Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 2, 41.0 oṣadhibhyo 'dhi paśavaḥ //
KS, 6, 2, 42.0 paśubhyo adhi prajāḥ //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 8, 48.0 prāṇād adhi paśavaḥ prajāyante //
KS, 8, 10, 28.0 asyām adhi paśavaḥ prajāyante //
KS, 8, 10, 49.0 yuvayor no 'dhi yajño 'bhinamatv iti //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 15, 22.0 adbhya evainam oṣadhībhyo 'dhyavarunddhe //
KS, 9, 1, 5.0 saṃvatsarād evainam adhy avarunddhe //
KS, 9, 1, 17.0 saṃvatsarād evainam adhyavarunddhe //
KS, 9, 1, 36.0 vīryād evādhi vaṣaṭkaroti //
KS, 9, 3, 15.0 pañcathād vā adhy ṛtoṣ ṣaṣṭha ṛtur babhūva //
KS, 9, 3, 18.0 saṃvatsarād evainam adhy avarunddhe //
KS, 10, 5, 23.0 vratapater evādhi vratam ālabhate //
KS, 10, 7, 7.0 tena vai te tā visṛṣṭīr ayāvayantātmano 'dhi //
KS, 10, 7, 10.0 tenaiva tāṃ visṛṣṭiṃ yāvayata ātmano 'dhi //
KS, 10, 9, 50.0 tayā mṛdho 'pahata ātmano 'dhi //
KS, 11, 8, 16.0 tābhya evainam adhi samīrayati //
KS, 11, 8, 42.0 yathādevatam evainaṃ digbhyo 'dhi samīrayati //
KS, 11, 8, 66.0 tejasa evādhy āyur ātman dhatte //
KS, 11, 8, 82.0 tān asminn adhi viyātayati //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 8, 26.0 yac candramā amāvasyāyā adhi prajāyate tan mithunam //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 13, 2, 49.0 tābhya evainam adhi niṣkrīya //
KS, 13, 3, 47.0 tasyā evainam adhi niṣkrīṇāti //
KS, 13, 3, 69.0 tasmād evainā adhi niṣkrīṇāti //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 75.0 saṃvatsarātsaṃvatsarād evainā adhi niṣkrīṇāti //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 14, 8, 27.0 tasminn adhi pratitiṣṭhati //
KS, 14, 10, 4.0 asyām evādhyabhiṣicyate //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 10, 45.0 parasyā adhi saṃvata ity audumbarīm //
KS, 20, 4, 39.0 prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //