Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kirātārjunīya
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 12.1 ye sūryaṃ na titikṣanta ātapantam amuṃ divaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
Ṛgveda
ṚV, 2, 13, 3.2 viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
Carakasaṃhitā
Ca, Indr., 10, 3.1 sadyastitikṣataḥ prāṇāṃllakṣaṇāni pṛthak pṛthak /
Ca, Indr., 12, 44.1 iṣṭāṃstitikṣatāṃ prāṇān kāntaṃ vāsaṃ jihāsatām /
Mahābhārata
MBh, 1, 74, 1.2 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati /
MBh, 1, 74, 5.1 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃstitikṣati /
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 1, 82, 10.2 sadāsatām ativādāṃstitikṣet satāṃ vṛttaṃ cādadītāryavṛttaḥ //
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 3, 36, 18.2 kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati //
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 31, 13.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 14.1 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ /
MBh, 5, 31, 15.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 34, 83.2 gauravāt tava rājendra bahūn kleśāṃstitikṣati //
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 63, 11.2 vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham //
MBh, 5, 74, 18.2 sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan //
MBh, 6, BhaGī 2, 14.2 āgamāpāyino 'nityās tāṃstitikṣasva bhārata //
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 218, 23.3 tāste pādaṃ titikṣantām alam āpas titikṣitum //
MBh, 12, 218, 23.3 tāste pādaṃ titikṣantām alam āpas titikṣitum //
MBh, 12, 218, 27.3 te te pādaṃ titikṣantām alaṃ santastitikṣitum //
MBh, 12, 218, 27.3 te te pādaṃ titikṣantām alaṃ santastitikṣitum //
MBh, 12, 269, 6.1 ativādāṃstitikṣeta nābhimanyet kathaṃcana /
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
Manusmṛti
ManuS, 6, 47.1 ativādāṃs titikṣeta nāvamanyeta kaṃcana /
Kirātārjunīya
Kir, 13, 68.1 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ /
Kir, 14, 25.1 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam /
Kir, 18, 42.1 asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi /
Matsyapurāṇa
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 36, 7.1 ākruśyamāno nākrośenmanyumeva titikṣati /
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 12, 8.2 ākrośamāno nākrośenmanyureva titikṣati /
Viṣṇusmṛti
ViSmṛ, 96, 19.1 ativādāṃs titikṣeta //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 11.1 ajātaśatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ /
BhāgPur, 4, 16, 7.1 titikṣatyakramaṃ vainya uparyākramatāmapi /
BhāgPur, 11, 18, 31.2 ativādāṃs titikṣeta nāvamanyeta kaṃcana /