Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Rasaratnākara

Mahābhārata
MBh, 1, 114, 8.5 vāyum āvāhayasveti sa devo balavattaraḥ /
MBh, 1, 123, 11.3 śiṣyo 'si mama naiṣāde prayogo balavattaraḥ /
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 15, 1.3 vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 16.2 tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ //
MBh, 5, 103, 24.1 na tvenaṃ pīḍayāmāsa balena balavattaraḥ /
MBh, 7, 133, 8.1 sarveṣām eva pārthānāṃ phalguno balavattaraḥ /
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 9, 57, 3.2 upadeśo 'nayostulyo bhīmastu balavattaraḥ /
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 94, 1.2 yatrādharmaṃ praṇayate durbale balavattaraḥ /
MBh, 12, 104, 50.2 puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ //
MBh, 12, 117, 19.2 sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 220, 55.2 kālenābhyāhatāḥ sarve kālo hi balavattaraḥ //
Rāmāyaṇa
Rām, Bā, 53, 12.2 hastidhvajasamākīrṇā tenāsau balavattaraḥ //
Rām, Bā, 53, 14.1 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ /
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Bhāratamañjarī
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
Rasaratnākara
RRĀ, V.kh., 18, 158.3 jāyate kuṃkumābhastu rasendro balavattaraḥ //