Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 8, 40.4 tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta tato'nantaraṃ balavattaram /
Mahābhārata
MBh, 1, 1, 173.1 tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ /
MBh, 1, 82, 5.10 durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram /
MBh, 1, 114, 8.5 vāyum āvāhayasveti sa devo balavattaraḥ /
MBh, 1, 123, 11.3 śiṣyo 'si mama naiṣāde prayogo balavattaraḥ /
MBh, 1, 176, 7.8 jāmātur balasaṃyogān mene ha balavattaram //
MBh, 2, 16, 6.1 vyūḍhānīkair anubalair nopeyād balavattaram /
MBh, 2, 27, 19.1 atha modāgiriṃ caiva rājānaṃ balavattaram /
MBh, 3, 198, 22.1 na kutsayāmyahaṃ kiṃcin na garhe balavattaram /
MBh, 4, 8, 31.2 duḥkhaśīlā hi gandharvāste ca me balavattarāḥ //
MBh, 4, 32, 10.1 tasmin gṛhīte virathe virāṭe balavattare /
MBh, 4, 40, 20.2 vāmaṃ sainyasya manye taṃ javena balavattaram //
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 15, 1.3 vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 16.2 tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ //
MBh, 5, 103, 24.1 na tvenaṃ pīḍayāmāsa balena balavattaraḥ /
MBh, 5, 144, 24.2 yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram //
MBh, 6, 43, 27.2 anyat kārmukam ādāya vegavad balavattaram //
MBh, 6, 114, 48.1 so 'nyat kārmukam ādatta gāṅgeyo balavattaram /
MBh, 7, 133, 8.1 sarveṣām eva pārthānāṃ phalguno balavattaraḥ /
MBh, 7, 133, 61.1 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ /
MBh, 7, 151, 16.2 tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram //
MBh, 7, 160, 3.2 ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ //
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 8, 22, 23.2 strīmadhyam iva gāhanti daivaṃ hi balavattaram //
MBh, 8, 24, 24.2 śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ //
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 9, 57, 3.2 upadeśo 'nayostulyo bhīmastu balavattaraḥ /
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 11, 8, 37.2 avigrahe kauravāṇāṃ daivaṃ tu balavattaram //
MBh, 12, 15, 20.2 sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ //
MBh, 12, 15, 30.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
MBh, 12, 16, 16.1 smartum arhasi kauravya diṣṭaṃ tu balavattaram /
MBh, 12, 49, 62.1 arājake jīvaloke durbalā balavattaraiḥ /
MBh, 12, 50, 14.2 mānasād api duḥkhāddhi śārīraṃ balavattaram //
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 67, 16.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
MBh, 12, 94, 1.2 yatrādharmaṃ praṇayate durbale balavattaraḥ /
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 104, 50.2 puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ //
MBh, 12, 117, 19.2 sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 150, 34.2 vetasair bandhanaiścāpi ye cānye balavattarāḥ //
MBh, 12, 151, 27.1 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ /
MBh, 12, 220, 55.2 kālenābhyāhatāḥ sarve kālo hi balavattaraḥ //
MBh, 12, 329, 5.4 yo 'gnistat kṣatraṃ kṣatrād brahma balavattaram /
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 14, 12, 6.2 smartum icchasi kaunteya diṣṭaṃ hi balavattaram //
Manusmṛti
ManuS, 7, 20.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 11, 32.1 svavīryād rājavīryāc ca svavīryaṃ balavattaram /
Rāmāyaṇa
Rām, Bā, 53, 12.2 hastidhvajasamākīrṇā tenāsau balavattaraḥ //
Rām, Bā, 53, 14.1 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ /
Rām, Bā, 53, 14.2 brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram //
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Ay, 74, 8.1 apare vīraṇastambān balino balavattarāḥ /
Rām, Ay, 82, 10.1 na nūnaṃ daivataṃ kiṃcit kālena balavattaram /
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Rām, Utt, 4, 5.2 rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ //
Rām, Utt, 8, 23.3 sarva ete mahābhāga rāvaṇād balavattarāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 2.2 aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 55.1 parivrāḍ abravīd daivaṃ pauruṣād balavattaram /
BKŚS, 23, 24.2 balavattaragupto hi kṛśo 'pi balavān iti //
Kumārasaṃbhava
KumSaṃ, 2, 27.1 labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 521.2 ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram //
Matsyapurāṇa
MPur, 47, 213.2 na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram //
Nāradasmṛti
NāSmṛ, 2, 18, 16.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
Suśrutasaṃhitā
Su, Sū., 21, 37.2 te tūttarāsu gatiṣu bhavanti balavattarāḥ //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Yājñavalkyasmṛti
YāSmṛ, 2, 23.2 ādhau pratigrahe krīte pūrvā tu balavattarā //
Bhāratamañjarī
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 13, 325.1 tataḥ pravṛtte samare guhyakā balavattarāḥ /
BhāMañj, 13, 1439.1 vītahavyasutaiḥ pūrvaṃ hehayairbalavattaraiḥ /
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
Rasamañjarī
RMañj, 3, 21.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
Rasaratnākara
RRĀ, R.kh., 5, 21.1 pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
RRĀ, R.kh., 5, 23.0 sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //
RRĀ, V.kh., 18, 158.3 jāyate kuṃkumābhastu rasendro balavattaraḥ //
Rasendracintāmaṇi
RCint, 7, 56.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
Rasārṇava
RArṇ, 6, 74.3 vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 15.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Tantrāloka
TĀ, 21, 49.1 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 11.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 2.2 kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 3.2 purā daityagaṇairugrairyuddhe 'tibalavattaraiḥ /