Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 3, 202, 5.2 ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ //
MBh, 7, 166, 5.1 ekam eva hi loke 'smin ātmano guṇavattaram /
MBh, 10, 2, 26.2 vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ //
MBh, 10, 3, 18.2 varṇe varṇe samādhatta ekaikaṃ guṇavattaram //
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 276, 26.2 guṇavattaram ātmānaṃ svena mānena darpitāḥ //
Manusmṛti
ManuS, 5, 113.2 tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ //
Rāmāyaṇa
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 31.2 mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ //
Rām, Ki, 4, 7.2 vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ //
Liṅgapurāṇa
LiPur, 1, 69, 71.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram /
Rasaratnasamuccaya
RRS, 3, 51.2 upatiṣṭhati sūtendramekatvaṃ guṇavattaram //
RRS, 9, 46.3 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //
RRS, 10, 11.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
Rasendracūḍāmaṇi
RCūM, 5, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
RCūM, 5, 105.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
RCūM, 10, 34.2 niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //
RCūM, 11, 89.2 upatiṣṭhati sūtendram ekatvaṃ guṇavattaram //
RCūM, 14, 125.2 pūrvavanmārayellohaṃ jāyate guṇavattaram //
Ratnadīpikā
Ratnadīpikā, 2, 6.2 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavattaram //
Rājanighaṇṭu
RājNigh, 12, 27.2 bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram //
Skandapurāṇa
SkPur, 11, 18.1 tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram /
Ānandakanda
ĀK, 1, 26, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
ĀK, 1, 26, 158.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
ĀK, 2, 9, 18.1 divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 3.3 pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram //
BhPr, 7, 3, 188.2 karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //