Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.3 na cāpīhāsti bhagavandīrghāyuriha kaścana //
SkPur (Rkh), Revākhaṇḍa, 26, 14.2 sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana //
SkPur (Rkh), Revākhaṇḍa, 49, 3.2 upāviśantu te sarve ye kecana samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 17.3 saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 133, 23.1 tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana /
SkPur (Rkh), Revākhaṇḍa, 142, 59.2 tāvaddānaṃ mayā dattaṃ paripanthī na kaścana //
SkPur (Rkh), Revākhaṇḍa, 153, 3.1 nāndho na mūko badhiraḥ kule bhavati kaścana /
SkPur (Rkh), Revākhaṇḍa, 155, 23.3 śuklatīrthasya yo vettā nānyo vettā hi kaścana //
SkPur (Rkh), Revākhaṇḍa, 184, 7.1 brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 192, 43.2 vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //