8, 6.2 viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 15.0 śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //
RRĀ, V.kh., 8, 17.2 māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //
RRĀ, V.kh., 8, 25.1 taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /
RRĀ, V.kh., 8, 26.2 tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 32.1 triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /
RRĀ, V.kh., 8, 38.1 idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /
RRĀ, V.kh., 8, 41.1 anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /
RRĀ, V.kh., 8, 44.2 śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 8, 45.1 drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
RRĀ, V.kh., 8, 49.1 anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /
RRĀ, V.kh., 8, 50.1 ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
RRĀ, V.kh., 8, 53.1 pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
RRĀ, V.kh., 8, 56.2 lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
RRĀ, V.kh., 8, 64.2 sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //
RRĀ, V.kh., 8, 67.1 tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /
RRĀ, V.kh., 8, 70.2 sahasrāṃśena śulbasya drutasyopari dāpayet //
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 74.2 tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 8, 75.2 tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //
RRĀ, V.kh., 8, 80.1 viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /
RRĀ, V.kh., 8, 82.3 catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 89.1 dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 8, 89.2 daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //
RRĀ, V.kh., 8, 99.2 tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak //
RRĀ, V.kh., 8, 103.2 daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 112.1 vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /
RRĀ, V.kh., 8, 118.1 ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 122.1 tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /
RRĀ, V.kh., 8, 124.1 catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 125.1 ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /
RRĀ, V.kh., 8, 127.2 ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 8, 135.2 raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //
RRĀ, V.kh., 9, 19.2 yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam //
RRĀ, V.kh., 9, 25.2 tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /
RRĀ, V.kh., 9, 28.1 lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
RRĀ, V.kh., 9, 32.2 tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 47.2 pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //
RRĀ, V.kh., 9, 55.1 catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 9, 64.1 madhunā mardayetkiṃcit tatastena śatāṃśataḥ /
RRĀ, V.kh., 9, 68.1 sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 78.1 śatamāṃśena tenaiva candrārkau vedhayed drutam /
RRĀ, V.kh., 9, 90.2 anena śatamāṃśena candrārkaṃ vedhayed drutam //
RRĀ, V.kh., 9, 92.2 catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 96.2 anena śatamāṃśena caṃdrārkaṃ madhunā saha //
RRĀ, V.kh., 9, 98.3 pādāṃśena punastasmin bhasmasūtaṃ niyojayet //
RRĀ, V.kh., 9, 100.1 tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /
RRĀ, V.kh., 9, 113.1 sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /
RRĀ, V.kh., 9, 114.3 sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 9, 119.2 anena koṭimāṃśena drutaśulbaṃ tu vedhayet //
RRĀ, V.kh., 10, 5.1 svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /
RRĀ, V.kh., 10, 14.2 ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 65.1 etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /
RRĀ, V.kh., 10, 78.2 samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 12, 8.2 daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 23.2 śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 12, 48.1 sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /
RRĀ, V.kh., 12, 59.2 aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 60.2 jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //
RRĀ, V.kh., 12, 65.2 evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //
RRĀ, V.kh., 12, 79.1 abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /
RRĀ, V.kh., 13, 3.2 itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //
RRĀ, V.kh., 13, 10.2 karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //
RRĀ, V.kh., 13, 16.1 abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /
RRĀ, V.kh., 13, 26.2 kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //
RRĀ, V.kh., 13, 50.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 11.2 saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 14, 14.1 ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /
RRĀ, V.kh., 14, 15.2 ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 14, 27.2 caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //
RRĀ, V.kh., 14, 37.3 sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //
RRĀ, V.kh., 14, 40.1 pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /
RRĀ, V.kh., 14, 41.2 tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //
RRĀ, V.kh., 14, 52.1 sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 14, 61.2 tatastena śatāṃśena madhunāktena lepayet //
RRĀ, V.kh., 14, 67.1 yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 69.1 pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 14, 75.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 76.2 krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /
RRĀ, V.kh., 14, 78.1 tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
RRĀ, V.kh., 14, 85.2 ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 92.1 tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 14, 95.1 sahasrāṃśena cānena tāmravedhaṃ pradāpayet /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 14, 105.2 anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 15, 6.1 tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 22.2 samāṃśe vimale tāmre drāvite vāhayeddhaman /
RRĀ, V.kh., 15, 23.1 svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 35.2 sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 37.3 caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 54.1 sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 57.3 tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 73.1 pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /
RRĀ, V.kh., 15, 73.2 tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //
RRĀ, V.kh., 15, 77.1 tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 78.2 sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 103.2 tasyaiva rasarājasya pādāṃśaṃ rasabījakam //
RRĀ, V.kh., 15, 106.1 lepayenmadhunāktena sahasrāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 116.2 pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //
RRĀ, V.kh., 15, 117.1 svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /
RRĀ, V.kh., 15, 118.1 garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /
RRĀ, V.kh., 15, 125.2 tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //
RRĀ, V.kh., 16, 21.1 asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /
RRĀ, V.kh., 16, 23.1 dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /
RRĀ, V.kh., 16, 51.2 anenaivāyutāṃśena krāmaṇāntena vedhayet //
RRĀ, V.kh., 16, 66.1 tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /
RRĀ, V.kh., 16, 70.2 anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /
RRĀ, V.kh., 16, 80.0 anena śatamāṃśena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 84.0 sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 89.1 tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
RRĀ, V.kh., 16, 94.2 tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //
RRĀ, V.kh., 16, 95.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 96.2 śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 97.2 sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 98.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 102.2 tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //
RRĀ, V.kh., 16, 103.1 tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /
RRĀ, V.kh., 16, 112.1 catuḥṣaṣṭitamāṃśena datte tāramanena vai /
RRĀ, V.kh., 16, 116.1 bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
RRĀ, V.kh., 16, 118.1 sahasraguṇite jīrṇe sahasrāṃśena vedhayet /
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 17, 28.1 dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
RRĀ, V.kh., 17, 37.1 taccūrṇaṃ daśamāṃśena drute satve pratāpayet /
RRĀ, V.kh., 18, 7.2 tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //
RRĀ, V.kh., 18, 58.2 ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //
RRĀ, V.kh., 18, 61.2 tārāre tāmrasaṃyukte śatāṃśena niyojayet //
RRĀ, V.kh., 18, 64.2 mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 67.2 ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 18, 72.3 daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 73.1 pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /
RRĀ, V.kh., 18, 81.2 mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //
RRĀ, V.kh., 18, 87.2 cārayejjārayettadvat samāṃśaṃ cātha tasya vai //
RRĀ, V.kh., 18, 88.2 tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //
RRĀ, V.kh., 18, 110.2 arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //
RRĀ, V.kh., 18, 136.1 anena cāṣṭamāṃśena pūrvaliptāni lepayet /
RRĀ, V.kh., 18, 140.1 atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 144.1 mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 150.2 ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //
RRĀ, V.kh., 18, 154.1 tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 18, 176.1 anenaiva śatāṃśena madhūcchiṣṭena lepayet /
RRĀ, V.kh., 19, 13.2 tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //
RRĀ, V.kh., 19, 15.1 nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 38.1 dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
RRĀ, V.kh., 19, 42.1 tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 47.2 caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //
RRĀ, V.kh., 19, 50.2 samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //
RRĀ, V.kh., 19, 63.1 asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
RRĀ, V.kh., 19, 71.1 tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 19, 72.2 tadvāpaṃ daśamāṃśena drute nāge pradāpayet //
RRĀ, V.kh., 19, 73.1 tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 79.2 bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //
RRĀ, V.kh., 19, 82.1 śatāṃśena kṣipettasmin raktaśākinimūlakam /
RRĀ, V.kh., 19, 83.1 ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 87.1 viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /
RRĀ, V.kh., 19, 102.1 nikṣipedviṃśadaṃśena samyagjāvādikāmapi /
RRĀ, V.kh., 19, 112.2 cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //
RRĀ, V.kh., 19, 117.2 viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //
RRĀ, V.kh., 19, 119.1 pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /
RRĀ, V.kh., 20, 3.1 karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
RRĀ, V.kh., 20, 35.2 samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //
RRĀ, V.kh., 20, 44.2 ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //
RRĀ, V.kh., 20, 69.2 sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //
RRĀ, V.kh., 20, 72.3 tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //
RRĀ, V.kh., 20, 75.1 vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /
RRĀ, V.kh., 20, 91.0 daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 99.2 tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //
Rasendracintāmaṇi
RCint, 2, 15.1 triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /
RCint, 2, 26.1 sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
RCint, 2, 26.2 rakteṣṭikārajobhistadupari sūtasya turyāṃśam //
RCint, 3, 7.1 bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
RCint, 3, 81.2 dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //
RCint, 3, 84.2 sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //
RCint, 3, 86.2 pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //
RCint, 3, 98.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RCint, 3, 109.1 catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
RCint, 3, 109.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RCint, 3, 109.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RCint, 3, 113.1 bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
RCint, 3, 113.3 garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //
RCint, 3, 114.0 tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //
RCint, 3, 122.2 cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //
RCint, 3, 127.2 samacāritamātreṇa sahasrāṃśena vidhyati //
RCint, 3, 132.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RCint, 3, 143.1 nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 10.1 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
RCint, 6, 32.1 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
RCint, 6, 34.1 tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
RCint, 6, 53.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RCint, 7, 100.1 viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
RCint, 7, 106.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RCint, 8, 18.1 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /
RCint, 8, 107.1 sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /
RCint, 8, 229.2 tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 277.1 aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 10.1 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
RCūM, 4, 58.2 bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //
RCūM, 4, 95.1 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 21.2 pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //
RCūM, 10, 39.1 pratyekamabhrakāṃśena dattvā caiva vimardayet /
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 10, 92.2 tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //
RCūM, 10, 118.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RCūM, 10, 136.1 triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /
RCūM, 11, 16.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RCūM, 11, 59.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RCūM, 11, 82.1 viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 13, 21.1 triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /
RCūM, 13, 42.2 aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 14, 67.1 tadardhāṃśena tālena śilayā ca tadardhayā /
RCūM, 14, 74.3 liptapādāṃśasūtāni tasmin kalke nigūhayet //
RCūM, 14, 137.2 pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //
RCūM, 14, 157.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //
RCūM, 14, 189.1 dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /
RCūM, 14, 205.2 bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //
RCūM, 15, 30.2 ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 15, 55.2 ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
RCūM, 15, 62.1 kalāṃśatāpyasattvena svarṇena dviguṇena ca /
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 14.1 abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
RCūM, 16, 18.2 daśāṃśatāmrapātrastharaseśvaravimarditam //
RCūM, 16, 38.1 aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /
RCūM, 16, 52.1 evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /
RCūM, 16, 91.1 samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /
RCūM, 16, 94.1 pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
RCūM, 16, 94.1 pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
RCūM, 16, 94.2 dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //
RCūM, 16, 94.2 dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //
Rasendrasārasaṃgraha
RSS, 1, 23.1 ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam /
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 30.1 rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet /
RSS, 1, 101.1 sarvaṃ cārddhāṃśaṃ vā aṣṭādaśādhikaṃ vāpi dravyam /
RSS, 1, 147.1 pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare /
RSS, 1, 171.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RSS, 1, 198.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
RSS, 1, 211.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RSS, 1, 253.1 galitasya suvarṇasya ṣoḍaśāṃśena sīsakam /
RSS, 1, 283.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RSS, 1, 342.1 kṣipedvā dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
RSS, 1, 372.1 aṣṭamāṃśena cūrṇena ṭaṅgaṇasya ca melayet /
Rasādhyāya
RAdhy, 1, 146.2 catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 151.2 ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 154.2 pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 157.2 kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //
RAdhy, 1, 159.1 ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 167.2 kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
RAdhy, 1, 183.1 ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet /
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 230.2 catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //
RAdhy, 1, 244.1 śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca /
RAdhy, 1, 244.2 ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
RAdhy, 1, 244.2 ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
RAdhy, 1, 334.1 iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /
RAdhy, 1, 409.1 pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /
RAdhy, 1, 416.2 tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //
RAdhy, 1, 451.1 catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 4, 26.2 yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 4, 43.1 mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 7, 11.1 devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /
RArṇ, 7, 120.1 samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /
RArṇ, 7, 128.2 tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //
RArṇ, 8, 51.2 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //
RArṇ, 8, 52.2 samāṃśaṃ rasarājasya garbhe dravati niścitam //
RArṇ, 8, 54.2 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 10, 40.2 ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //
RArṇ, 10, 58.2 evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //
RArṇ, 11, 34.2 abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //
RArṇ, 11, 44.2 ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //
RArṇ, 11, 47.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RArṇ, 11, 50.1 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
RArṇ, 11, 50.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RArṇ, 11, 50.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RArṇ, 11, 51.1 pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /
RArṇ, 11, 51.1 pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /
RArṇ, 11, 67.2 ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //
RArṇ, 11, 70.1 ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /
RArṇ, 11, 84.1 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
RArṇ, 11, 114.2 ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //
RArṇ, 11, 115.1 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /
RArṇ, 11, 120.3 taṃ grāsadvādaśāṃśena kacchapena tu jārayet //
RArṇ, 11, 122.1 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
RArṇ, 11, 123.1 pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /
RArṇ, 11, 138.1 śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
RArṇ, 11, 153.2 samaṃ hema daśāṃśena vajraratnāni jārayet //
RArṇ, 11, 160.2 jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //
RArṇ, 11, 167.2 caturthāṃśapramāṇena gandhakasya tu yojayet //
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 11, 179.2 daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //
RArṇ, 11, 190.1 aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /
RArṇ, 11, 191.1 ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /
RArṇ, 11, 193.1 hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /
RArṇ, 11, 196.2 tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //
RArṇ, 12, 25.2 daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //
RArṇ, 12, 26.2 daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 46.1 tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /
RArṇ, 12, 46.2 aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //
RArṇ, 12, 49.1 tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /
RArṇ, 12, 49.2 tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //
RArṇ, 12, 95.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 126.2 sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 199.2 catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 218.2 sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //
RArṇ, 12, 224.2 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 266.2 caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //
RArṇ, 12, 273.1 ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 324.2 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //
RArṇ, 12, 327.1 dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
RArṇ, 13, 12.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
RArṇ, 13, 28.2 vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //
RArṇ, 13, 29.2 nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //
RArṇ, 13, 30.2 vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 14, 5.2 abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //
RArṇ, 14, 38.1 samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /
RArṇ, 14, 38.2 mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //
RArṇ, 14, 47.2 dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 75.2 śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //
RArṇ, 14, 81.1 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /
RArṇ, 14, 90.1 tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /
RArṇ, 14, 91.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 97.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 100.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 110.1 ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 112.0 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //
RArṇ, 14, 127.1 stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 138.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 142.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
RArṇ, 14, 143.1 aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 15, 2.3 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
RArṇ, 15, 4.2 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //
RArṇ, 15, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
RArṇ, 15, 21.3 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
RArṇ, 15, 25.1 samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 54.1 tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /
RArṇ, 15, 54.2 tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //
RArṇ, 15, 58.2 tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //
RArṇ, 15, 70.1 śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
RArṇ, 15, 74.2 samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //
RArṇ, 15, 76.1 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /
RArṇ, 15, 78.1 tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /
RArṇ, 15, 78.2 caturguṇena tenaiva sahasrāṃśena kāñcanam //
RArṇ, 15, 96.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 15, 97.1 tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /
RArṇ, 15, 97.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
RArṇ, 15, 103.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
RArṇ, 15, 120.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 15, 146.1 samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 173.1 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 23.0 paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //
RArṇ, 16, 36.1 triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /
RArṇ, 16, 39.1 athavā vaṅganāgāṃśamekaikaṃ suravandite /
RArṇ, 16, 58.0 tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 16, 73.1 śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /
RArṇ, 16, 76.2 sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //
RArṇ, 17, 3.2 viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /
RArṇ, 17, 25.2 bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //
RArṇ, 17, 32.2 vedhayet śuddhasūtena śatāṃśena sureśvari //
RArṇ, 17, 40.1 tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /
RArṇ, 17, 44.1 bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam /
RArṇ, 17, 91.1 pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /
RArṇ, 17, 94.2 tṛtīyāṃśena bījasya melayet parameśvari //
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
RArṇ, 17, 127.2 mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //
RArṇ, 17, 132.1 sakṛt pītadaśāṃśena daśa pītaśatena ca /
RArṇ, 17, 135.2 aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 152.0 aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati //
RArṇ, 17, 153.1 ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /
RArṇ, 17, 153.2 anena kramayogeṇa sahasrāṃśena vedhakaḥ //
RArṇ, 17, 163.1 ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /
RArṇ, 18, 88.3 ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet //
RArṇ, 18, 164.1 catuḥṣaṣṭyaṃśato vedho māsaikāddaśavedhakaḥ /
RArṇ, 18, 179.1 pūrvasiddharase devi pādāṃśaṃ hema yojayet /
RArṇ, 18, 179.2 mṛtavajrapalāṃśena vyomasattvaṃ prayojayet //
Ratnadīpikā
Ratnadīpikā, 3, 10.1 tāvanmūlyaṃ caturthāṃśahīnaṃ śyāmalakandakam /
Ratnadīpikā, 3, 11.1 tāvanmūlyacaturthāṃśo dīyate śūdrajanmani /
Rājanighaṇṭu
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Pānīyādivarga, 59.2 ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam //
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 41.3, 2.0 tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Tantrasāra
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 82.0 bhoktraṃśācchādakāt tu tamaḥpradhānāhaṃkārāt tanmātrāṇi vedyaikarūpāṇi pañca //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
Tantrāloka
TĀ, 1, 2.2 mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām //
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 109.1 tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam /
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 137.2 anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam //
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 148.1 bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt /
TĀ, 1, 197.1 tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt /
TĀ, 1, 199.1 sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram /
TĀ, 1, 212.1 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 251.2 saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ //
TĀ, 1, 258.1 srakṣyamāṇaviśeṣāṃśākāṅkṣāyogyasya kasyacit /
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 1, 267.1 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
TĀ, 1, 269.1 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 1, 270.1 tatpṛṣṭhapātibhūyo'ṃśasṛṣṭisaṃhāraviśramāḥ /
TĀ, 2, 5.2 ke 'pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ //
TĀ, 2, 20.1 prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
TĀ, 2, 36.1 eteṣāṃ sukhaduḥkhāṃśaśaṅkātaṅkavikalpanāḥ /
TĀ, 3, 9.2 aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā //
TĀ, 3, 26.1 piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau /
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 87.2 haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt //
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 124.2 somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ //
TĀ, 3, 135.2 ikāra eva rephāṃśacchāyayānyo yathā svaraḥ //
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 74.1 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
TĀ, 4, 149.1 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
TĀ, 5, 44.1 nijānande pramātraṃśamātre hṛdi purā sthitaḥ /
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 5, 144.1 tato visargoccārāṃśe dvādaśāntapathāvubhau /
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 6, 64.2 niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 159.2 aṃśāṃśikāto 'pyetasyāḥ sūkṣmasūkṣmataro layaḥ //
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 6, 200.2 viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ //
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 233.2 evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu //
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
TĀ, 7, 20.1 tato 'pi dviguṇe 'ṣṭāṃśasyārdhamadhyardhamekakam /
TĀ, 7, 62.1 praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 8, 47.1 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
TĀ, 8, 243.1 aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ /
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 8, 385.2 tadardhamardhacandrastadaṣṭāṃśena nirodhikā //
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 309.1 aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ /
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 109.1 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
TĀ, 19, 32.1 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
TĀ, 21, 10.2 vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 12.2 chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 15.1 mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam /
ToḍalT, Prathamaḥ paṭalaḥ, 16.1 kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam /
Ānandakanda
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 39.2 daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam //
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 4, 15.1 dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam /
ĀK, 1, 4, 18.1 etānkalāṃśānsūtasya tasminkṣiptvā vimardayet /
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 90.2 gartadvayaṃ samāṃśena liptvā garte vinikṣipet //
ĀK, 1, 4, 114.2 abhrakasya daśāṃśaṃ tu sarvametadvimardayet //
ĀK, 1, 4, 124.1 tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam /
ĀK, 1, 4, 146.1 abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
ĀK, 1, 4, 167.2 aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt //
ĀK, 1, 4, 167.2 aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt //
ĀK, 1, 4, 167.2 aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt //
ĀK, 1, 4, 176.2 satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet //
ĀK, 1, 4, 178.1 mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
ĀK, 1, 4, 179.1 tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām /
ĀK, 1, 4, 180.2 mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu //
ĀK, 1, 4, 216.1 śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam /
ĀK, 1, 4, 235.1 tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam /
ĀK, 1, 4, 237.2 asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet //
ĀK, 1, 4, 245.2 pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet //
ĀK, 1, 4, 271.2 samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham //
ĀK, 1, 4, 301.2 tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye //
ĀK, 1, 4, 305.2 trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 316.1 tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 325.1 dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet /
ĀK, 1, 4, 362.1 ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā /
ĀK, 1, 4, 364.2 etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam //
ĀK, 1, 4, 367.2 catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi //
ĀK, 1, 4, 369.2 ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake //
ĀK, 1, 4, 370.1 dadhimaṇḍasamo devi caturthāṃśe tu jārite /
ĀK, 1, 4, 370.2 navanītasamo dvyaṃśe golābho jārito bhavet //
ĀK, 1, 4, 371.2 ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet //
ĀK, 1, 4, 414.1 samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ /
ĀK, 1, 4, 414.2 śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam //
ĀK, 1, 4, 415.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 454.1 tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ /
ĀK, 1, 4, 456.1 ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet /
ĀK, 1, 4, 477.2 tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam //
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 485.1 tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam /
ĀK, 1, 5, 22.1 ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ /
ĀK, 1, 5, 22.2 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ //
ĀK, 1, 5, 28.2 tāmrāṃśadvādaśāṃśena kacchapena tu jārayet //
ĀK, 1, 5, 28.2 tāmrāṃśadvādaśāṃśena kacchapena tu jārayet //
ĀK, 1, 5, 30.1 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
ĀK, 1, 5, 31.2 pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate //
ĀK, 1, 5, 46.1 śuddhāni hemapatrāṇi śatāṃśenānulepayet /
ĀK, 1, 5, 61.2 samaṃ hemadaśāṃśena vajraratnāni jārayet //
ĀK, 1, 5, 77.1 catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
ĀK, 1, 5, 77.2 tṛtīyaḥ ṣoḍaśāṃśe tu caturthaścāṣṭamena ca //
ĀK, 1, 5, 78.1 pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ /
ĀK, 1, 5, 78.1 pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ /
ĀK, 1, 5, 78.2 śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu //
ĀK, 1, 5, 82.1 samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam /
ĀK, 1, 6, 126.1 catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu /
ĀK, 1, 7, 23.1 ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam /
ĀK, 1, 7, 63.2 ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet //
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 7, 121.1 lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 9, 14.1 khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
ĀK, 1, 9, 33.2 dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari //
ĀK, 1, 9, 178.1 pāradasya samāṃśāni tataḥ sūtaṃ vimārayet /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 24.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai //
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 33.1 asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam /
ĀK, 1, 12, 17.2 koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam //
ĀK, 1, 12, 73.2 dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam //
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 12, 167.2 ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet //
ĀK, 1, 13, 18.2 kāntapātre vinikṣipya samāṃśājyena pācayet //
ĀK, 1, 15, 117.2 eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ //
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 250.1 samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet /
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 318.2 āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye //
ĀK, 1, 15, 318.2 āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye //
ĀK, 1, 15, 407.1 trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā /
ĀK, 1, 15, 414.1 avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye /
ĀK, 1, 15, 438.2 gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet //
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 475.1 trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ /
ĀK, 1, 15, 607.2 samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet //
ĀK, 1, 16, 15.1 samāṃśaṃ śoṣayedyantre pātāle tailamāharet /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 21, 97.2 maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau //
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 1, 23, 19.2 tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ //
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 38.1 naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām /
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 66.1 kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet /
ĀK, 1, 23, 66.2 yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet //
ĀK, 1, 23, 84.1 bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
ĀK, 1, 23, 99.2 mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam //
ĀK, 1, 23, 119.2 yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam //
ĀK, 1, 23, 119.2 yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam //
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 186.1 samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ /
ĀK, 1, 23, 187.2 tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet //
ĀK, 1, 23, 231.1 dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 279.1 aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham /
ĀK, 1, 23, 281.1 tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 325.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 352.2 sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 426.1 catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 433.2 sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam //
ĀK, 1, 23, 440.1 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet /
ĀK, 1, 23, 442.1 taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 469.1 caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet /
ĀK, 1, 23, 475.1 ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak /
ĀK, 1, 23, 500.2 avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā //
ĀK, 1, 23, 525.1 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam /
ĀK, 1, 23, 525.2 dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati //
ĀK, 1, 23, 593.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
ĀK, 1, 23, 601.2 pādāṃśena suvarṇena pattralepaṃ tu kārayet //
ĀK, 1, 23, 602.2 dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ //
ĀK, 1, 23, 629.1 samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet /
ĀK, 1, 23, 629.2 mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ //
ĀK, 1, 23, 638.1 dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet /
ĀK, 1, 23, 656.1 śatāṃśena tu tenaiva śulbamadhye pradāpayet /
ĀK, 1, 23, 663.2 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam //
ĀK, 1, 23, 672.2 tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam //
ĀK, 1, 23, 673.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 23, 680.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 683.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 23, 693.1 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet /
ĀK, 1, 23, 707.1 saṃtitaṃ danugolaṃ ca ṣoḍaśāṃśasamanvitam /
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 718.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
ĀK, 1, 23, 721.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
ĀK, 1, 23, 722.1 aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet /
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
ĀK, 1, 24, 2.2 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
ĀK, 1, 24, 4.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
ĀK, 1, 24, 20.2 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
ĀK, 1, 24, 23.2 samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet //
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 1, 24, 45.1 tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam /
ĀK, 1, 24, 48.2 tena khoṭadaśāṃśena viddho nāgo'ruṇo bhavet //
ĀK, 1, 24, 62.1 śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
ĀK, 1, 24, 63.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
ĀK, 1, 24, 65.2 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam //
ĀK, 1, 24, 68.1 caturguṇena tenaiva sahasrāṃśena kāñcanam /
ĀK, 1, 24, 86.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ĀK, 1, 24, 86.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
ĀK, 1, 24, 91.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
ĀK, 1, 24, 112.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 24, 121.1 śatāṃśena tu candrārkaṃ vedhayet suravandite /
ĀK, 1, 24, 137.1 samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 162.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 1, 25, 2.1 pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
ĀK, 1, 25, 2.2 aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //
ĀK, 1, 25, 2.2 aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 7.2 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //
ĀK, 1, 25, 56.2 bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam //
ĀK, 1, 25, 94.2 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
ĀK, 1, 26, 184.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
ĀK, 1, 26, 184.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
ĀK, 1, 26, 190.1 ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
ĀK, 1, 26, 190.2 samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //
ĀK, 2, 1, 32.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
ĀK, 2, 1, 52.2 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //
ĀK, 2, 1, 64.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /
ĀK, 2, 1, 117.1 kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /
ĀK, 2, 1, 142.2 śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //
ĀK, 2, 1, 162.1 dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 1, 250.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
ĀK, 2, 2, 32.2 athavā mṛtavajreṇa yoginyaṃśavilepitam //
ĀK, 2, 4, 22.2 uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 4, 39.2 dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam //
ĀK, 2, 4, 57.1 tadardhāṃśena tālena śilayā ca tadardhayā /
ĀK, 2, 5, 30.1 jambīrair āranalairvā viṃśatyaṃśena hiṅgulam /
ĀK, 2, 5, 58.1 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
ĀK, 2, 6, 10.1 uddhṛtya daśamāṃśena tālena saha mardayet /
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 6, 27.2 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake //
ĀK, 2, 7, 49.1 abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam /
ĀK, 2, 7, 75.2 evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 76.2 evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ //
ĀK, 2, 7, 79.1 viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
ĀVDīp zu Ca, Sū., 6, 4.2, 14.0 visṛjati janayati āpyamaṃśaṃ prāṇināṃ ca balamiti visargaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 17.1, 2.0 āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 7.2 kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 29.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
ŚdhSaṃh, 2, 11, 37.2 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 41.1 kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /
ŚdhSaṃh, 2, 11, 43.1 tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /
ŚdhSaṃh, 2, 11, 46.1 kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /
ŚdhSaṃh, 2, 11, 59.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //
ŚdhSaṃh, 2, 12, 43.1 aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /
ŚdhSaṃh, 2, 12, 88.2 tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //
ŚdhSaṃh, 2, 12, 100.2 etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 163.2 amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 175.2 samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //
ŚdhSaṃh, 2, 12, 178.2 triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
ŚdhSaṃh, 2, 12, 225.1 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 kāñcane svarṇe gālite drāvite sati tatra nāgaṃ sīsakaṃ nikṣipet ṣoḍaśāṃśena kāñcanaparimāṇāt nāgaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 17.0 pādāṃśaṃ sūtakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 4.0 śilā manaḥśilā sā caturthāṃśā sampradāyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 3.0 daśamāṃśaṃ daradaṃ lohacūrṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 42.2 pāradasya kalāṃśena bheṣajena pramardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.2 harītakīṭaṅkaṇaparṇacūrṇaṃ kharī guḍaṃ pāṃśu paṭuṃ samāṃśam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 9.0 ṣoḍaśāṃśatātra ekasyaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.0 tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.1 tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
Abhinavacintāmaṇi
ACint, 2, 3.1 khalle niśeṣṭakacūrṇaiḥ ṣoḍaśāṃśaiḥ rasādīnām /
ACint, 2, 9.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sacānyakam /
ACint, 2, 11.1 amladāḍimatoyena gandhapādāṃśasaṃyutaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 32.2 caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau //
Bhāvaprakāśa
BhPr, 6, 2, 48.1 āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat /
BhPr, 6, 8, 54.2 santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //
BhPr, 7, 3, 8.1 kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /
BhPr, 7, 3, 60.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
BhPr, 7, 3, 75.2 piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //
BhPr, 7, 3, 77.2 tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
BhPr, 7, 3, 94.1 kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
BhPr, 7, 3, 117.2 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /
BhPr, 7, 3, 135.2 tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //
BhPr, 7, 3, 154.2 rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //
BhPr, 7, 3, 215.1 pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /
Gheraṇḍasaṃhitā
GherS, 5, 22.2 udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 15.2 aṃśenānyena paramaṃ divyaṃ rūpaṃ samāsthitā //
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
GokPurS, 8, 5.1 ekāṃśenānugaḥ śambhor aindrīṃ diśam adhāvata /
GokPurS, 8, 5.2 pareṇāṃśena dhṛtavān strīrūpāṃ mohinīṃ tanum //
GokPurS, 8, 42.2 ekāṃśenāvasat tatra śataśṛṅgataṭe śubhe //
GokPurS, 8, 72.1 yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe /
Gorakṣaśataka
GorŚ, 1, 54.1 susnigdhaṃ madhurāhāraṃ caturthāṃśavivarjitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 1.0 kāñcane svarṇe gālite nāgaṃ sīsakaṃ ṣoḍaśāṃśena nikṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.2 turyāṃśaṃ tālakaṃ dattvā punarvāratrayaṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.2 catuḥṣaṣṭyāṃśaṃ hemapatraṃ māyūramāyunā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.1 dvātriṃśat ṣoḍaśāṣṭāṃśaṃ krameṇa vasujāraṇam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
Haribhaktivilāsa
HBhVil, 5, 136.2 maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 62.1 susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ /
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Janmamaraṇavicāra
JanMVic, 1, 132.2 sā dehatyāgakālāṃśakalā prāṇaviyoginī //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 7.0 vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam //
MuA zu RHT, 1, 3.2, 9.2 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
MuA zu RHT, 1, 3.2, 9.3 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā //
MuA zu RHT, 1, 16.2, 1.0 jñānagamyaṃ brahmopavarṇayaty ekāṃśenetyādi //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 4.2, 4.0 rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ //
MuA zu RHT, 2, 4.2, 4.0 rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ //
MuA zu RHT, 2, 4.2, 5.0 aṃśa ityasya pratyekaṃ sambandhaḥ //
MuA zu RHT, 2, 6.2, 24.2 amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ //
MuA zu RHT, 2, 8.2, 6.3 viṃśāṃśaṃ lavaṇaṃ dattvā piṣṭīkuryācca sundaram //
MuA zu RHT, 2, 17.2, 5.2 kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate //
MuA zu RHT, 2, 18.2, 7.1 tasya madhye kṣipetsūtaṃ kalāṃśakṣārasaṃyutaṃ /
MuA zu RHT, 3, 6.2, 18.2 ṣoḍaśāṃśena dātavyaṃ dolāyantre caredrasaḥ //
MuA zu RHT, 3, 9.2, 10.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 32.2, 5.0 punaḥ pañcaviṃśatike sati pādaścaturthāṃśam //
MuA zu RHT, 5, 32.2, 6.0 nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ //
MuA zu RHT, 5, 32.2, 7.0 alpanirvyūḍhakramamāha aṣṭāṃśamityādi //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 6, 12.2, 5.0 catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 11.2, 5.0 ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 15, 15.2, 3.0 drute dviguṇā yā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 5.2, 2.0 evaṃ śatāṃśavedhanyāyena daśavṛddhivibhāgena sahasravedhī syāt //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 41.2, 7.0 śatāṃśena vedho vidyate yasmin sa śatavedhī tasya śatavedhinaḥ //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
Rasakāmadhenu
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 116.1 tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 1, 192.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
RKDh, 1, 1, 192.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
RKDh, 1, 1, 214.1 mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau /
RKDh, 1, 1, 261.1 pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /
RKDh, 1, 2, 47.1 sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /
RKDh, 1, 2, 60.7 ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /
RKDh, 1, 5, 12.1 abhrakātṣoḍaśāṃśena hyekaikaṃ tatra nikṣipet /
RKDh, 1, 5, 18.3 abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam //
RKDh, 1, 5, 30.2 ṣoḍaśāṃśaṃ rasātsattvaṃ liptamūṣāndhitaṃ puṭet /
RKDh, 1, 5, 52.1 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ /
RKDh, 1, 5, 53.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
RKDh, 1, 5, 55.1 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt /
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RKDh, 1, 5, 110.2 krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 21.2, 2.2 pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 8, 36.2, 4.0 sāraḥ sthirāṃśaḥ prasādabhāga iti yāvat //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 78.3, 2.0 evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 43.2, 3.0 atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 8, 7.2, 1.0 atha piṣṭīlakṣaṇamāha arkāṃśeti //
RRSṬīkā zu RRS, 8, 7.2, 3.0 gandhakād arkāṃśatulyād rasato'rkaśabdo dvādaśasaṃkhyābodhakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 8, 9.2, 1.0 atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 40.2, 3.0 atra tālaḥ svalpaśabdena kāṃsyasya caturthāṃśena grāhyaḥ //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 26.2, 6.3 dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 8.2, 7.0 mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 92.2, 2.0 atra hema caturthāṃśam ardhāṃśaṃ vā grāhyam //
RRSṬīkā zu RRS, 11, 92.2, 2.0 atra hema caturthāṃśam ardhāṃśaṃ vā grāhyam //
Rasasaṃketakalikā
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
RSK, 1, 12.1 tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 46.1 pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /
RSK, 2, 27.2 kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //
RSK, 2, 29.1 puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
RSK, 2, 29.1 puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
RSK, 2, 32.1 ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /
RSK, 4, 9.2 viṣoṣaṇaṃ caturthāṃśaṃ dattvā vallamitā guṭī //
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
RSK, 4, 90.2 daśāṃśanavasāreṇa yutaṃ conmattavāriṇā //
RSK, 4, 95.1 samāṃśaṃ kṣipyate svarṇaṃ rūpyaṃ tāmraṃ ca mardayet /
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
Rasārṇavakalpa
RAK, 1, 88.2 daśāṃśaṃ vedhayetsūtaṃ daśavāpi śatena ca //
RAK, 1, 89.2 daśāṃśaṃ mardayettena gatadehaṃ tu kārayet //
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
RAK, 1, 160.1 śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi /
RAK, 1, 171.1 vedhayetsaptalohāni lakṣāṃśena varānane /
RAK, 1, 183.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RAK, 1, 394.1 aṣṭāṃśena tato baddhaṃ viddhi kāntena buddhimān /
RAK, 1, 404.2 tenaiva cāṣṭamāṃśena śulbaṃ vedhena vedhayet //
RAK, 1, 435.1 athavāroṭakaṃ sūtaṃ caturthāṃśena sūtakam /
RAK, 1, 436.2 vidhyati sarvalohāni lakṣāṃśena varānane //
RAK, 1, 446.2 mriyate tadvaraṃ vaṅgaṃ sahasrāṃśena vedhakṛt //
RAK, 1, 464.2 ṣoḍaśāṃśena kalkena kramate sarvadhātuṣu //
RAK, 1, 466.2 viṃśatyaṃśena tatsūtaṃ sarvalohāni vidhyati //
RAK, 1, 469.1 pūrvakalkena saṃviddhaṃ ṣoḍaśāṃśena kāñcanam /
RAK, 1, 473.1 tayoś caturdaśāṃśena tārārdhena prayojayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.1 tvayā saha bhaviṣyāmi ekenāṃśena suvrate /
SkPur (Rkh), Revākhaṇḍa, 28, 97.1 lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 44, 26.1 nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 13.3 trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe //
SkPur (Rkh), Revākhaṇḍa, 70, 2.1 svāṃśena bhāskarastatra tiṣṭhate cottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 38.2 atra sthāne mahādeva sthīyatāmaṃśabhāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 38.3 sahasrāṃśena bhāgena sthīyatāṃ narmadājale /
SkPur (Rkh), Revākhaṇḍa, 84, 6.1 tato nandī pratīhāro rudrāṃśam api taṃ kapim /
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 87.1 sahasrāṃśārdhabhāvena pratyakṣo 'haṃ tvadāśrame /
SkPur (Rkh), Revākhaṇḍa, 98, 15.2 svāṃśena sthīyatāṃ deva manmathāre umāpate /
SkPur (Rkh), Revākhaṇḍa, 98, 15.3 ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca //
SkPur (Rkh), Revākhaṇḍa, 146, 45.1 dharmaṃ samācarannityaṃ pāpāṃśena na lipyate /
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 186, 19.1 yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā /
SkPur (Rkh), Revākhaṇḍa, 191, 11.1 svakīyāṃśavibhāgena dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 67.1 vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 49.1 viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 228, 11.1 gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //
Sātvatatantra
SātT, 1, 31.2 aṃśair utpādayāmāsur virājaṃ bhuvanātmakam //
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /
SātT, 1, 43.1 eṣām aṃśāvatārān me nibodha gadato mama /
SātT, 1, 43.2 brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ //
SātT, 1, 46.1 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt /
SātT, 1, 47.2 viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā //
SātT, 1, 48.1 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak /
SātT, 1, 49.1 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ /
SātT, 3, 9.1 aṃśas turīyo bhāgaḥ syāt kalā tu ṣoḍaśī matā /
SātT, 3, 25.2 aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā //
SātT, 3, 25.2 aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā //
SātT, 3, 29.1 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ /
SātT, 3, 31.2 jñānakarmaprabhāvādyair aṃśā viṣṇoḥ prakīrtitāḥ //
SātT, 3, 32.2 jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ //
SātT, 3, 33.2 guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ //
SātT, 9, 53.2 avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 48.1 kuryād daśāṃśato mantrī śaṃkareṇoditaṃ yathā /
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 51.3 padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ //
UḍḍT, 9, 53.2 tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ /
UḍḍT, 9, 55.3 lakṣam āvartayen mantrī dūrvājyābhyāṃ daśāṃśataḥ //
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 10, 8.1 taddaśāṃśaṃ madhupayomiśraiḥ padmaiś ca homayet /
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
Yogaratnākara
YRā, Dh., 10.1 kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /
YRā, Dh., 38.2 tadardhāṃśena tālena śilayā ca tadardhayā //
YRā, Dh., 62.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
YRā, Dh., 101.2 kṣiptvā kṣiptvā caturthāṃśaṃ lohadarvyā vicālayet /
YRā, Dh., 103.1 tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /
YRā, Dh., 108.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
YRā, Dh., 110.1 svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
YRā, Dh., 122.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
YRā, Dh., 159.1 tribhāgaṃ mākṣikaṃ grāhyaṃ caturthāṃśena saindhavam /
YRā, Dh., 163.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
YRā, Dh., 189.2 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //
YRā, Dh., 399.1 turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ /