Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 20, 14.1 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana /
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 70, 115.2 śāntatāraikanīre 'smin na prājñāyata kiṃcana //
LiPur, 2, 7, 18.1 adhyāpayāmāsa tadā sa ca novāca kiṃcana /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 5.1 jihvābandho na tasyābhūdghrāṇabandho na kaścana /
LiPur, 2, 15, 23.1 tṛtīyarūpamīśasya nānyat kiṃcana sarvataḥ /
LiPur, 2, 16, 8.2 procyate śaṅkarādanyadasti vastu na kiṃcana //
LiPur, 2, 16, 12.1 sūtrāvyākṛtarūpaṃ taṃ śivaṃ śaṃsanti kecana /