Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāratamañjarī
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Śārṅgadharasaṃhitādīpikā

Mahābhārata
MBh, 1, 1, 173.1 tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ /
MBh, 4, 8, 31.2 duḥkhaśīlā hi gandharvāste ca me balavattarāḥ //
MBh, 7, 133, 61.1 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ /
MBh, 7, 160, 3.2 ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ //
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 8, 24, 24.2 śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ //
MBh, 12, 15, 20.2 sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ //
MBh, 12, 15, 30.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
MBh, 12, 67, 16.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 150, 34.2 vetasair bandhanaiścāpi ye cānye balavattarāḥ //
Manusmṛti
ManuS, 7, 20.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
Rāmāyaṇa
Rām, Ay, 74, 8.1 apare vīraṇastambān balino balavattarāḥ /
Rām, Utt, 4, 5.2 rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ //
Rām, Utt, 8, 23.3 sarva ete mahābhāga rāvaṇād balavattarāḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 16.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
Suśrutasaṃhitā
Su, Sū., 21, 37.2 te tūttarāsu gatiṣu bhavanti balavattarāḥ //
Bhāratamañjarī
BhāMañj, 13, 325.1 tataḥ pravṛtte samare guhyakā balavattarāḥ /
Rasamañjarī
RMañj, 3, 21.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
Rasaratnākara
RRĀ, R.kh., 5, 21.1 pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
RRĀ, R.kh., 5, 23.0 sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //
Rasendracintāmaṇi
RCint, 7, 56.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
Rasārṇava
RArṇ, 6, 74.3 vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 15.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 11.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /