Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 2, 5, 20.1 dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān /
Atharvaveda (Paippalāda)
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 1, 94, 3.1 paramasyāṃ parāvati śuṣko bhaṇḍuś ca tiṣṭhataḥ /
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
AVP, 4, 12, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam //
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
AVP, 12, 2, 6.1 para smaiva tvaṃ cara paramasyāṃ parāvati /
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 5.1 ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām /
AVŚ, 3, 18, 3.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 5, 30, 1.1 āvatas ta āvataḥ parāvatas ta āvataḥ /
AVŚ, 6, 34, 3.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
AVŚ, 6, 35, 1.1 vaiśvānaro na ūtaya ā pra yātu parāvataḥ /
AVŚ, 6, 75, 2.1 paramāṃ taṃ parāvatam indro nudatu vṛtrahā /
AVŚ, 6, 75, 3.1 etu tisraḥ parāvata etu pañca janāṁ ati /
AVŚ, 7, 26, 2.2 parāvata ā jagamyāt parasyāḥ //
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 8, 1, 8.1 mā gatānām ā dīdhīthā ye nayanti parāvatam /
AVŚ, 8, 5, 9.3 ubhayīs tāḥ parā yantu parāvato navatiṃ nāvyā ati //
AVŚ, 10, 10, 2.1 yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ /
AVŚ, 10, 10, 3.1 vedāhaṃ sapta pravataḥ sapta veda parāvataḥ /
AVŚ, 12, 5, 64.0 yathāyād yamasādanāt pāpalokān parāvataḥ //
AVŚ, 18, 4, 41.2 sa veda nihitān nidhīn pitṝn parāvato gatān //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 15.9 te teṣu brahmalokeṣu parāḥ parāvato vasanti /
Gopathabrāhmaṇa
GB, 1, 1, 11, 1.0 sa āvataś ca parāvataś cānvaikṣata //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 2, 16, 16.0 sapta vidyāt parāvata ity apānān āha //
Jaiminīyabrāhmaṇa
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
Kāṭhakasaṃhitā
KS, 19, 10, 48.0 paramasyāḥ parāvata iti vaikaṅkatīm //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.7 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.13 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.19 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 2, 2, 11, 3.0 ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām //
MS, 2, 2, 11, 4.0 parāvataṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 11, 5.0 parāvata evainam adhy āptvāvagamayati //
MS, 2, 7, 7, 6.1 paramasyāḥ parāvato rohidaśva ihāgahi /
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro vā parāvataḥ /
MS, 3, 16, 4, 15.1 vaiśvānaro na ūtyā prayātu parāvataḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 72.1 paramasyāḥ parāvato rohidaśva ihāgahi /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 24.1 paramasyāḥ parāvata iti vaikaṅkatīm //
VārŚS, 3, 2, 5, 15.1 ā naḥ prāṇa etu parāvata āntarikṣād divas pari /
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 12.1 paramasyāḥ parāvata iti śamīmayīm //
ĀpŚS, 20, 20, 9.4 taveme lokāḥ pradiśo diśaś ca parāvato nivata udvataś ca /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 4.1 paramasyāḥ parāvata iti /
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
Ṛgveda
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 36, 18.1 agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe /
ṚV, 1, 39, 1.1 pra yad itthā parāvataḥ śocir na mānam asyatha /
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 48, 7.1 eṣāyukta parāvataḥ sūryasyodayanād adhi /
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 1, 73, 6.2 parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim //
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 112, 13.1 yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam /
ṚV, 1, 116, 9.1 parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram /
ṚV, 1, 119, 8.1 agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam /
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 9.2 uśanā yat parāvato 'jagann ūtaye kave /
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 37, 11.1 arvāvato na ā gahy atho śakra parāvataḥ /
ṚV, 3, 40, 8.1 arvāvato na ā gahi parāvataś ca vṛtrahan /
ṚV, 3, 40, 9.1 yad antarā parāvatam arvāvataṃ ca hūyase /
ṚV, 4, 21, 3.2 svarṇarād avase no marutvān parāvato vā sadanād ṛtasya //
ṚV, 4, 26, 6.1 ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam /
ṚV, 4, 30, 11.2 sasāra sīm parāvataḥ //
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 53, 8.2 māva sthāta parāvataḥ //
ṚV, 5, 61, 1.2 paramasyāḥ parāvataḥ //
ṚV, 5, 73, 1.1 yad adya sthaḥ parāvati yad arvāvaty aśvinā /
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 6, 44, 15.2 gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ //
ṚV, 6, 45, 1.1 ya ānayat parāvataḥ sunītī turvaśaṃ yadum /
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 8, 3, 17.1 yukṣvā hi vṛtrahantama harī indra parāvataḥ /
ṚV, 8, 5, 8.1 yebhis tisraḥ parāvato divo viśvāni rocanā /
ṚV, 8, 5, 30.1 tena no vājinīvasū parāvataś cid ā gatam /
ṚV, 8, 6, 36.1 ā no yāhi parāvato haribhyāṃ haryatābhyām /
ṚV, 8, 7, 26.1 uśanā yat parāvata ukṣṇo randhram ayātana /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 12, 6.1 yo no devaḥ parāvataḥ sakhitvanāya māmahe /
ṚV, 8, 12, 17.1 yad vā śakra parāvati samudre adhi mandase /
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 30, 3.2 mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
ṚV, 8, 32, 22.1 ihi tisraḥ parāvata ihi pañca janāṃ ati /
ṚV, 8, 33, 10.2 vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ //
ṚV, 8, 45, 25.1 yā vṛtrahā parāvati sanā navā ca cucyuve /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 82, 1.1 ā pra drava parāvato 'rvāvataś ca vṛtrahan /
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 9, 39, 5.1 āvivāsan parāvato atho arvāvataḥ sutaḥ /
ṚV, 9, 44, 2.1 matī juṣṭo dhiyā hitaḥ somo hinve parāvati /
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 9, 68, 6.1 mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ /
ṚV, 9, 111, 2.2 parāvato na sāma tad yatrā raṇanti dhītayaḥ /
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 78, 7.2 sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire //
ṚV, 10, 95, 14.1 sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
ṚV, 10, 144, 4.1 yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat /
ṚV, 10, 145, 4.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
ṚV, 10, 187, 2.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
Ṛgvedakhilāni
ṚVKh, 2, 12, 2.1 ya ānayat parāvataḥ //
ṚVKh, 3, 2, 7.1 yaddha nūnaṃ parāvati yad vā pṛthviyāṃ divi /
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚVKh, 4, 5, 13.1 ye no śivāsaḥ panthānaḥ parāyānti parāvatam /
ṚVKh, 4, 9, 1.1 ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 3.1 vaiśvānaro na ūtaya ā prayātu parāvataḥ /