Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Śira'upaniṣad
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 15.1 nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 14.3 mucyate sarvapāpebhyo brahmaloke mahīyate //
Chāndogyopaniṣad
ChU, 8, 2, 1.3 tena pitṛlokena sampanno mahīyate //
ChU, 8, 2, 2.3 tena mātṛlokena sampanno mahīyate //
ChU, 8, 2, 3.3 tena bhrātṛlokena sampanno mahīyate //
ChU, 8, 2, 4.3 tena svasṛlokena sampanno mahīyate //
ChU, 8, 2, 5.3 tena sakhilokena sampanno mahīyate //
ChU, 8, 2, 6.3 tena gandhamālyalokena sampanno mahīyate //
ChU, 8, 2, 7.3 tenānnapānalokena sampanno mahīyate //
ChU, 8, 2, 8.3 tena gītavāditalokena sampanno mahīyate //
ChU, 8, 2, 9.3 tena strīlokena sampanno mahīyate //
ChU, 8, 2, 10.4 tena sampanno mahīyate //
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 5.2 māṃsair hi saha mahīyate /
JUB, 4, 20, 1.2 tasya ha brahmaṇo vijaye devā amahīyanta /
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
Jaiminīyabrāhmaṇa
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
Kaṭhopaniṣad
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 3, 16.2 uktvā śrutvā ca medhāvī brahmaloke mahīyate //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 13, 6, 12.0 pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam //
Taittirīyopaniṣad
TU, 1, 5, 2.2 ādityena vāva sarve lokā mahīyante /
TU, 1, 5, 2.7 candramasā vāva sarvāṇi jyotīṃṣi mahīyante /
TU, 1, 5, 3.2 brahmaṇā vāva sarve vedā mahīyante /
TU, 1, 5, 3.7 annena vāva sarve prāṇā mahīyante /
Vasiṣṭhadharmasūtra
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
VasDhS, 29, 22.1 nākapṛṣṭhe mahīyata iti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 3.2 suparṇāḥ kaṅkāḥ pramṛśanto enān mahīyatāṃ daṃṣṭrī vardhaneṣu //
Ṛgveda
ṚV, 1, 113, 6.1 kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 4, 30, 9.1 divaś cid ghā duhitaram mahān mahīyamānām /
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 9, 12, 4.1 divo nābhā vicakṣaṇo 'vyo vāre mahīyate /
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
ṚV, 10, 146, 2.2 āghāṭibhir iva dhāvayann araṇyānir mahīyate //
ṚV, 10, 175, 3.1 grāvāṇa upareṣv ā mahīyante sajoṣasaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 12, 3.1 yatra tat paramaṃ padaṃ viṣṇor loke mahīyate /
Lalitavistara
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
Mahābhārata
MBh, 1, 53, 26.2 sarvapāpair vinirmukto brahmaloke mahīyate /
MBh, 3, 80, 79.2 gosahasraphalaṃ prāpya svargaloke mahīyate /
MBh, 3, 80, 93.2 tarpya devān pitṝṃścaiva viṣṇuloke mahīyate //
MBh, 3, 81, 46.3 sarvavyādhivinirmukto brahmaloke mahīyate //
MBh, 3, 81, 54.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 81, 88.3 tatra snātvā naravyāghra vāyuloke mahīyate //
MBh, 3, 81, 89.2 amarāṇāṃ prabhāvena svargaloke mahīyate //
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 81, 157.2 ahorātropavāsena śakraloke mahīyate //
MBh, 3, 81, 158.2 niyataḥ satyavādī ca brahmaloke mahīyate //
MBh, 3, 82, 9.2 abhigamya naraśreṣṭha svargaloke mahīyate //
MBh, 3, 82, 25.2 devān pitṝṃś ca vidhivat puṇyaloke mahīyate //
MBh, 3, 82, 32.2 sarvapāpaviśuddhātmā brahmaloke mahīyate //
MBh, 3, 82, 33.2 tatra snātvā naro rājan svargaloke mahīyate //
MBh, 3, 82, 39.2 aśvamedhaphalaṃ labdhvā svargaloke mahīyate //
MBh, 3, 82, 62.2 tatroṣya rajanīm ekāṃ svargaloke mahīyate //
MBh, 3, 82, 65.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 86, 20.2 ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate //
MBh, 3, 184, 7.1 tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthag apsarobhiḥ /
MBh, 5, 35, 4.2 tāvat sa puruṣavyāghra svargaloke mahīyate //
MBh, 5, 118, 14.1 mahīyate narapatir yayātiḥ svargam āsthitaḥ /
MBh, 8, 63, 56.2 sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām //
MBh, 12, 34, 29.1 svargaloke mahīyantam apsarobhiḥ śacīpatim /
MBh, 12, 71, 13.2 anubhūyeha bhadrāṇi pretya svarge mahīyate //
MBh, 12, 99, 43.2 aśocyo hi hataḥ śūraḥ svargaloke mahīyate //
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 226, 17.2 apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate //
MBh, 12, 234, 14.2 akāmadveṣasaṃyuktaḥ sa paratra mahīyate //
MBh, 12, 234, 15.2 etām āśritya niḥśreṇīṃ brahmaloke mahīyate //
MBh, 12, 235, 26.3 dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 279, 7.1 pratipadya naro dharmaṃ svargaloke mahīyate /
MBh, 12, 286, 36.2 samaduḥkhasukho bhūtvā sa paratra mahīyate //
MBh, 12, 348, 10.2 vāgmitvaṃ satyavākyena paratra ca mahīyate //
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 27, 31.2 tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate //
MBh, 13, 31, 56.2 yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate //
MBh, 13, 61, 57.2 sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate //
MBh, 13, 61, 77.2 tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate //
MBh, 13, 61, 80.2 loke mahīyate sadbhir yo dadāti vasuṃdharām //
MBh, 13, 63, 14.2 uttarāviṣaye dattvā svargaloke mahīyate //
MBh, 13, 63, 22.2 dattvā yugaśataṃ cāpi naraḥ svarge mahīyate //
MBh, 13, 63, 27.2 dharmanityo manīṣibhyaḥ svargaloke mahīyate //
MBh, 13, 65, 27.2 pratiśrayapradātā ca so 'pi svarge mahīyate //
MBh, 13, 65, 46.2 vipre guṇayute dadyāt sa vai svarge mahīyate //
MBh, 13, 72, 46.2 gobhiśca samanujñātaḥ sarvatra sa mahīyate //
MBh, 13, 74, 19.2 gurukarmapraśaṃsī ca so 'pi svarge mahīyate //
MBh, 13, 74, 20.2 yuddhe yaśca paritrātā so 'pi svarge mahīyate //
MBh, 13, 74, 33.2 asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate //
MBh, 13, 78, 8.2 suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate //
MBh, 13, 78, 9.2 suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate //
MBh, 13, 78, 10.2 suvratāṃ vastrasaṃvītāṃ somaloke mahīyate //
MBh, 13, 78, 11.2 suvratāṃ vastrasaṃvītām indraloke mahīyate //
MBh, 13, 78, 12.2 suvratāṃ vastrasaṃvītām agniloke mahīyate //
MBh, 13, 78, 13.2 suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate //
MBh, 13, 78, 15.2 pradāya vastrasaṃvītāṃ vāyuloke mahīyate //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 78, 27.1 yāvanti lomāni bhavanti dhenvās tāvanti varṣāṇi mahīyate saḥ /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 99, 25.1 labhate nāma loke ca pitṛbhiśca mahīyate /
MBh, 13, 99, 32.2 ete svarge mahīyante ye cānye satyavādinaḥ //
MBh, 13, 100, 23.2 sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate //
MBh, 13, 109, 37.1 pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate /
MBh, 13, 109, 39.1 daśavarṣasahasrāṇi svarge ca sa mahīyate /
MBh, 13, 109, 41.2 triṃśadvarṣasahasrāṇi svarge ca sa mahīyate //
MBh, 13, 110, 28.2 lomnāṃ pramāṇena samaṃ brahmaloke mahīyate //
MBh, 13, 110, 124.1 svayaṃprabhābhir nārībhir vimānastho mahīyate /
MBh, 13, 124, 20.2 arundhatīva nārīṇāṃ svargaloke mahīyate //
MBh, 13, 128, 52.1 ārtahastaprado rājā pretya ceha mahīyate /
MBh, 13, 130, 51.2 hutvāgnau deham utsṛjya vahniloke mahīyate //
Manusmṛti
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 5, 155.2 patiṃ śuśrūṣate yena tena svarge mahīyate //
ManuS, 6, 32.2 vītaśokabhayo vipro brahmaloke mahīyate //
ManuS, 8, 313.1 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Rāmāyaṇa
Rām, Bā, 1, 78.2 saputrapautraḥ sagaṇaḥ pretya svarge mahīyate //
Rām, Ay, 14, 26.2 mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau //
Rām, Ay, 101, 15.2 majjaty eko hi niraya ekaḥ svarge mahīyate //
Rām, Ay, 110, 10.1 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
Rām, Ay, 110, 12.2 devaloke mahīyante puṇyena svena karmaṇā //
Rām, Ār, 5, 12.2 brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate //
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Harivaṃśa
HV, 1, 16.2 svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate //
HV, 2, 56.2 prajāvān āyur uttīrṇaḥ svargaloke mahīyate //
Kātyāyanasmṛti
KātySmṛ, 1, 838.2 sārundhatīsamācārā brahmaloke mahīyate //
Kūrmapurāṇa
KūPur, 1, 1, 125.2 upākhyānamathaikaṃ vā brahmaloke mahīyate //
KūPur, 1, 19, 75.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 1, 20, 61.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 25, 113.1 japed vāharaharnityaṃ brahmaloke mahīyate /
KūPur, 1, 26, 22.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 34, 30.2 tathopaspṛśya rājendra svargaloke mahīyate //
KūPur, 1, 34, 34.2 yāvanna smarate janma tāvat svarge mahīyate //
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 24.2 yāvaccandraśca sūryaśca tāvat svarge mahīyate //
KūPur, 1, 35, 28.2 koṭivarṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 35, 31.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 4.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 9.2 śataṃ varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 12.1 śataṃ varṣasahasrāṇi somaloke mahīyate /
KūPur, 2, 11, 145.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 15, 42.2 adhyāpayet śrāvayed vā brahmaloke mahīyate //
KūPur, 2, 26, 16.2 dadāti vidyāṃ vidhinā brahmaloke mahīyate //
KūPur, 2, 29, 40.1 yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
KūPur, 2, 34, 26.2 tasyāṃ snātvā naro viprā brahmaloke mahīyate //
KūPur, 2, 34, 33.2 sampūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate //
KūPur, 2, 36, 8.2 tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate //
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 34.2 dattvā tu dānaṃ vidhivad brahmaloke mahīyate //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 38, 40.3 saṃgame narmadāyāstu rudraloke mahīyate //
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 8.2 tatra snātvā mahārāja rudraloke mahīyate //
KūPur, 2, 39, 15.2 snātamātro narastatra śivaloke mahīyate //
KūPur, 2, 39, 18.2 yatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 34.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 50.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 54.2 kusumāyudharūpeṇa rudraloke mahīyate //
KūPur, 2, 39, 59.2 tatra snātvā tu rājendra viṣṇuloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 83.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 39, 84.2 prīyate tasya nandīśaḥ somaloke mahīyate //
KūPur, 2, 39, 95.1 snātamātro narastatra rudraloke mahīyate /
KūPur, 2, 40, 7.2 kāñcanena vimānena brahmaloke mahīyate //
KūPur, 2, 40, 12.2 tatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 40, 14.3 snātamātro narastatra candraloke mahīyate //
KūPur, 2, 40, 19.2 vidhūya sarvapāpāni brahmaloke mahīyate //
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 41, 41.2 yatra tatra mṛto martyo rudraloke mahīyate //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 42, 6.2 mṛtastatrāpi niyamād brahmaloke mahīyate //
KūPur, 2, 44, 119.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 123.2 sarvapāpavinirmukto brahmaloke mahīyate //
Liṅgapurāṇa
LiPur, 1, 26, 20.2 brahmayajñarato martyo brahmaloke mahīyate //
LiPur, 1, 67, 28.1 sarvapāpavinirmuktaḥ śivaloke mahīyate //
LiPur, 1, 76, 15.2 kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate //
LiPur, 1, 76, 34.1 sarvavighnān atikramya śivaloke mahīyate /
LiPur, 1, 76, 37.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 46.1 sampūjya devadeveśaṃ śivaloke mahīyate /
LiPur, 1, 76, 49.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 64.1 kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate //
LiPur, 1, 77, 7.2 kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate //
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 79, 29.1 dattvā kulaśataṃ sāgraṃ śivaloke mahīyate /
LiPur, 1, 82, 112.2 vidhūya sarvapāpāni rudraloke mahīyate //
LiPur, 1, 82, 120.1 vyapohya sarvapāpāni śivaloke mahīyate //
LiPur, 1, 83, 34.2 dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate //
LiPur, 1, 85, 231.2 daive karmaṇi pitrye vā śivaloke mahīyate //
LiPur, 1, 95, 31.1 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate /
LiPur, 2, 38, 9.1 tadromavarṣasaṃkhyāni svargaloke mahīyate //
LiPur, 2, 40, 7.1 tāvadvarṣasahasrāṇi rudraloke mahīyate //
Matsyapurāṇa
MPur, 21, 41.2 kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate //
MPur, 43, 52.3 yathāvat sviṣṭapūtātmā svargaloke mahīyate //
MPur, 53, 13.3 vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate //
MPur, 53, 30.2 yaḥ pradadhannaraḥ so'tha svargaloke mahīyate //
MPur, 53, 36.2 paurṇamāsyāṃ śubhadine brahmaloke mahīyate //
MPur, 54, 29.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 56, 11.3 pumānsampūjito devaiḥ śivaloke mahīyate //
MPur, 59, 20.2 so'pi sampūjito devairbrahmaloke mahīyate //
MPur, 62, 36.2 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate //
MPur, 63, 28.3 saubhāgyārogyasampannā gaurīloke mahīyate //
MPur, 64, 13.3 tāvadvarṣasahasrāṇi śivaloke mahīyate //
MPur, 66, 17.1 sarasvatyāḥ prasādena brahmaloke mahīyate /
MPur, 67, 25.2 sarvapāpavinirmuktaḥ śakraloke mahīyate //
MPur, 71, 20.3 kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate //
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 73, 5.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 74, 18.2 sarvapāpavinirmuktaḥ sūryaloke mahīyate /
MPur, 76, 11.2 sarvapāpaviśuddhātmā sūryaloke mahīyate //
MPur, 78, 9.3 lakṣmīmanantāmabhyeti sūryaloke mahīyate //
MPur, 83, 44.2 manvantaraśataṃ sāgraṃ devaloke mahīyate //
MPur, 85, 8.2 pūjyamānaḥ sa gandharvairgaurīloke mahīyate //
MPur, 93, 78.2 sarvānkāmānavāpnoti pretya svarge mahīyate //
MPur, 96, 23.3 tāvadyugasahasrāṇi rudraloke mahīyate //
MPur, 101, 26.2 śuddhamaṣṭāṅgulaṃ dadyācchivaloke mahīyate /
MPur, 101, 32.1 tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate /
MPur, 101, 52.2 dinaṃ payovratastiṣṭhedrudraloke mahīyate /
MPur, 101, 53.2 guḍavratastṛtīyāyāṃ gaurīloke mahīyate /
MPur, 105, 6.2 yāvanna smarate janma tāvatsvarge mahīyate //
MPur, 105, 19.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 106, 33.2 yāvaccandraśca sūryaśca tāvatsvarge mahīyate //
MPur, 106, 44.2 koṭivarṣasahasrāṇāṃ svargaloke mahīyate //
MPur, 106, 52.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 10.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 13.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 15.2 śatavarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 18.1 śataṃ varṣasahasrāṇāṃ somaloke mahīyate /
MPur, 108, 16.2 sarvakāmasamṛddhastu svargaloke mahīyate /
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 12, 101.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
Viṣṇusmṛti
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
ViSmṛ, 23, 60.2 gavāṃ grāsapradānena svargaloke mahīyate //
ViSmṛ, 25, 15.2 patiṃ śuśrūṣate yat tu tena svarge mahīyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 208.2 arogām aparikliṣṭāṃ dātā svarge mahīyate //
YāSmṛ, 1, 210.2 naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 35.1 sampanna eveti vidurmahimni sve mahīyate /
Garuḍapurāṇa
GarPur, 1, 51, 10.2 vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate //
GarPur, 1, 51, 26.1 vedavitsu dadajjñānaṃ svargaloke mahīyate /
GarPur, 1, 86, 31.2 rudreśvaraṃ namaskṛtya rudraloke mahīyate //
GarPur, 1, 86, 33.2 kedāraṃ pūjayitvā tu śivaloke mahīyate //
GarPur, 1, 98, 10.2 arogāmaparikliṣṭāṃ dātā svarge mahīyate //
GarPur, 1, 98, 13.2 śayyānulepanaṃ dattvā svargaloke mahīyate //
GarPur, 1, 135, 4.3 dhanavānputravāṃścānte ṛṣiloke mahīyate //
Hitopadeśa
Hitop, 3, 30.3 tadvad bhartāram ādāya svargaloke mahīyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 91.2 tāvad varṣasahasrāṇi viṣṇuloke mahīyate //
Rasaratnākara
RRĀ, V.kh., 12, 35.2 tāvadyugasahasrāṇi śivaloke mahīyate //
Rasendracintāmaṇi
RCint, 3, 45.1 tāvad varṣasahasrāṇi śivaloke mahīyate /
Rasārṇava
RArṇ, 11, 5.2 tāvadyugasahasrāṇi śivaloke mahīyate //
Skandapurāṇa
SkPur, 5, 67.2 sa sarvapāpanirmukto rudraloke mahīyate //
SkPur, 6, 14.2 sa kīrtyā parayā yukto viṣṇuloke mahīyate //
SkPur, 21, 56.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 22, 19.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 55.2 tāvat te svarmahīyante divyabhogopabhoginaḥ //
GokPurS, 4, 66.2 tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ //
GokPurS, 6, 51.3 triḥsaptakulajaiḥ sārdhaṃ śivaloke mahīyate //
Haribhaktivilāsa
HBhVil, 1, 133.1 yatrāṣṭākṣarasaṃsiddho mahābhāgo mahīyate /
HBhVil, 4, 11.3 tāvadvarṣasahasrāṇi śākadvīpe mahīyate //
HBhVil, 4, 16.2 yāvat tasya padāgrāṇi tāvat svarge mahīyate //
HBhVil, 4, 21.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
HBhVil, 4, 22.2 tāvadvarṣasahasrāṇi krauñcadvīpe mahīyate //
HBhVil, 4, 26.3 cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate //
HBhVil, 4, 202.3 śvapāko 'pi vimānastho mama loke mahīyate //
HBhVil, 5, 459.3 dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 44.1 ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 34, 21.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 41, 26.1 tāvadvarṣasahasrāṇi svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 51, 43.2 nānāvidhair mahābhogaiḥ śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 56, 51.2 tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 70, 3.3 tasya pāpakṣayaḥ pārtha sūryaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 72, 64.1 so'pi pāpairvinirmuktaḥ śivaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 73, 15.2 pitaraścoddhṛtās tena śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 97, 162.2 yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate //
SkPur (Rkh), Revākhaṇḍa, 129, 11.2 tāvad varṣasahasrāṇi devaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 92.2 kāñcanena vimānena viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 14.2 phalamāpnoti sampūrṇaṃ pitṛloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 17.1 koṭivarṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 146, 106.2 sūryatejonibhairyānairviṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 156, 38.1 tāvad varṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 157, 9.2 tāvadvarṣasahasrāṇi viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 172, 50.2 sarvapāpavinirmukto rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 173, 14.2 śuddheśvarābhidhānaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 174, 7.2 tāvadyugasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 177, 5.2 tāvadvarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 220, 47.1 vimānavaramārūḍhaḥ svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 221, 26.3 dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 221, 27.3 ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 223, 9.2 sarvaśokavinirmuktaḥ svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 226, 19.2 pāpadoṣavinirmukto brahmaloke mahīyate //