Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṃśatikāvṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanurveda

Mahābhārata
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 47, 89.2 idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ //
MBh, 5, 54, 12.1 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ /
MBh, 5, 54, 53.3 abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ //
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 70, 52.1 jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ /
MBh, 5, 70, 54.1 parājayaśca maraṇānmanye naiva viśiṣyate /
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 104, 7.2 yathā nirbandhataḥ prāpto gālavena parājayaḥ //
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 188, 10.1 pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ /
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 115, 63.2 tava prasādād vijayaḥ krodhāt tava parājayaḥ /
MBh, 7, 9, 71.2 hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ //
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 61, 43.2 saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 90, 4.3 dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ //
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 124, 8.1 na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 171, 29.1 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ /
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
Manusmṛti
ManuS, 7, 199.2 parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet //
Rāmāyaṇa
Rām, Ār, 22, 23.1 na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
Rām, Yu, 18, 20.2 parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ /
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Utt, 76, 12.2 katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ //
Saundarānanda
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
Amarakośa
AKośa, 2, 578.1 apakramo 'payānaṃ ca raṇe bhaṃgaḥ parājayaḥ /
Daśakumāracarita
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
Kātyāyanasmṛti
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
Liṅgapurāṇa
LiPur, 1, 98, 82.2 yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ //
Matsyapurāṇa
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 4.0 āraṇyakarṣimanaḥpradoṣācca vemacitraparājayaḥ //
Viṣṇusmṛti
ViSmṛ, 8, 38.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
Yājñavalkyasmṛti
YāSmṛ, 2, 79.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
Bhāratamañjarī
BhāMañj, 5, 123.2 mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ //
Dhanurveda
DhanV, 1, 193.1 lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ /