Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 3.0 grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 9, 19.0 bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 278.1 yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ /
PABh zu PāśupSūtra, 1, 9, 279.1 cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet /
PABh zu PāśupSūtra, 1, 9, 279.2 payaścāpaśca bhaikṣyaṃ ca samametan na saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 280.1 bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet /
PABh zu PāśupSūtra, 1, 9, 282.2 tattatkālopapannaṃ ca bhaikṣyaṃ pañcavidhaṃ smṛtam //
PABh zu PāśupSūtra, 1, 9, 291.2 bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam //
PABh zu PāśupSūtra, 1, 9, 292.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
PABh zu PāśupSūtra, 1, 9, 293.2 pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet //
PABh zu PāśupSūtra, 1, 9, 294.2 bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na vā //
PABh zu PāśupSūtra, 1, 9, 295.1 bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci /
PABh zu PāśupSūtra, 1, 9, 295.1 bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci /
PABh zu PāśupSūtra, 1, 9, 295.2 bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ //
PABh zu PāśupSūtra, 1, 9, 295.2 bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ //
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 5, 14, 1.0 bhikṣāṇāṃ samūho bhaikṣyaṃ kāpotavat //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 14, 3.0 bhayakṣapaṇād bhaikṣyam //
PABh zu PāśupSūtra, 5, 14, 5.0 āha ādhārāttu kṛtvā saṃdehaḥ atha kutra tad bhaikṣyaṃ grāhyam //
PABh zu PāśupSūtra, 5, 15, 1.0 atra bhaikṣyavat prasiddhaṃ pātram //
PABh zu PāśupSūtra, 5, 16, 1.0 tatra bhaikṣyavat prasiddhaṃ māṃsam //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 7.0 anyad bhaikṣyam anyā āpa iti //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 30, 4.0 āha kimasya bhaikṣyameva vṛttiḥ //