Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 8, 13.0 te 'dhivṛkṣasūrya eva vācaṃ visṛjante //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //