Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 114.3 yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān /
MBh, 1, 70, 39.1 māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ /
MBh, 1, 88, 12.36 tapasā nirjitāṃllokān pratigṛhṇīṣva māmakān /
MBh, 1, 99, 12.1 tato mām āha sa munir garbham utsṛjya māmakam /
MBh, 1, 104, 9.32 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam /
MBh, 1, 121, 21.10 gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam /
MBh, 1, 212, 1.317 māmakaṃ ratham āruhya sainyasugrīvayojitam /
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
MBh, 2, 66, 37.2 punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha //
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 186, 117.1 apīdānīṃ śarīre 'smin māmake munisattama /
MBh, 3, 192, 29.1 sa yogabalam āsthāya māmakaṃ pārthivottamaḥ /
MBh, 4, 11, 3.1 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ /
MBh, 4, 35, 12.1 saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe /
MBh, 4, 43, 21.2 ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam //
MBh, 5, 23, 15.2 kaccid dāyānmāmakān dhārtarāṣṭro dvijātīnāṃ saṃjaya nopahanti //
MBh, 5, 50, 49.1 yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api /
MBh, 5, 51, 17.2 mahārcir aniloddhūtastadvad dhakṣyati māmakān //
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 5, 56, 40.1 na māmakān pāṇḍavāste samarthāḥ prativīkṣitum /
MBh, 6, 15, 22.1 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam /
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 20, 1.3 māmakā vā bhīṣmanetrāḥ samīke pāṇḍavā vā bhīmanetrāstadānīm //
MBh, 6, 22, 18.2 māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya //
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, BhaGī 9, 7.1 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām /
MBh, 6, BhaGī 15, 12.2 yaccandramasi yaccāgnau tattejo viddhi māmakam //
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 3.1 hīnān puruṣakāreṇa māmakān adya saṃjaya /
MBh, 6, 58, 4.2 pāṇḍavā vijayantyeva jīyante caiva māmakāḥ //
MBh, 6, 58, 6.2 māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya //
MBh, 6, 72, 23.2 yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 79, 3.1 jīyamānān vimanaso māmakān vigataujasaḥ /
MBh, 6, 101, 26.1 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān /
MBh, 6, 105, 15.2 dahate māmakān sarvān kṛṣṇavartmeva kānanam //
MBh, 6, 105, 17.2 tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana //
MBh, 7, 9, 11.2 samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ //
MBh, 7, 9, 23.1 na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ /
MBh, 7, 25, 1.3 kathaṃ yuyudhire pārthā māmakāśca tarasvinaḥ //
MBh, 7, 28, 33.1 tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam /
MBh, 7, 37, 1.3 ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran //
MBh, 7, 45, 3.2 saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ //
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 61, 2.2 kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ //
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 7, 61, 46.2 agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ //
MBh, 7, 61, 48.2 apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ //
MBh, 7, 89, 15.2 saṃjayaikarathenaiva yuyudhāne ca māmakam //
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 89, 38.2 praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau //
MBh, 7, 115, 2.1 dhanaṃjayastu saṃkruddhaḥ praviṣṭo māmakaṃ balam /
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 122, 1.3 māmakā yad akurvanta tanmamācakṣva saṃjaya //
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 158, 17.2 samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me //
MBh, 7, 164, 50.2 tatra gacchata yatraite yudhyante māmakā rathāḥ //
MBh, 7, 167, 20.2 muhur muhur udīryantaḥ kampayanti hi māmakān //
MBh, 8, 1, 40.2 taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ //
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 4, 58.2 ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ /
MBh, 8, 4, 58.3 nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya //
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 5, 106.1 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya /
MBh, 8, 31, 7.1 kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān /
MBh, 8, 31, 35.2 te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ //
MBh, 8, 42, 26.2 prativākyaṃ sa evāsir māmako dāsyate tava /
MBh, 8, 44, 1.3 vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ //
MBh, 8, 52, 17.2 anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ //
MBh, 8, 56, 2.1 karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi /
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 2, 52.1 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ /
MBh, 9, 18, 35.2 punarāvartate tūrṇaṃ māmakaṃ balam ojasā //
MBh, 9, 28, 19.2 nihate māmake sainye niḥśeṣe śibire kṛte /
MBh, 12, 78, 8.3 nānāhitāgnir nāyajvā māmakāntaram āviśaḥ //
MBh, 12, 78, 9.2 nānāhitāgnir viṣaye māmakāntaram āviśaḥ //
MBh, 12, 78, 10.2 adhīte nāvratī kaścinmāmakāntaram āviśaḥ //
MBh, 12, 78, 12.2 brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 14.2 kṣatriyā me svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 16.2 mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 17.2 mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 18.2 saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 19.2 avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 20.2 saṃvibhaktāśca satkṛtya māmakāntaram āviśaḥ //
MBh, 12, 78, 21.2 svatantro jātu na krīḍe māmakāntaram āviśaḥ //
MBh, 12, 78, 22.2 anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ //
MBh, 12, 78, 23.2 rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ //
MBh, 12, 78, 27.2 dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ //
MBh, 12, 78, 28.2 āśāsate janā rāṣṭre māmakāntaram āviśaḥ //
MBh, 12, 171, 18.1 nivartasva vivitsābhyaḥ śāmya nirvidya māmaka /
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 192, 49.1 atha vā sarvam eveha japyakaṃ māmakaṃ phalam /