Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 58, 47.3 svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti //
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 12, 47, 42.1 yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 11.2 naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam //
AHS, Cikitsitasthāna, 4, 54.1 vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet /
AHS, Cikitsitasthāna, 20, 31.2 viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam //
AHS, Kalpasiddhisthāna, 4, 30.2 prasṛtāṃśair ghṛtakṣaudravasātailaiḥ prakalpayet //
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 7, 22.2 madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 34, 37.2 piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ //
Bodhicaryāvatāra
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 626.2 samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ //
Suśrutasaṃhitā
Su, Utt., 52, 34.1 kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṃśaiḥ /
Sūryasiddhānta
SūrSiddh, 2, 53.2 śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
Yājñavalkyasmṛti
YāSmṛ, 2, 55.1 bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam /
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 3, 3, 14.2 aṣṭādaśākṣauhiṇiko madaṃśair āste balaṃ durviṣahaṃ yadūnām //
BhāgPur, 10, 1, 22.1 puraiva puṃsāvadhṛto dharājvaro bhavadbhiraṃśair yaduṣūpajanyatām /
Bhāratamañjarī
BhāMañj, 1, 216.2 purāridalitā daityā bhūmāvaṃśairavātaran //
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
Garuḍapurāṇa
GarPur, 1, 146, 12.2 naktaṃdinārdhabhuktāṃśair vyādhikālo yathāmalam //
Rasahṛdayatantra
RHT, 2, 3.1 āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
Rasaprakāśasudhākara
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
Rasaratnasamuccaya
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 16, 35.1 sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 8, 80.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
Rasendracintāmaṇi
RCint, 2, 26.1 sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
RCint, 3, 132.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
Rasendracūḍāmaṇi
RCūM, 10, 118.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
Rasendrasārasaṃgraha
RSS, 1, 23.1 ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam /
Rasārṇava
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 10, 40.2 ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //
Tantrāloka
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
Ānandakanda
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //
Haribhaktivilāsa
HBhVil, 5, 136.2 maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
Rasasaṃketakalikā
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 49.1 viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ /
Sātvatatantra
SātT, 1, 31.2 aṃśair utpādayāmāsur virājaṃ bhuvanātmakam //