Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 1, 10, 18.2 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi //
BhāgPur, 1, 11, 28.1 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi /
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 2, 2, 2.1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 3, 7, 30.1 yajñasya ca vitānāni yogasya ca pathaḥ prabho /
BhāgPur, 3, 9, 11.1 tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām /
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 25, 19.2 sadṛśo 'sti śivaḥ panthā yogināṃ brahmasiddhaye //
BhāgPur, 3, 27, 5.1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
BhāgPur, 3, 28, 7.1 etair anyaiś ca pathibhir mano duṣṭam asatpatham /
BhāgPur, 3, 30, 21.2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran //
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 3, 30, 23.2 pathā pāpīyasā nītas tarasā yamasādanam //
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 4, 2, 10.2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ //
BhāgPur, 4, 2, 31.1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
BhāgPur, 4, 4, 24.3 spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat //
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 8, 40.2 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te /
BhāgPur, 4, 9, 58.1 dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ /
BhāgPur, 4, 12, 34.1 tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ /
BhāgPur, 4, 13, 10.2 lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ //
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 8, 6, 34.2 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi //
BhāgPur, 10, 1, 34.1 pathi pragrahiṇaṃ kaṃsamābhāṣyāhāśarīravāk /
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 37.1 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ /
BhāgPur, 11, 21, 1.2 ya etān matpatho hitvā bhaktijñānakriyātmakān /