Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
Chāndogyopaniṣad
ChU, 5, 10, 8.4 tasmāj jugupseta /
Gobhilagṛhyasūtra
GobhGS, 1, 6, 7.0 jugupseyātāṃ tv evāvratyebhyaḥ karmabhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
Jaiminīyabrāhmaṇa
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
Taittirīyāraṇyaka
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
Vārāhaśrautasūtra
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 8.0 adharmāc ca jugupseta //
Carakasaṃhitā
Ca, Śār., 4, 39.1 nirākariṣṇumamedhasaṃ jugupsitācārāhāraṃ maithunaparaṃ svapnaśīlaṃ pāśavaṃ vidyāt /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Lalitavistara
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
Mahābhārata
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 155, 20.1 jugupsamāno nṛpatir manasedaṃ vicintayan /
MBh, 1, 215, 11.31 āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ /
MBh, 3, 203, 8.2 yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate //
MBh, 5, 52, 16.2 jugupsati hyadharmeṇa mām evoddiśya kāraṇam //
MBh, 5, 133, 36.2 apyasmin āśrayante ca jugupsanti ca tādṛśam //
MBh, 7, 168, 13.2 ghaṭāmaśca yathāśakti tvaṃ tu no 'dya jugupsase //
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 129, 8.1 avarodhājjugupseta kā sapatnadhane dayā /
MBh, 12, 168, 39.2 sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ /
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 254, 34.2 vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā //
MBh, 12, 269, 11.2 abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ //
MBh, 12, 281, 18.2 na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam //
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
MBh, 14, 96, 13.2 jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat //
Manusmṛti
ManuS, 2, 31.2 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
ManuS, 3, 209.1 upaveśya tu tān viprān āsaneṣv ajugupsitān /
ManuS, 4, 209.2 gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam //
ManuS, 6, 58.1 abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ /
ManuS, 11, 190.2 kṛtanirṇejanāṃś caiva na jugupseta karhicit //
Rāmāyaṇa
Rām, Ay, 63, 17.2 jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam //
Rām, Ay, 98, 48.2 jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam //
Rām, Ay, 103, 29.1 upadhir na mayā kāryo vanavāse jugupsitaḥ /
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 7.2 jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase //
AHS, Utt., 3, 35.2 kṣāmo mūtrapurīṣaṃ svaṃ mṛdnāti na jugupsate //
Bodhicaryāvatāra
BoCA, 8, 21.1 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
BoCA, 8, 61.1 na kevalamamedhyatvamātmīyaṃ na jugupsasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 138.1 evaṃprāyaprapañcābhir janatābhir jugupsitaḥ /
Divyāvadāna
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Harivaṃśa
HV, 14, 6.2 smṛtir utpatsyate prāpya tāṃ tāṃ jātiṃ jugupsitām //
Kāmasūtra
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
Kūrmapurāṇa
KūPur, 1, 29, 42.1 nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
Matsyapurāṇa
MPur, 46, 28.2 jugupsamāno bhojatvaṃ rājarṣitvamavāptavān //
MPur, 124, 106.2 saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ //
MPur, 154, 332.2 tatkathaṃ te mahādevādbhayabhājo jugupsitāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 4.2 viṣasyeva jugupseta sanmānasya sadā dvijaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 2, 8, 91.2 saṃtatiṃ te jugupsanti tasmānmṛtyurjitaśca taiḥ //
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
Viṣṇusmṛti
ViSmṛ, 27, 9.1 jugupsitaṃ śūdrasya //
ViSmṛ, 54, 31.2 kṛtanirṇejanāṃścaitān na jugupseta dharmavit //
Yājñavalkyasmṛti
YāSmṛ, 3, 296.2 jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ //
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 43.2 jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam //
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 11, 17, 39.1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
Kathāsaritsāgara
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.3 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /