Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Śvetāśvataropaniṣad
Matsyapurāṇa
Yājñavalkyasmṛti
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 1.0 anyataro 'naḍvān yuktaḥ syād anyataro vimukto 'tha rājānam upāvahareyuḥ //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
Atharvaprāyaścittāni
AVPr, 5, 3, 4.0 anaḍvān dakṣiṇā //
AVPr, 5, 3, 5.0 sarvatra pāthikṛtyām anaḍvān //
Atharvaveda (Paippalāda)
AVP, 5, 1, 5.2 dhenur vātra ya sthāsyaty anaḍvān verayā saha //
AVP, 5, 15, 5.2 pratigṛhṇatīr ṛṣabhasya reta ukṣānaḍvāṃś carati vāsitām anu //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 11, 10.2 śrameṇānaḍvān kīlālaṃ kīnāśaś cābhi gacchataḥ //
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 8, 5, 11.1 uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva /
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 11, 4, 13.1 prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate /
AVŚ, 11, 5, 18.2 anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati //
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 9.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 45.0 anaḍvān kaṃso vāso vara iti dakṣiṇāḥ //
Gopathabrāhmaṇa
GB, 2, 1, 13, 6.0 anaḍvān dakṣiṇā //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīyabrāhmaṇa
JB, 1, 38, 17.0 tasmāt teṣāṃ duhe dhenur vahaty anaḍvān ādhānapratihito 'śvo 'śvatara upatiṣṭhaty adhikakṣyo hastī vahati //
JB, 1, 159, 6.0 te ete chandasī dhenuś caivānaḍvāṃś ca //
Jaiminīyaśrautasūtra
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca vā //
Kauśikasūtra
KauśS, 8, 7, 12.0 anaḍvān ity anaḍvāham //
KauśS, 13, 21, 1.1 atha yatraitad anaḍvān dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 21, 2.1 anaḍvān dhenum adhayad indro go rūpam āviśat /
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 19.0 anaḍvān vā //
KātyŚS, 15, 1, 15.0 anaḍvānt sāṇḍa aindrāgne //
KātyŚS, 15, 3, 23.0 śyeto 'naḍvān //
KātyŚS, 21, 4, 30.0 āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam //
Kāṭhakasaṃhitā
KS, 6, 3, 13.0 asā ādityo 'naḍvān //
KS, 8, 8, 14.0 anaḍvān adhvaryave //
KS, 8, 15, 15.0 punarutsṛṣṭo 'naḍvān //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 15, 1, 15.0 anaḍvān vāmano dakṣiṇā //
KS, 15, 1, 19.0 ṛṣabho 'naḍvān dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 37.0 etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 7, 2, 10.0 punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān //
MS, 1, 8, 9, 32.0 anaḍvān dakṣiṇā //
MS, 2, 1, 10, 6.0 anaḍvān dakṣiṇā //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 6, 1, 17.0 anaḍvān vāmano dakṣiṇā //
MS, 2, 6, 1, 21.0 anaḍvān ṛṣabho dakṣiṇā //
MS, 2, 6, 2, 6.0 sīraṃ dvādaśāyogaṃ dakṣiṇoṣṭāro vānaḍvān //
MS, 2, 8, 2, 35.0 anaḍvān vayaḥ //
MS, 2, 11, 6, 20.0 dhenuś cānaḍvāṃś ca //
MS, 3, 7, 4, 1.25 anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ /
MS, 3, 11, 11, 7.2 jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ //
Mānavagṛhyasūtra
MānGS, 2, 6, 9.0 gauranaḍvāṃśca dakṣiṇā //
MānGS, 2, 13, 10.1 gaur anaḍvāṃś ca dakṣiṇā //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 10.9 vahnir vā anaḍvān /
Taittirīyasaṃhitā
TS, 1, 5, 2, 40.1 punarutsṛṣṭo 'naḍvān //
TS, 2, 2, 2, 1.5 anaḍvān dakṣiṇā vahī hy eṣa /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 6, 1, 10, 15.0 vahnir vā anaḍvān //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 21.1 āhitāgnir anaḍvāṃśca brahmacārī ca te trayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 10.1 anaḍvān vayaḥ paṅktiś chandaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
VārŚS, 1, 7, 5, 3.1 sīraṃ dvādaśayogaṃ dakṣiṇoṣṭāro vānaḍvān ṣaḍyogaṃ sīram uṣṭārau vānaḍvāhau //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 14.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Āpastambaśrautasūtra
ĀpŚS, 18, 21, 7.5 neṣṭur anaḍvān deyaḥ /
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 15.0 piṅgalo 'naḍvān pariṇeyaḥ syād ity udāharanti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 17.4 yady aśvaṃ na vinded apy anaḍvān eva syāt /
ŚBM, 2, 2, 3, 28.5 anaḍvān vā /
ŚBM, 2, 2, 3, 28.9 tasmād anaḍvān dakṣiṇā //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 4, 5, 1, 15.4 tasmāddhiraṇyaṃ dakṣiṇānaḍvān vā /
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 8, 4, 6.4 āgneyo vā anaḍvān /
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 5.1 anaḍvān agnihotraṃ ca brahmacārī ca te trayaḥ /
Mahābhārata
MBh, 3, 2, 55.1 agnihotram anaḍvāṃś ca jñātayo 'tithibāndhavāḥ /
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
Śvetāśvataropaniṣad
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
Matsyapurāṇa
MPur, 48, 53.2 kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ //
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
Yājñavalkyasmṛti
YāSmṛ, 1, 306.1 dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 22.2 ukṣānaḍvān kakudmān syādṛṣabho vṛṣabho vṛṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
ŚāṅkhŚS, 4, 16, 9.0 anaḍvān ahataṃ vāsaḥ kāṃsyaś ca dakṣiṇā //