Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Khādiragṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Amṛtabindūpaniṣat
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 7.1 āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca /
BaudhDhS, 3, 2, 8.3 agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti //
Gautamadharmasūtra
GautDhS, 2, 3, 19.1 pathi kṣetre 'nāvṛte pālakṣetrikayoḥ //
Jaiminīyaśrautasūtra
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
Khādiragṛhyasūtra
KhādGS, 4, 1, 21.0 akṣeme pathyapehīti japet parāhṇeṣu //
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 1.0 adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt //
Vasiṣṭhadharmasūtra
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 30, 18.0 na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca //
ĀpDhS, 2, 27, 15.0 vāci pathi śayyāyām āsana iti samībhavato daṇḍatāḍanam //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
Ṛgveda
ṚV, 3, 54, 9.2 devāso yatra panitāra evair urau pathi vyute tasthur antaḥ //
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 46, 13.2 asamane adhvani vṛjine pathi śyenāṁ iva śravasyataḥ //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 3.1 tāvad rathena gantavyaṃ yāvad rathapathi sthitaḥ /
Arthaśāstra
ArthaŚ, 4, 5, 16.1 abhiyoge gūḍhabalair ghātayeyuḥ madanarasayuktena vā pathyadanena //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 108.0 pathi ca chandasi //
Buddhacarita
BCar, 2, 49.1 sthitvā pathi prāthamakalpikānāṃ rājarṣabhāṇāṃ yaśasānvitānām /
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 5, 24.2 iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda //
BCar, 5, 86.2 akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ //
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 8, 8.2 mumoca bāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate //
BCar, 8, 9.1 atha bruvantaḥ samupetamanyavo janāḥ pathi chandakamāgatāśravaḥ /
BCar, 9, 8.2 upopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
Carakasaṃhitā
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 12, 31.1 etāni pathi vaidyena paśyatāturaveśmani /
Ca, Indr., 12, 32.1 ityautpātikamākhyātaṃ pathi vaidyavigarhitam /
Ca, Indr., 12, 80.1 pathi veśmapraveśe tu vidyādārogyalakṣaṇam /
Mahābhārata
MBh, 1, 2, 83.2 hitopadeśaśca pathi dharmarājasya dhīmataḥ /
MBh, 1, 2, 91.1 pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ /
MBh, 1, 2, 126.27 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam /
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 27, 8.2 palāśavṛntikām ekāṃ sahitān vahataḥ pathi //
MBh, 1, 38, 34.1 taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi /
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 138, 4.4 pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā //
MBh, 1, 144, 4.4 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham //
MBh, 1, 146, 10.2 mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi //
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 166, 4.2 tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi //
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 206, 10.1 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ /
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
MBh, 3, 150, 20.2 saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau //
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 176, 50.2 ūruvātavinirbhagnān drumān vyāvarjitān pathi //
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 280, 28.2 apramādaś ca kartavyaḥ putri satyavataḥ pathi //
MBh, 5, 34, 58.2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MBh, 5, 81, 60.2 brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi //
MBh, 5, 82, 11.1 yatra yatra tu vārṣṇeyo vartate pathi bhārata /
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 82, 18.2 pathyatiṣṭhanta sahitā viṣvaksenadidṛkṣayā //
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 87, 5.1 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā /
MBh, 5, 96, 3.1 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā /
MBh, 5, 127, 26.2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MBh, 5, 142, 5.2 mattaḥ putramadenaiva vidharme pathi vartate //
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 174, 23.2 pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ //
MBh, 6, 4, 6.2 kālenotpathagantāsi śakye sati yathāpathi //
MBh, 6, BhaGī 6, 38.2 apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi //
MBh, 7, 161, 50.1 kecid anyatra gacchantaḥ pathi cānyair upadrutāḥ /
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 12, 12, 3.2 tasmād viddhi mahārāja devān karmapathi sthitān //
MBh, 12, 28, 39.2 pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ //
MBh, 12, 28, 50.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ //
MBh, 12, 29, 70.2 yat striyo hemasampannāḥ pathi mattāḥ sma śerate //
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 59, 41.2 viṣṭir nāvaścarāścaiva deśikāḥ pathi cāṣṭakam //
MBh, 12, 65, 34.2 antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ //
MBh, 12, 79, 41.2 yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram //
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
MBh, 12, 140, 8.1 advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati /
MBh, 12, 163, 2.1 sāmudrakān sa vaṇijastato 'paśyat sthitān pathi /
MBh, 12, 164, 18.2 tasmin pathi mahārāja sevamāno drutaṃ yayau //
MBh, 12, 165, 29.1 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama /
MBh, 12, 165, 30.1 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana /
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 307, 9.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ /
MBh, 12, 309, 77.1 na dehabhede maraṇaṃ vijānatāṃ na ca praṇāśaḥ svanupālite pathi /
MBh, 12, 309, 78.1 prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi /
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 335, 71.2 pāñcālena kramaḥ prāpto rāmeṇa pathi deśite //
MBh, 12, 347, 11.2 satpathaṃ katham utsṛjya yāsyāmi viṣame pathi //
MBh, 13, 17, 157.1 jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ /
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 48, 44.1 āryarūpasamācāraṃ carantaṃ kṛtake pathi /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 53, 36.2 brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi //
MBh, 13, 144, 30.1 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi /
MBh, 14, 6, 10.3 pratyāgacchacca saṃvigno dadarśa pathi nāradam //
MBh, 14, 7, 3.2 nāradena bhavānmahyam ākhyāto hyaṭatā pathi /
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 15, 29, 24.2 kriyantāṃ pathi cāpyadya veśmāni vividhāni ca //
Manusmṛti
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 8, 240.1 pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
ManuS, 9, 271.1 grāmaghāte hitābhaṅge pathi moṣābhidarśane /
ManuS, 10, 101.1 vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ /
Rāmāyaṇa
Rām, Bā, 21, 15.2 balām atibalāṃ caiva paṭhataḥ pathi rāghava /
Rām, Bā, 47, 6.1 kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi /
Rām, Ay, 27, 10.1 na ca me bhavitā tatra kaścit pathi pariśramaḥ /
Rām, Ay, 32, 15.1 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān /
Rām, Ay, 35, 29.2 rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
Rām, Ay, 37, 14.2 padāni pathi dṛśyante sa mahātmā na dṛśyate //
Rām, Ay, 46, 48.1 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi /
Rām, Ay, 50, 3.2 jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam //
Rām, Ay, 54, 12.1 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca /
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 65, 14.1 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣitaḥ pathi /
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 73, 13.2 rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ //
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 98, 28.1 yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ār, 10, 46.1 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
Rām, Ār, 10, 48.2 lūnāś ca pathi dṛśyante darbhā vaiḍūryavarcasaḥ //
Rām, Ār, 55, 1.2 nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata //
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 57, 4.2 dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi //
Rām, Ki, 18, 13.2 trayas te pitaro jñeyā dharme ca pathi vartinaḥ //
Rām, Ki, 28, 12.1 tad bhavān vṛttasampannaḥ sthitaḥ pathi niratyaye /
Rām, Ki, 37, 29.2 svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava //
Rām, Su, 1, 1.2 iyeṣa padam anveṣṭuṃ cāraṇācarite pathi //
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 11, 8.1 athavā hriyamāṇāyāḥ pathi siddhaniṣevite /
Rām, Su, 11, 67.2 dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ //
Rām, Su, 34, 34.2 sthāsyanti pathi rāmasya sa tān api vadhiṣyati //
Rām, Su, 45, 23.1 sa tāñ śarāṃstasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite /
Rām, Su, 45, 31.2 jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ //
Rām, Su, 56, 20.1 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi /
Rām, Yu, 4, 9.1 dūṣayeyur durātmānaḥ pathi mūlaphalodakam /
Rām, Yu, 51, 7.2 sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi //
Rām, Yu, 53, 43.1 niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ /
Rām, Yu, 70, 5.1 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi /
Rām, Yu, 70, 6.1 dṛṣṭvā pathi hanūmāṃśca tad ṛkṣabalam udyatam /
Rām, Yu, 72, 30.2 ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam //
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Rām, Utt, 50, 20.1 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi /
Rām, Utt, 57, 1.1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi /
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 90, 25.1 adhyardhamāsam uṣitā pathi senā nirāmayā /
Rām, Utt, 99, 5.1 avyāharan kvacit kiṃcinniśceṣṭo niḥsukhaḥ pathi /
Saundarānanda
SaundĀ, 2, 10.2 āpannān parijagrāha nijagrāhāsthitān pathi //
SaundĀ, 2, 26.2 avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi //
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 5, 4.1 atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya /
SaundĀ, 5, 5.1 svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśca rakṣan /
SaundĀ, 5, 40.1 saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā /
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
Amaruśataka
AmaruŚ, 1, 105.1 prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya /
AmaruŚ, 1, 105.1 prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 15.2 naṣṭe snāyusirāsrotodhamanīṣvasame pathi //
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
Bhallaṭaśataka
BhallŚ, 1, 21.1 pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 18, 184.1 atha māṃ ramayantas te ramaṇīyakathāḥ pathi /
BKŚS, 19, 46.1 paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ /
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
BKŚS, 22, 140.2 gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi //
Daśakumāracarita
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Harivaṃśa
HV, 16, 7.1 teṣāṃ pathi kṣudhārtānāṃ bālyān mohāc ca bhārata /
Kirātārjunīya
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 45.2 khilībhūte vimānānāṃ tadāpātabhayāt pathi //
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
Kāmasūtra
KāSū, 2, 7, 31.1 yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi /
Kātyāyanasmṛti
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 661.1 yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
KātySmṛ, 1, 829.2 tau ubhau coradaṇḍena vinīya sthāpayet pathi //
Kūrmapurāṇa
KūPur, 1, 1, 106.3 dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ //
KūPur, 1, 22, 20.1 so 'paśyat pathi rājendro gandharvavaramuttamam /
KūPur, 1, 27, 3.2 apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim //
KūPur, 2, 13, 33.1 araṇye 'nudake rātrau cauravyāghrākule pathi /
KūPur, 2, 13, 36.1 chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu /
KūPur, 2, 16, 10.1 tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
Liṅgapurāṇa
LiPur, 1, 48, 10.2 toraṇair hemacitraistu maṇikᄆptaiḥ pathi sthitaiḥ //
LiPur, 1, 77, 58.2 purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi //
Matsyapurāṇa
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 124, 98.2 lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 14.2 sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Nāradasmṛti
NāSmṛ, 2, 6, 7.1 bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan /
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
NāSmṛ, 2, 18, 6.2 taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi //
Suśrutasaṃhitā
Su, Sū., 29, 40.1 śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 5, 18, 25.1 dhanyāste pathi ye kṛṣṇamito yāntyanivāritāḥ /
Viṣṇusmṛti
ViSmṛ, 5, 106.1 pathyudyānodakasamīpe 'pyaśucikārī paṇaśatam //
ViSmṛ, 5, 147.1 pathi grāme vivītānte na doṣaḥ //
ViSmṛ, 60, 11.1 na pathi //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 9.1 śayyāsanastho 'tha pathi vrajan vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 362.2 svadharmāc calitān rājā vinīya sthāpayet pathi //
YāSmṛ, 2, 162.1 pathi grāmavivītānte kṣetre doṣo na vidyate /
YāSmṛ, 2, 198.1 prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan /
YāSmṛ, 2, 271.2 vivītabhartus tu pathi cauroddhartur avītake //
YāSmṛ, 3, 35.2 nistīrya tām athātmānaṃ pāvayitvā nyaset pathi //
YāSmṛ, 3, 245.2 dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ //
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
ŚTr, 2, 96.2 idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām //
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 13.1 ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 1, 10, 18.2 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi //
BhāgPur, 1, 11, 28.1 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi /
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 3, 27, 5.1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
BhāgPur, 3, 30, 21.2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran //
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 9, 58.1 dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ /
BhāgPur, 4, 12, 34.1 tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ /
BhāgPur, 4, 13, 10.2 lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ //
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 8, 6, 34.2 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi //
BhāgPur, 10, 1, 34.1 pathi pragrahiṇaṃ kaṃsamābhāṣyāhāśarīravāk /
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
Bhāratamañjarī
BhāMañj, 1, 48.1 vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam /
BhāMañj, 1, 108.1 amṛtotthaṃ bhaginyau taṃ dṛṣṭvāśvaṃ dhavalaṃ pathi /
BhāMañj, 1, 756.1 tataḥ pathi nirāloke nakṣatrairgaṇayandiśaḥ /
BhāMañj, 1, 807.1 dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi /
BhāMañj, 1, 856.1 bhīmasene prayāte 'tha tyaktvā pathi niśācaram /
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 5, 430.1 taṃ vrajantaṃ pathi munirviśvāmitro yadṛcchayā /
BhāMañj, 7, 796.2 nivṛttaḥ samarātpārthaḥ pathi vyāsaṃ vyalokayat //
BhāMañj, 13, 1479.2 dadarśa mithunaṃ ṣaṭ ca devinaḥ kitavān pathi //
BhāMañj, 13, 1511.2 antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi //
BhāMañj, 13, 1693.1 purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam /
BhāMañj, 14, 22.1 vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam /
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 16, 67.2 ātmanaścāttacāpasya gopaiḥ pathi parābhavam //
Garuḍapurāṇa
GarPur, 1, 142, 21.1 pathi śūle tadā protamacauraṃ cauraśaṅkayā /
Gītagovinda
GītGov, 5, 32.1 sabhayacakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm /
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.2 saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam //
Hitopadeśa
Hitop, 2, 124.4 āgacchan pathi siṃhāntareṇa balād dhṛtaḥ /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Kathāsaritsāgara
KSS, 1, 5, 109.2 kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi //
KSS, 1, 7, 21.1 tato 'ham āgato rājaṃs taṇḍulās te ca me pathi /
KSS, 2, 2, 69.2 śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi //
KSS, 2, 2, 116.1 tatrādāvanimittāni paścāt pathi dadarśa tān /
KSS, 2, 5, 29.1 vatseśo 'pi tamāyāntaṃ pathi bāṇairayodhayat /
KSS, 3, 4, 7.2 pathi tasyābhavad bhūmir upabhukteva bhūpateḥ //
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 3, 5, 80.2 cakāra vatsarājasya vyājān āgacchataḥ pathi //
KSS, 3, 5, 84.1 yaugandharāyaṇo 'pyetad buddhvā pratipadaṃ pathi /
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Narmamālā
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
Skandapurāṇa
SkPur, 18, 13.1 tadāśramapadaṃ gacchanpathi rājānamaikṣata /
Tantrāloka
TĀ, 2, 13.1 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
TĀ, 3, 118.1 durdarśano 'pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi /
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 16, 23.1 mantranāḍīprayogeṇa te viśantyadvaye pathi /
TĀ, 16, 298.2 yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi //
Āryāsaptaśatī
Āsapt, 2, 49.2 sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya //
Āsapt, 2, 259.1 tvayi sarpati pathi dṛṣṭiḥ sundara vṛtivivaranirgatā tasyāḥ /
Āsapt, 2, 264.1 tamasi ghane viṣame pathi jambukam ulkāmukhaṃ prapannāḥ smaḥ /
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Śukasaptati
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śusa, 4, 7.2 tāmevādāya calitastatkṛte nihataḥ pathi //
Śusa, 22, 3.4 tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
Haribhaktivilāsa
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
Haṃsadūta
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṃsadūta, 1, 39.2 iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire //
Haṃsadūta, 1, 39.2 iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 74.2 iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi //
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 209, 75.1 hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /
Sātvatatantra
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //