Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 94, 3.1 paramasyāṃ parāvati śuṣko bhaṇḍuś ca tiṣṭhataḥ /
AVP, 12, 2, 6.1 para smaiva tvaṃ cara paramasyāṃ parāvati /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.7 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.13 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.19 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
Pañcaviṃśabrāhmaṇa
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
Ṛgveda
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 1, 112, 13.1 yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam /
ṚV, 1, 119, 8.1 agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam /
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 73, 1.1 yad adya sthaḥ parāvati yad arvāvaty aśvinā /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 12, 17.1 yad vā śakra parāvati samudre adhi mandase /
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 33, 10.2 vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ //
ṚV, 8, 45, 25.1 yā vṛtrahā parāvati sanā navā ca cucyuve /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 9, 44, 2.1 matī juṣṭo dhiyā hitaḥ somo hinve parāvati /
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
Ṛgvedakhilāni
ṚVKh, 3, 2, 7.1 yaddha nūnaṃ parāvati yad vā pṛthviyāṃ divi /
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //