Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasahṛdayatantra
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 1, 10.0 adhīva ha samānānāṃ jāyate ya evaṃ veda //
AĀ, 2, 3, 8, 4.4 nāmāyattā samatṛpyañchrute 'dhi //
AĀ, 2, 3, 8, 5.1 yasmin nāmā samatṛpyañchrute 'dhi /
Aitareyabrāhmaṇa
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 28, 22.0 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti //
AB, 1, 29, 8.0 adhi dvayor adadhā ukthyaṃ vaca iti //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 37, 6.0 rākāṃ śaṃsati rākā ha vā etām puruṣasya sevanīṃ sīvyati yaiṣā śiśne 'dhi //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
Aitareyopaniṣad
AU, 2, 3, 1.3 so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
Atharvaprāyaścittāni
AVPr, 1, 3, 21.0 iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
AVPr, 5, 3, 10.0 adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
Atharvaveda (Paippalāda)
AVP, 1, 4, 3.0 yad āntreṣu gavīnyor yad vastāv adhi saṃsrutam //
AVP, 1, 4, 5.1 yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ /
AVP, 1, 8, 1.1 amuṣmād adhi parvatād avatkam asi bheṣajam /
AVP, 1, 8, 3.1 arusyānam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVP, 1, 8, 4.1 upajīkā ud bharanti samudrād adhi bheṣajam /
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 23, 4.1 viśvam anyābhi vavāra viśvam anyasyām adhi śritam /
AVP, 1, 26, 5.1 śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā /
AVP, 1, 29, 4.2 ārād yakṣmaṃ ni dhattāsmān no adhi pūruṣāt //
AVP, 1, 38, 1.2 tāsām adhi tvaco ahaṃ sam u jagrabha bheṣajam //
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 1, 55, 2.2 tam ahaṃ preṇyā adhi putram ivopastha ādhiṣi //
AVP, 1, 55, 3.2 nasor adhi pramandanaṃ datsu me sāraghaṃ madhu //
AVP, 1, 60, 1.2 sapatni naśyatād ito dūraṃ gacchādhy okasaḥ //
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 68, 4.2 kurīram asya śīrṣaṇi kumbaṃ cādhi ni dadhmasi //
AVP, 1, 68, 5.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 73, 1.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ /
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 1, 78, 2.1 adhi bravītv adhivaktā na indro adhi bravītu savitā daivyena /
AVP, 1, 78, 2.1 adhi bravītv adhivaktā na indro adhi bravītu savitā daivyena /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 82, 1.1 agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu /
AVP, 1, 89, 1.1 sarvā imā oṣadhayaḥ pṛthivyām adhi niṣṭhitāḥ /
AVP, 1, 95, 3.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tava //
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 1, 111, 2.1 ni gāvo goṣṭhe asadan ni vatsā adhi tantyām /
AVP, 4, 1, 5.2 yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema //
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
AVP, 4, 2, 5.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 5, 9.2 ūrdhvo ayaṃ māmako mayūkha ivādhi bhūmyām //
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
AVP, 4, 16, 1.2 tāvan no adhi saṃhitam //
AVP, 4, 21, 2.1 adanti tvā kakkaṭāsaḥ kuruṅgā adhi sānuṣu /
AVP, 4, 25, 2.1 hiraṇyānām eko asi somād adhi jajñiṣe /
AVP, 4, 25, 3.1 yo agrato rocanāvān samudrād adhi jajñiṣe /
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 5, 1, 4.2 gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu //
AVP, 5, 10, 10.1 asimatīm iṣumatīm un nayāmi satād adhi /
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
AVP, 5, 13, 8.1 ājaddviṣaḥ sukṛtasya loke tṛtīye nāke adhi rocane divaḥ /
AVP, 5, 17, 2.2 atas tvaṃ no adhi pāhi vājinn indreṇa medī bṛhate raṇāya //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 5, 21, 1.2 te takmānam adharāñcaṃ nyañcaṃ daśāhnam asyantv adhi dūram asmat //
AVP, 5, 23, 4.2 sarvān mac chapathāṁ adhi varīyo yāvayā tvam //
AVP, 5, 25, 4.2 tasmād adhi tvam oṣadhe apāmārgo ajāyathāḥ //
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 4.2 aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 2, 10.2 śriyaṃ bhrātṛvyāṇām ā datsvāṇḍīkam ivādhi puṣkarāt //
AVP, 10, 5, 12.2 tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi //
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
AVP, 10, 11, 6.2 indraś ca tasyāgniś ca hṛdaye 'dhi ni vidhyatām //
AVP, 12, 4, 5.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVP, 12, 5, 1.2 ugra āpatikād adhi yo vṛkṣāṁ adhi rohati //
AVP, 12, 5, 1.2 ugra āpatikād adhi yo vṛkṣāṁ adhi rohati //
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 9, 10.1 vaśām askandad ṛṣabhas tiṣṭhantīm adhi tantuṣu /
AVP, 12, 10, 2.2 sarasvān asyā yajñasya vaśāyā adhi jajñire //
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 6.1 yad āntreṣu gavīnyor yad vastāv adhi saṃśritam /
AVŚ, 1, 3, 9.1 yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ /
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 1, 16, 1.2 agnis turīyo yātuhā so asmabhyam adhi bravat //
AVŚ, 1, 16, 2.1 sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati /
AVŚ, 1, 24, 4.1 śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā /
AVŚ, 1, 32, 4.1 viśvam anyām abhīvāra tad anyasyām adhi śritam /
AVŚ, 1, 34, 1.2 madhor adhi prajātāsi sā no madhumatas kṛdhi //
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 2, 1, 5.2 yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta //
AVŚ, 2, 3, 1.1 ado yad avadhāvaty avatkam adhi parvatāt /
AVŚ, 2, 3, 4.1 upajīkā ud bharanti samudrād adhi bheṣajam /
AVŚ, 2, 3, 5.1 arusrāṇam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVŚ, 2, 7, 1.2 āpo malam iva prāṇaikṣīt sarvān macchapathāṁ adhi //
AVŚ, 2, 7, 3.1 divo mūlam avatataṃ pṛthivyā adhy uttatam /
AVŚ, 2, 9, 1.1 daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu /
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 2, 9, 4.2 cītiṃ te viśve devā avidan bhūmyām adhi //
AVŚ, 2, 10, 8.1 sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ /
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 2, 27, 7.2 adhi no brūhi śaktibhiḥ prāśi mām uttaraṃ kṛdhi //
AVŚ, 2, 30, 1.1 yathedaṃ bhūmyā adhi tṛṇaṃ vāto mathāyati /
AVŚ, 2, 33, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
AVŚ, 2, 33, 4.1 āntrebhyas te gudābhyo vaniṣṭhor udarād adhi /
AVŚ, 3, 6, 1.1 pumān puṃsaḥ parijāto 'śvatthaḥ khadirād adhi /
AVŚ, 3, 7, 1.1 hariṇasya raghuṣyado 'dhi śīrṣaṇi bheṣajam /
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 4, 7.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 4, 6, 4.1 yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ /
AVŚ, 4, 7, 1.1 vār idam vārayātai varaṇāvatyām adhi /
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 4, 8, 4.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVŚ, 4, 10, 2.1 yo agrato rocanānāṃ samudrād adhi jajñiṣe /
AVŚ, 4, 10, 6.1 hiraṇyānām eko 'si somāt tvam adhi jajñiṣe /
AVŚ, 4, 19, 4.2 tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ //
AVŚ, 4, 19, 7.2 sarvān macchapathāṃ adhi varīyo yāvayā vadham //
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 4, 28, 7.1 adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 5, 4, 7.1 devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ /
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 12, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 5, 21, 4.1 yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi /
AVŚ, 5, 25, 8.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVŚ, 5, 30, 6.2 dūtau yamasya mānu gā adhi jīvapurā ihi //
AVŚ, 6, 5, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 7, 2.2 tenā no adhi vocata //
AVŚ, 6, 21, 1.2 tāsām adhi tvaco ahaṃ bheṣajaṃ sam u jagrabham //
AVŚ, 6, 30, 1.1 devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyām adhi maṇāv acarkṛṣuḥ /
AVŚ, 6, 63, 3.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.1 yathā pradhir yathopadhir yathā nabhyaṃ pradhāv adhi /
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 76, 1.2 saṃpreddho agnir jihvābhir ud etu hṛdayād adhi //
AVŚ, 6, 84, 4.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
AVŚ, 6, 87, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 101, 3.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 6, 109, 2.1 pippalyaḥ sam avadantāyatīr jananād adhi /
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ //
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 6, 138, 4.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVŚ, 6, 138, 5.2 evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ //
AVŚ, 6, 141, 1.2 indra ābhyo adhi bravad rudro bhūmne cikitsatu //
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 7, 53, 1.1 amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ /
AVŚ, 7, 65, 1.2 sarvān macchapathāṁ adhi varīyo yavayā itaḥ //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 115, 3.1 ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo 'dhi jātāḥ /
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
AVŚ, 8, 2, 27.2 muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi //
AVŚ, 8, 6, 24.1 ye sūryāt parisarpanti snuṣeva śvaśurād adhi /
AVŚ, 8, 6, 24.2 bajaś ca teṣāṃ piṅgaś ca hṛdaye 'dhi nividhyatām //
AVŚ, 8, 7, 2.1 trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi /
AVŚ, 8, 7, 7.2 yathemaṃ pārayāmasi puruṣaṃ duritād adhi //
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 7, 14.2 amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat //
AVŚ, 8, 7, 16.1 mumucānā oṣadhayo 'gner vaiśvānarād adhi /
AVŚ, 8, 7, 19.2 yathemaṃ pārayāmasi puruṣam duritād adhi //
AVŚ, 8, 9, 4.1 bṛhataḥ pari sāmāni ṣaṣṭhāt pañcādhi nirmitā /
AVŚ, 8, 9, 4.2 bṛhad bṛhatyā nirmitaṃ kuto 'dhi bṛhatī mitā //
AVŚ, 8, 9, 5.1 bṛhatī pari mātrāyā mātur mātrādhi nirmitā /
AVŚ, 8, 9, 19.1 sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni /
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 16.1 yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi /
AVŚ, 9, 1, 17.1 yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi /
AVŚ, 9, 3, 20.1 kulāye 'dhi kulāyaṃ kośe kośaḥ samubjitaḥ /
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 5, 6.1 ut krāmātaḥ pari ced ataptas taptāc caror adhi nākaṃ tṛtīyam /
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 8.2 ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva //
AVŚ, 9, 5, 15.2 stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau //
AVŚ, 9, 8, 12.1 udarāt te klomno nābhyā hṛdayād adhi /
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 9, 9, 18.2 kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam //
AVŚ, 9, 9, 21.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata /
AVŚ, 9, 10, 7.1 ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā /
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 10, 2, 5.2 aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau //
AVŚ, 10, 2, 7.1 hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam /
AVŚ, 10, 2, 13.2 samānam asmin ko devo 'dhi śiśrāya puruṣe //
AVŚ, 10, 2, 14.1 ko asmin yajñam adadhād eko devo 'dhi puruṣe /
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 10, 2, 26.2 mastiṣkād ūrdhvaḥ prairayat pavamāno 'dhi śīrṣataḥ //
AVŚ, 10, 6, 31.3 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 32.2 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 2.2 kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam //
AVŚ, 10, 7, 12.1 yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā /
AVŚ, 10, 7, 15.1 yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite /
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 29.1 skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 8, 19.2 prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam //
AVŚ, 10, 8, 41.1 uttareṇeva gāyatrīm amṛte 'dhi vi cakrame /
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 10, 5.1 śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ /
AVŚ, 10, 10, 16.2 aśvaḥ samudro bhūtvādhy askandad vaśe tvā //
AVŚ, 10, 10, 19.1 ūrdhvo bindur ud acarad brahmaṇaḥ kakudād adhi /
AVŚ, 10, 10, 21.2 āntrebhyo jajñire atrā udarād adhi vīrudhaḥ //
AVŚ, 11, 1, 4.2 tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākam adhi rohayemam //
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 24.2 sā gātrāṇi viduṣy odanasya darvir vedyām adhy enaṃ cinotu //
AVŚ, 11, 1, 26.2 ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi //
AVŚ, 11, 1, 30.1 śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargam adhi rohayainam /
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 2, 20.1 mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ /
AVŚ, 11, 4, 4.2 sarvaṃ tadā pramodate yat kiṃca bhūmyām adhi //
AVŚ, 11, 5, 11.2 tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī //
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 24.1 brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ /
AVŚ, 11, 7, 8.2 utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ //
AVŚ, 11, 7, 9.2 dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe 'dhi samāhitāḥ //
AVŚ, 11, 7, 14.1 nava bhūmīḥ samudrā ucchiṣṭe 'dhi śritā divaḥ /
AVŚ, 11, 7, 18.2 saṃvatsaro 'dhy ucchiṣṭa iḍā praiṣā grahā haviḥ //
AVŚ, 11, 8, 1.1 yan manyur jāyām āvahat saṃkalpasya gṛhād adhi /
AVŚ, 11, 8, 30.2 śarīraṃ brahma prāviśaccharīre 'dhi prajāpatiḥ //
AVŚ, 11, 8, 34.2 tasmiṃ chavo 'dhy antarā tasmācchavo 'dhyucyate //
AVŚ, 11, 9, 10.2 pauruṣeye 'dhi kuṇape radite arbude tava //
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 1, 52.1 yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi /
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
AVŚ, 12, 2, 41.2 parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 26.1 āyanti divaḥ pṛthivīṃ sacante bhūmyāḥ sacante adhy antarikṣam /
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 13, 1, 11.1 ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ /
AVŚ, 13, 1, 14.2 voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 42.2 sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti //
AVŚ, 13, 3, 2.1 yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti /
AVŚ, 13, 4, 33.0 sa vai divo 'jāyata tasmād dyaur adhi ajāyata //
AVŚ, 14, 2, 23.1 upastṛṇīhi balbajam adhi carmaṇi rohite /
AVŚ, 14, 2, 43.1 syonād yoner adhi budhyamānau hasāmudau mahasā modamānau /
AVŚ, 14, 2, 48.2 nirdahanī yā pṛṣātaky asmin tāṃ sthāṇāv adhy āsajāmi //
AVŚ, 14, 2, 49.2 vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi //
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
AVŚ, 18, 2, 32.2 yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna //
AVŚ, 18, 2, 47.2 te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ //
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 45.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
AVŚ, 18, 4, 3.2 tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva //
AVŚ, 18, 4, 4.1 trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 14.3 aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 2, 5, 12.5 parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā /
BaudhGS, 2, 5, 29.2 yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva /
BaudhGS, 3, 2, 62.1 tasya nitye 'dhibrahmacaryaṃ triṣavaṇam abhiṣeka utsannaśayyā āsanaṃ ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 8, 13.0 te 'dhivṛkṣasūrya eva vācaṃ visṛjante //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 1.3 aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
BhārGS, 2, 26, 4.2 ā te vācam āsyāṃ dada ā manasyāṃ hṛdayād adhi /
BhārGS, 3, 6, 13.0 athāsya brahmacaryam adhi nitye //
BhārGS, 3, 9, 2.3 samudrād arṇavād adhi saṃvatsaro ajāyata /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 1.1 amāvāsyāyām adhivṛkṣasūrye piṇḍapitṛyajñena caranti //
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 15, 15.1 tato 'dhi kāmaṃ mahendraṃ yajeteti vijñāyate //
BhārŚS, 1, 20, 1.2 idam u naḥ saheti yato 'dhi nirvapati //
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
Chāndogyopaniṣad
ChU, 5, 3, 2.1 vettha yad ito 'dhi prajāḥ prayantīti /
ChU, 6, 2, 3.7 tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gautamadharmasūtra
GautDhS, 1, 5, 35.1 asamānagrāmo 'tithiraikarātriko 'dhivṛkṣasūryopasthāyī //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 4, 6, 5.0 mūrdhno 'dhi ma ity ekaikayā //
Gopathabrāhmaṇa
GB, 1, 1, 9, 7.0 śreṣṭho ha vedas tapaso 'dhi jāto brahmajyānāṃ kṣitaye saṃbabhūva //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 4, 3, 4.0 parjanyād adhi vṛṣṭir jāyate //
GB, 2, 1, 10, 7.0 yad amāvāsyāyāś candramā adhi prajāyate tan mithunam //
GB, 2, 1, 22, 13.0 sukham eva tad adhy ātman dhatte //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 11.1 yo me daṇḍaḥ parāpatad vihāyaso 'dhi bhūmyām /
HirGS, 1, 15, 6.2 ā te vācam āsyād ade manasyāṃ hṛdayād adhi /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 3.1 athainam abhimantrayate 'ṅgādaṅgāt sambhavasi hṛdayād adhi jāyase /
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 24, 11.1 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāvacarkṛṣuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 55, 1.1 mad adhy abhū3n mad adhy abhū3d iti /
JUB, 1, 55, 1.1 mad adhy abhū3n mad adhy abhū3d iti /
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 8.1 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 17, 7.0 ato 'dhi prajāḥ prajāyante //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 156, 5.0 sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 6.0 sa ātmana evādhi tṛtīyasavanaṃ niramimīta //
JB, 1, 166, 7.0 nāmāni yahvo adhi yeṣu vardhata iti //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 12.0 chandassv adhi saṃyattā āsan //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 328, 9.0 tasyā ime stobhā yad asyāṃ pṛthivyām adhi //
JB, 1, 331, 4.0 sa etasyai devayonyai jāyate devān adhi //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
Jaiminīyaśrautasūtra
JaimŚS, 18, 2.0 bhakṣiteṣu nārāśaṃseṣu pūrvayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre pṛṣṭhāhutī juhoti //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 4, 7, 8.0 ut sūrya iti śamībimbaśīrṇaparṇyāvadhi //
KauśS, 4, 10, 10.0 paścād agner abhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīr ādhāpayati //
KauśS, 4, 10, 10.0 paścād agner abhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīr ādhāpayati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 5, 3, 30.0 adhi sīrebhyo daśa dakṣiṇā //
KauśS, 5, 6, 1.0 bhadrād adhīti pravatsyann upadadhīta //
KauśS, 8, 9, 26.3 yad atiṣṭho divas pṛṣṭhe vyomann adhy odana /
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 13, 41, 6.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 14.0 prādeśamātraṃ hīma ātmano 'dhi prāṇāḥ //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 9, 3, 17.0 adhi dvayor adadhā ukthyaṃ vaco viśvā rūpāṇi pratimuñcate kavir iti //
KauṣB, 11, 6, 20.0 adhīva vai paśūn puruṣas tiṣṭhati //
Kaṭhopaniṣad
KaṭhUp, 6, 7.2 sattvād adhi mahānātmā mahato 'vyaktam uttamam //
Khādiragṛhyasūtra
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 21, 4, 22.0 adhyadhi gacchanty aśmanvatīr iti //
KātyŚS, 21, 4, 22.0 adhyadhi gacchanty aśmanvatīr iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 46.7 nanāndari samrājñī bhava samrājñī adhi devṛṣu /
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
Kāṭhakasaṃhitā
KS, 6, 2, 41.0 oṣadhibhyo 'dhi paśavaḥ //
KS, 6, 2, 42.0 paśubhyo adhi prajāḥ //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 8, 48.0 prāṇād adhi paśavaḥ prajāyante //
KS, 8, 10, 28.0 asyām adhi paśavaḥ prajāyante //
KS, 8, 10, 49.0 yuvayor no 'dhi yajño 'bhinamatv iti //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 15, 22.0 adbhya evainam oṣadhībhyo 'dhyavarunddhe //
KS, 9, 1, 5.0 saṃvatsarād evainam adhy avarunddhe //
KS, 9, 1, 17.0 saṃvatsarād evainam adhyavarunddhe //
KS, 9, 1, 36.0 vīryād evādhi vaṣaṭkaroti //
KS, 9, 3, 15.0 pañcathād vā adhy ṛtoṣ ṣaṣṭha ṛtur babhūva //
KS, 9, 3, 18.0 saṃvatsarād evainam adhy avarunddhe //
KS, 10, 5, 23.0 vratapater evādhi vratam ālabhate //
KS, 10, 7, 7.0 tena vai te tā visṛṣṭīr ayāvayantātmano 'dhi //
KS, 10, 7, 10.0 tenaiva tāṃ visṛṣṭiṃ yāvayata ātmano 'dhi //
KS, 10, 9, 50.0 tayā mṛdho 'pahata ātmano 'dhi //
KS, 11, 8, 16.0 tābhya evainam adhi samīrayati //
KS, 11, 8, 42.0 yathādevatam evainaṃ digbhyo 'dhi samīrayati //
KS, 11, 8, 66.0 tejasa evādhy āyur ātman dhatte //
KS, 11, 8, 82.0 tān asminn adhi viyātayati //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 8, 26.0 yac candramā amāvasyāyā adhi prajāyate tan mithunam //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 13, 2, 49.0 tābhya evainam adhi niṣkrīya //
KS, 13, 3, 47.0 tasyā evainam adhi niṣkrīṇāti //
KS, 13, 3, 69.0 tasmād evainā adhi niṣkrīṇāti //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 75.0 saṃvatsarātsaṃvatsarād evainā adhi niṣkrīṇāti //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 14, 8, 27.0 tasminn adhi pratitiṣṭhati //
KS, 14, 10, 4.0 asyām evādhyabhiṣicyate //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 10, 45.0 parasyā adhi saṃvata ity audumbarīm //
KS, 20, 4, 39.0 prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
MS, 1, 2, 15, 8.1 aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
MS, 1, 3, 3, 5.2 adhi dhātre vocaḥ /
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 37, 3.4 tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 1, 4, 3, 7.1 ye devā yajñahano divy adhy āsate /
MS, 1, 4, 3, 8.1 ye devā yajñamuṣo divy adhy āsate /
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 9, 3.0 jano hīyam asmad adhi //
MS, 1, 6, 1, 9.1 ito jajñe prathamaṃ svād yoner adhi jātavedāḥ /
MS, 1, 6, 2, 9.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 3, 33.0 tad varāho bhūtvāsurebhyo 'dhi devān āgacchat //
MS, 1, 6, 7, 25.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 3, 6.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 31.0 vīryād evādhi vaṣaṭkaroti //
MS, 1, 7, 4, 29.0 pañcamād vā adhy ṛtoḥ ṣaṣṭha ṛtur abhavat //
MS, 1, 7, 4, 31.0 yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 1, 8, 8, 11.1 svebhya evainaṃ yonibhyo 'dhi prajanayati /
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 9, 7, 16.0 caturhotṛbhyo 'dhi yajño nirmitaḥ //
MS, 1, 10, 1, 42.0 pratipuruṣaṃ puroḍāśā ekaś cādhi //
MS, 1, 10, 8, 33.0 tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayati //
MS, 1, 10, 10, 11.0 sa etat paya ātmano 'dhi niramimīta //
MS, 1, 10, 11, 12.0 ekam adhi bhavati //
MS, 1, 11, 6, 36.0 saṃvatsarād vā adhy utsannayajño 'varudhyate //
MS, 1, 11, 6, 37.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 26.0 tam ito 'dhy amuṃ lokam aharan //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 2, 1, 10, 20.0 tasmād evādhivratam ālabhate //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 2, 3, 37.0 brahmaṇi vā etad viśam adhi vināśayati //
MS, 2, 2, 5, 26.0 śakno vā ete 'dhyutthitāḥ //
MS, 2, 2, 11, 5.0 parāvata evainam adhy āptvāvagamayati //
MS, 2, 3, 3, 13.0 eko 'dhi bhavati //
MS, 2, 3, 5, 19.0 asyām adhi prajāḥ prajāyante //
MS, 2, 3, 5, 20.0 asyām evainam adhi prajanayati //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 55.0 hiraṇyād adhi ghṛtaṃ niṣpāyayanti //
MS, 2, 3, 5, 58.0 amṛtād evainam adhy āyur niṣpāyayanti //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 4, 4.0 seyam asyā adhy ūrdhvā vāg avadat //
MS, 2, 4, 4, 17.0 atha yāny etāni catvāry akṣarāṇy ṛcy adhi //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 5, 4, 27.0 etasyā vā adhīndro 'jāyata //
MS, 2, 7, 1, 1.2 agniṃ jyotir nicāyya pṛthivyā adhy ābharat //
MS, 2, 7, 1, 5.14 agniṃ jyotir nicāyya pṛthivyā adhy ābharat /
MS, 2, 7, 2, 1.3 pṛthivyām adhi yonir it //
MS, 2, 7, 2, 13.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 7, 7, 5.1 parasyā adhi saṃvato 'varaṃ abhyātara /
MS, 2, 7, 12, 2.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
MS, 2, 7, 15, 3.1 adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
MS, 2, 7, 15, 11.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
MS, 2, 7, 16, 10.2 syūtā devebhir amṛtenāgād ukhā svasāram adhi vedim asthāt /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 9, 9, 8.1 asaṃkhyātā sahasrāṇi ye rudrā adhi bhūmyām /
MS, 2, 9, 9, 9.1 ye asmin mahaty arṇave antarikṣe bhavā adhi /
MS, 2, 10, 1, 1.1 aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
MS, 2, 10, 5, 1.3 rāyaspoṣe yajñapatim ābhajantī rāyaspoṣe adhi yajño asthāt //
MS, 2, 10, 5, 2.1 samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ /
MS, 2, 10, 6, 5.9 asmint sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdata //
MS, 2, 12, 3, 1.13 tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 12, 4, 2.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 2, 13, 7, 1.3 tvām agne puṣkarād adhi /
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 3, 6, 9, 36.0 tasmād evādhi vratam ālabhate //
MS, 3, 6, 9, 39.0 nāgner adhi parāṅ paryāvarteta //
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
MS, 3, 16, 4, 8.1 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 14, 5.1 rathād adhy opāsanāt /
MānGS, 1, 17, 5.3 iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 17, 5.3 iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 18, 6.1 aṅgād aṅgāt sambhavasi hṛdayādadhi jāyase /
MānGS, 2, 1, 10.4 iti sīsam upadhāne nyasyādhyadhi //
MānGS, 2, 1, 10.4 iti sīsam upadhāne nyasyādhyadhi //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 17, 4.1 svakṛta iriṇe padaṃ nyasyādhyadhi //
MānGS, 2, 17, 4.1 svakṛta iriṇe padaṃ nyasyādhyadhi //
Nirukta
N, 1, 3, 15.0 adhītyupari bhāvam aiśvaryaṃ vā //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 11, 9.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 2, 16.1 athāsya dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 14, 5.1 na vai śvetasyādhyācāre 'hir dadarśa kaṃcana /
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 3, 5.13 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr adhi lokam ekaṃ svāhā /
PārGS, 3, 6, 2.2 cakṣurbhyāṃ śrotrābhyāṃ godānācchubukād adhi /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 6.5 yasminn idam adhi tiṣṭhatīti /
TB, 1, 1, 10, 4.1 tām ātmano 'dhi nirmimīte /
TB, 1, 2, 1, 6.1 parṇam apatat tṛtīyasyai divo 'dhi /
TB, 1, 2, 1, 16.1 agnim aśvatthād adhi havyavāham /
TB, 1, 2, 1, 22.5 vātāt paśubhyo adhy oṣadhībhyaḥ /
TB, 1, 2, 6, 2.2 yad vā etasmin saṃvatsare 'dhi prājāyata /
TB, 2, 2, 6, 4.13 adhivṛkṣasūrye vācaṃ visṛjati /
TB, 2, 2, 9, 10.1 asato 'dhi mano 'sṛjyata /
TB, 2, 3, 2, 3.4 manaso 'dhi gāyatrīm asṛjata /
TB, 2, 3, 2, 3.7 gāyatriyā adhi chandāṃsy asṛjata /
TB, 2, 3, 2, 3.8 chandobhyo 'dhi sāma /
TB, 2, 3, 2, 4.1 sāmno 'dhi yajūṃṣy asṛjata /
TB, 2, 3, 2, 4.2 yajurbhyo 'dhi viṣṇum /
TB, 2, 3, 2, 4.5 viṣṇor adhy oṣadhīr asṛjata /
TB, 2, 3, 2, 4.6 oṣadhībhyo 'dhi somam /
TB, 2, 3, 2, 4.9 somād adhi paśūn asṛjata /
TB, 2, 3, 2, 4.10 paśubhyo 'dhīndram //
TB, 2, 3, 5, 5.3 caturhotṛbhyo 'dhi yajño nirmitaḥ /
TB, 3, 6, 1, 1.6 varṣman pṛthivyā adhi /
Taittirīyasaṃhitā
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 1, 8, 1.12 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke /
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 1, 5, 5, 23.1 varṣiṣṭhe adhi nāke /
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 6, 9, 26.0 adhi ca vapate //
TS, 1, 8, 3, 7.6 yad ekasyādhi dharmaṇi tasyāvayajanam asi svāhā /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 4, 8.2 itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ /
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 3, 4, 3, 1.7 tenaivainām agner adhi nirakrīṇāt /
TS, 3, 4, 3, 1.9 agner evainām adhi niṣkrīyālabhate /
TS, 3, 4, 3, 2.5 yat prajāpatir agner adhi nirakrīṇāt tasmāt prājāpatyā /
TS, 5, 1, 4, 35.1 tvām agne puṣkarād adhīti āha //
TS, 5, 1, 5, 38.1 pra mātṛbhyo adhi kanikradad gā iti āha //
TS, 5, 5, 1, 49.0 atho asyām evādhi yajñaṃ tanute //
TS, 6, 1, 10, 43.0 tebhyo 'dhi somam āharan //
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 6, 3, 1, 2.8 tebhyo 'dhi somam āharan /
TS, 6, 3, 9, 1.3 sā prāṇebhyo 'dhi pṛthivīṃ śuk praviśati /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
TS, 6, 5, 10, 16.0 ātmana evādhi yajñaṃ niṣkaroti //
Taittirīyopaniṣad
TU, 1, 4, 1.2 chandobhyo 'dhyamṛtāt saṃbabhūva /
TU, 3, 2, 1.2 annādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 3, 1.2 prāṇādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 5, 1.2 vijñānādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 6, 1.2 ānandād adhyeva khalvimāni bhūtāni jāyante /
Taittirīyāraṇyaka
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
Vaitānasūtra
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
VaitS, 5, 2, 8.1 tvām agne puṣkarād adhīti gāyatrīḥ /
VaitS, 5, 3, 12.1 āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
Vasiṣṭhadharmasūtra
VasDhS, 12, 43.1 adhivṛkṣasūryam adhvānaṃ na pratipadyeta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 22.8 devas tvā savitā śrapayatu varṣiṣṭhe 'dhi nāke //
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 10, 22.2 tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān //
VSM, 11, 1.2 agner jyotir nicāyya pṛthivyā adhy ābharat //
VSM, 11, 11.2 agner jyotir nicāyya pṛthivyā adhy ābhara /
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 22.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam //
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
VSM, 11, 43.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
VSM, 11, 71.1 parasyā adhi saṃvato 'varāṃ abhyātara /
VSM, 12, 63.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
VSM, 13, 13.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
VSM, 15, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 31.1 ghṛtavantaṃ kulāyinam iti stṛṇāti saṃtataṃ gārhapatyād adhy āhavanīyāt //
VārŚS, 1, 2, 3, 5.1 ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 20.1 tasmād adhi nirvapati //
VārŚS, 1, 4, 1, 18.3 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayanyo mayobhūḥ /
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 5, 8.8 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acakṛṣuḥ /
VārŚS, 1, 6, 2, 5.1 yasmād adhi praṇayati tasmin gārhapatyakarmāṇi kurvītāgnihotraṃ ca juhuyād auttaravedike //
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
VārŚS, 1, 7, 2, 43.2 yad gharmaḥ paryāvartayad antān pṛthivyā adhi /
VārŚS, 1, 7, 4, 20.1 caturgṛhītāny ājyāny adhy adhi gārhapatyaṃ gṛhṇāti //
VārŚS, 1, 7, 4, 20.1 caturgṛhītāny ājyāny adhy adhi gārhapatyaṃ gṛhṇāti //
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
VārŚS, 2, 1, 2, 23.1 prajāte parasyā adhi saṃvata ity audumbarīm //
VārŚS, 2, 1, 5, 4.1 pucchād adhi śiraḥ śirastaḥ pucchaṃ pucchataḥ śiras tisraḥ sītāḥ sampādayati //
VārŚS, 2, 2, 4, 16.1 prakṣālitaśirasaṃ ratham adhy agniṃ dhārayanti //
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
VārŚS, 3, 2, 5, 15.2 āyuḥ pṛthivyā adhi /
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 3, 4, 4.1 pātrīsthāne sūnāyā adhi catuṣpadyā nirvapati //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 2, 1, 1.0 pāṇigrahaṇād adhi gṛhamedhinor vratam //
Āpastambagṛhyasūtra
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 16, 3.1 janmano 'dhi tṛtīye varṣe caulaṃ punarvasvoḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 3.2 asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti //
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 7, 21, 6.6 nir mā muñcāmi śapathān nir mā varuṇād adhi /
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 9, 11.1 parasyā adhi saṃvata iti vaikaṅkatīṃ samidham ādadhāti //
ĀpŚS, 16, 19, 4.1 pucchācchiro 'dhi kṛṣati //
ĀpŚS, 16, 26, 6.1 syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 29, 1.9 yo yajñaḥ sahasradhāro dyāvāpṛthivyor adhi nirmitaḥ /
ĀpŚS, 16, 29, 1.10 tenaitu yajamānaḥ svastyā divo 'dhi pṛṣṭham asthād iti pañca hiraṇyeṣṭakāḥ pratidiśam /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 9.1 pravāsād etya putrasya śiraḥ parigṛhya japaty aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
ĀśvGS, 2, 9, 3.1 sarvāsu catasṛṣu śilāsu maṇikaṃ pratiṣṭhāpayet pṛthivyā adhi saṃbhaveti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 12, 2.15 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
ĀśvŚS, 9, 11, 18.0 uta no 'dhiyogo agnā iti vānurūpasyottamā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 4, 17.2 tajjuhvāmānayati triḥ sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yat tṛtīyaṃ gṛhṇāti tat sruvam abhipūrayati //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 4.2 tadimāneva lokānmithunīkṛtya teṣvenamadhi dīkṣayati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 4, 5, 8, 12.1 tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 14.1 tad āhur na sahasre 'dhi kiṃ cana dadyāt /
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 8, 2, 2.3 tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti /
ŚBM, 6, 8, 2, 6.2 tad yad atrāgneyaṃ tad etad adbhyo 'dhi janayati /
ŚBM, 10, 1, 3, 3.4 taṃ devā asyā adhi samabharan /
ŚBM, 10, 3, 3, 6.3 yadā prabudhyate prāṇād evādhi punar jāyante /
ŚBM, 10, 3, 3, 8.6 vāyor evādhi punar jāyante /
ŚBM, 10, 4, 3, 8.2 adhi ṣaṭtriṃśatam atha lokampṛṇā daśa ca sahasrāṇy aṣṭau ca śatāny upadhatta /
ŚBM, 10, 5, 4, 5.4 tāni sapta ca śatāni viṃśatiś cādhi ṣaṭtriṃśat /
ŚBM, 10, 5, 4, 5.6 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 7.3 tricāni teṣāṃ sapta ca śatāni viṃśatiś cākṣarāṇy adhi ṣaṭtriṃśat /
ŚBM, 10, 5, 4, 7.5 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Ṛgveda
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo vā rocanād adhi /
ṚV, 1, 6, 10.1 ito vā sātim īmahe divo vā pārthivād adhi /
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 19, 6.1 ye nākasyādhi rocane divi devāsa āsate /
ṚV, 1, 21, 6.1 tena satyena jāgṛtam adhi pracetune pade /
ṚV, 1, 25, 18.1 darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami /
ṚV, 1, 28, 9.2 ni dhehi gor adhi tvaci //
ṚV, 1, 29, 6.1 patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 33, 4.2 dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ //
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 36, 11.1 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi /
ṚV, 1, 39, 4.1 nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ /
ṚV, 1, 42, 3.2 dūram adhi sruter aja //
ṚV, 1, 43, 7.1 asme soma śriyam adhi ni dhehi śatasya nṛṇām /
ṚV, 1, 46, 3.1 vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi /
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 48, 7.1 eṣāyukta parāvataḥ sūryasyodayanād adhi /
ṚV, 1, 49, 1.1 uṣo bhadrebhir ā gahi divaś cid rocanād adhi /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 51, 11.1 mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati /
ṚV, 1, 54, 11.1 sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 82, 4.1 sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam /
ṚV, 1, 83, 3.1 adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ /
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 85, 2.1 ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ /
ṚV, 1, 85, 2.2 arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ //
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 92, 4.1 adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham /
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 123, 4.1 gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā /
ṚV, 1, 125, 5.1 nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati /
ṚV, 1, 126, 1.1 amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya /
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 139, 2.2 yuvor itthādhi sadmasv apaśyāma hiraṇyayam /
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 139, 4.2 adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye /
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 144, 5.2 dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita //
ṚV, 1, 146, 3.2 anapavṛjyāṁ adhvano mimāne viśvān ketāṁ adhi maho dadhāne //
ṚV, 1, 155, 3.2 dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ //
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 22.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 29.1 ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā /
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 1, 164, 42.1 tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ /
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 188, 6.1 surukme hi supeśasādhi śriyā virājataḥ /
ṚV, 2, 2, 10.2 asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram //
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 8, 5.2 viśvā adhi śriyo dadhe //
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 29, 5.2 āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa //
ṚV, 2, 30, 3.1 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra /
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 3, 3, 3.2 apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake //
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 8, 3.1 uc chrayasva vanaspate varṣman pṛthivyā adhi /
ṚV, 3, 8, 7.1 ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ /
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 53, 16.1 sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu /
ṚV, 3, 54, 9.1 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ /
ṚV, 4, 4, 5.1 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne /
ṚV, 4, 5, 7.2 sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru //
ṚV, 4, 5, 9.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda //
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 4, 28, 2.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi //
ṚV, 4, 30, 12.1 uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami /
ṚV, 4, 30, 14.1 uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi /
ṚV, 4, 30, 15.2 adhi pañca pradhīṃr iva //
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 38, 7.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan //
ṚV, 4, 45, 1.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate //
ṚV, 4, 58, 11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi /
ṚV, 5, 3, 7.1 yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta /
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 5, 52, 17.2 yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje //
ṚV, 5, 55, 9.2 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 56, 1.2 viśo adya marutām ava hvaye divaś cid rocanād adhi //
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 61, 12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā /
ṚV, 5, 62, 5.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeᄆāsv antaḥ //
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 5, 78, 9.1 daśa māsāñchaśayānaḥ kumāro adhi mātari /
ṚV, 5, 78, 9.2 niraitu jīvo akṣato jīvo jīvantyā adhi //
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 20, 9.2 tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam //
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 35, 2.2 tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 45, 31.1 adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 59, 8.2 apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi //
ṚV, 6, 63, 5.1 adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim /
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 6, 75, 12.2 somo adhi bravītu no 'ditiḥ śarma yacchatu //
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 68, 6.2 adhi yad varpa itaūti dhatthaḥ //
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 76, 5.1 samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te /
ṚV, 7, 83, 2.2 yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam //
ṚV, 7, 88, 3.2 adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam //
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 8, 1, 18.1 adha jmo adha vā divo bṛhato rocanād adhi /
ṚV, 8, 2, 8.2 samāne adhi bhārman //
ṚV, 8, 4, 13.2 adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram //
ṚV, 8, 7, 7.2 vāśrā adhi ṣṇunā divaḥ //
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 8, 7.1 divaś cid rocanād adhy ā no gantaṃ svarvidā /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 3.2 yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam //
ṚV, 8, 10, 4.1 yayor adhi pra yajñā asūre santi sūrayaḥ /
ṚV, 8, 12, 17.1 yad vā śakra parāvati samudre adhi mandase /
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 19, 37.1 uta me prayiyor vayiyoḥ suvāstvā adhi tugvani /
ṚV, 8, 20, 11.1 samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu /
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 23, 26.2 agne ni ṣatsi namasādhi barhiṣi //
ṚV, 8, 24, 7.2 ugra praṇetar adhi ṣū vaso gahi //
ṚV, 8, 25, 5.2 sṛpradānū iṣo vāstv adhi kṣitaḥ //
ṚV, 8, 25, 7.1 adhi yā bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 28, 5.2 sapto adhi śriyo dhire //
ṚV, 8, 30, 3.1 te nas trādhvaṃ te 'vata ta u no adhi vocata /
ṚV, 8, 30, 3.2 mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 34, 13.1 ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ /
ṚV, 8, 41, 4.1 yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ /
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 45, 32.1 dabhraṃ ciddhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami /
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 64, 11.1 ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ /
ṚV, 8, 65, 11.1 sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu /
ṚV, 8, 67, 6.2 tenā no adhi vocata //
ṚV, 8, 68, 19.2 avadyam adhi dīdharat //
ṚV, 8, 69, 5.1 ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi /
ṚV, 8, 69, 15.1 arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham /
ṚV, 8, 72, 2.1 ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi /
ṚV, 8, 72, 7.2 tīrthe sindhor adhi svare //
ṚV, 8, 75, 15.1 parasyā adhi saṃvato 'varāṁ abhy ā tara /
ṚV, 8, 83, 7.1 adhi na indraiṣāṃ viṣṇo sajātyānām /
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 92, 20.1 yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 9, 8, 8.1 vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi /
ṚV, 9, 12, 3.2 somo gaurī adhi śritaḥ //
ṚV, 9, 12, 6.1 pra vācam indur iṣyati samudrasyādhi viṣṭapi /
ṚV, 9, 14, 1.1 pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ /
ṚV, 9, 19, 3.1 vṛṣā punāna āyuṣu stanayann adhi barhiṣi /
ṚV, 9, 19, 4.1 avāvaśanta dhītayo vṛṣabhasyādhi retasi /
ṚV, 9, 25, 3.1 saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ /
ṚV, 9, 26, 1.1 tam amṛkṣanta vājinam upasthe aditer adhi /
ṚV, 9, 26, 3.1 taṃ vedhām medhayāhyan pavamānam adhi dyavi /
ṚV, 9, 26, 5.1 taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
ṚV, 9, 27, 1.1 eṣa kavir abhiṣṭutaḥ pavitre adhi tośate /
ṚV, 9, 27, 5.1 eṣa sūryeṇa hāsate pavamāno adhi dyavi /
ṚV, 9, 28, 3.1 eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ /
ṚV, 9, 31, 2.1 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ /
ṚV, 9, 31, 5.2 varṣiṣṭhe adhi sānavi //
ṚV, 9, 37, 4.1 sa tritasyādhi sānavi pavamāno arocayat /
ṚV, 9, 57, 4.1 sa no viśvā divo vasūto pṛthivyā adhi /
ṚV, 9, 63, 8.1 ayukta sūra etaśam pavamāno manāv adhi /
ṚV, 9, 63, 27.2 pṛthivyā adhi sānavi //
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
ṚV, 9, 65, 25.2 hinvāno gor adhi tvaci //
ṚV, 9, 66, 9.1 mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi /
ṚV, 9, 66, 29.1 eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ /
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 73, 6.1 pratnān mānād adhy ā ye samasvarañchlokayantrāso rabhasasya mantavaḥ /
ṚV, 9, 75, 1.1 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate /
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 75, 2.2 dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ //
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 83, 2.2 avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā //
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 85, 12.1 ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya /
ṚV, 9, 86, 3.2 vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase //
ṚV, 9, 86, 6.2 yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati //
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 86, 27.2 kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ //
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 91, 2.1 vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ /
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 9, 97, 40.2 vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ //
ṚV, 9, 97, 53.1 uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe /
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 101, 16.1 avyo vārebhiḥ pavate somo gavye adhi tvaci /
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 9, 107, 8.1 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām /
ṚV, 9, 107, 14.2 samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ //
ṚV, 10, 1, 2.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
ṚV, 10, 10, 1.2 pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
ṚV, 10, 13, 3.2 akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi //
ṚV, 10, 15, 5.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
ṚV, 10, 27, 6.2 ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 33, 7.1 adhi putropamaśravo napān mitrātither ihi /
ṚV, 10, 41, 2.1 prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi /
ṚV, 10, 49, 9.1 ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi /
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 63, 11.1 viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ /
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 65, 11.2 sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami //
ṚV, 10, 71, 2.2 atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci //
ṚV, 10, 73, 5.1 mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 75, 8.2 ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham //
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 79, 2.2 atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu //
ṚV, 10, 82, 6.2 ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ //
ṚV, 10, 85, 1.2 ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ //
ṚV, 10, 85, 46.2 nanāndari samrājñī bhava samrājñī adhi devṛṣu //
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 90, 5.1 tasmād virāḍ ajāyata virājo adhi pūruṣaḥ /
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
ṚV, 10, 94, 3.1 ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi /
ṚV, 10, 94, 9.1 te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi /
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 98, 6.1 asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan /
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /
ṚV, 10, 105, 5.1 adhi yas tasthau keśavantā vyacasvantā na puṣṭyai /
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
ṚV, 10, 127, 1.2 viśvā adhi śriyo 'dhita //
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 130, 2.1 pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 6.2 ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 135, 3.2 ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi //
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
ṚV, 10, 153, 2.1 tvam indra balād adhi sahaso jāta ojasaḥ /
ṚV, 10, 163, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
ṚV, 10, 163, 3.1 āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi /
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 3.2 tasmai somo adhi bravat tasmā u brahmaṇas patiḥ //
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
ṚV, 10, 190, 2.1 samudrād arṇavād adhi saṃvatsaro ajāyata /
Ṛgvedakhilāni
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 8, 3.2 śataṃ dāsāṁ adhi srajaḥ //
ṚVKh, 3, 15, 13.2 saṃgatheṣu pade cāru namo vaiśvānarāya adhi //
ṚVKh, 3, 16, 1.1 uttudainaṃ gṛhapate jñātebhyaḥ śayanād adhi /
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 14.2 retaso hy adhi saj jāyate //
ṢB, 2, 2, 15.2 retaso hy adhi saṃbhavaḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Carakasaṃhitā
Ca, Sū., 28, 16.1 adhyasthidantau dantāsthibhedaśūlaṃ vivarṇatā /
Mahābhārata
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam //
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 26, 6.2 adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam //
MBh, 5, 54, 46.1 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata /
MBh, 8, 36, 11.1 niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām /
MBh, 8, 52, 28.2 adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe //
MBh, 12, 47, 40.1 ajasya nābhāvadhyekaṃ yasmin viśvaṃ pratiṣṭhitam /
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 12, 225, 11.2 manasyuparate 'dhyātmā candramasyavatiṣṭhate //
MBh, 12, 306, 34.2 udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā //
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 13, 66, 17.2 śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ //
MBh, 14, 10, 19.3 āyād yajñam adhi rājñaḥ pipāsur āvikṣitasyāprameyasya somam //
Śira'upaniṣad
ŚiraUpan, 1, 40.8 mastiṣkād ūrdhvaṃ prerayaty avamāno 'dhiśīrṣataḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 8.1 ṛco 'kṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 23, 1.4 utsvedādhipurovātabāṣpanigraharodanaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 486.1 athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 10, 46.1 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham /
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ /
Kir, 16, 14.1 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām /
Kir, 18, 6.1 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 19, 37.2 ajasya nābhāvadhyekamīśvareṇa samarpitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
Suśrutasaṃhitā
Su, Utt., 50, 5.1 viṣamāśanādhyanaśanaistathā samaśanairapi /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
Viṣṇupurāṇa
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 21, 19.1 ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā /
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 6, 30.2 adhi puṇyajanastrīṇāṃ muhur unmathayan manaḥ //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 21, 43.1 teṣāmahaṃ pādasarojareṇumāryā vaheyādhikirīṭamāyuḥ /
BhāgPur, 4, 22, 4.2 vidhivatpūjayāṃcakre gṛhītādhyarhaṇāsanān //
BhāgPur, 4, 22, 32.2 yadadhyanyasya preyastvamātmanaḥ svavyatikramāt //
BhāgPur, 4, 24, 51.1 śyāmaśroṇyadhirociṣṇu dukūlasvarṇamekhalam /
Bhāratamañjarī
BhāMañj, 1, 1160.1 upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ /
BhāMañj, 6, 109.2 anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ //
BhāMañj, 6, 110.2 adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ //
Garuḍapurāṇa
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 99, 31.1 yajet tadadhi karkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ /
Gītagovinda
GītGov, 10, 16.1 iti caṭulacāṭupaṭucāru muravairiṇaḥ rādhikām adhi vacanajātam /
Rasahṛdayatantra
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
Skandapurāṇa
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
Tantrāloka
TĀ, 7, 9.2 adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake //
Āryāsaptaśatī
Āsapt, 2, 187.2 ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 16.2, 1.1 adhyasthidantaśabdena adhyasthyadhidantayorgrahaṇam /
Mugdhāvabodhinī
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 8.0 adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat //
Rasasaṃketakalikā
RSK, 4, 52.1 kṣipedadhi viloḍyātha grāhayettakramuttamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /
ŚāṅkhŚS, 5, 9, 12.0 pari tvā girvaṇo 'dhi dvayoḥ //
ŚāṅkhŚS, 5, 13, 6.0 adhi dvayor iti chadiṣyādhīyamāne //
ŚāṅkhŚS, 16, 11, 12.0 adhi bṛbuḥ prastoka iti catasraḥ //