Occurrences

Atharvaveda (Śaunaka)
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 4, 17, 7.1 tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam /
Avadānaśataka
AvŚat, 10, 4.14 upaśāntaḥ sukhaṃ śete hitvā jayaparājayam //
Mahābhārata
MBh, 1, 128, 16.2 kṣātreṇa ca balenāsya nāpaśyat sa parājayam //
MBh, 2, 5, 48.1 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam /
MBh, 3, 237, 4.1 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca /
MBh, 3, 257, 7.3 parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān //
MBh, 4, 63, 18.2 parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram //
MBh, 5, 18, 20.3 sarvatra jayam āpnoti na kadācit parājayam //
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 141, 6.1 parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire /
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 6, 46, 3.1 śucā paramayā yuktaścintayānaḥ parājayam /
MBh, 6, 91, 2.2 ghaṭotkacasya vijayam ātmanaśca parājayam //
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 8, 5, 4.2 parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ //
MBh, 8, 5, 25.1 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam /
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 284, 9.1 tato mānena sampanno rakṣann ātmaparājayam /
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
Rāmāyaṇa
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Yu, 48, 67.1 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam /
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 28.2 yathāsau nābhijānāti raṇe kṛṣṇaparājayam //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
Kātyāyanasmṛti
KātySmṛ, 1, 200.2 dvitīye 'hani durbuddher vidyāt tasya parājayam //
Matsyapurāṇa
MPur, 150, 209.1 parājayaṃ mahendrasya sarvalokakṣayāvaham /
Nāradasmṛti
NāSmṛ, 2, 17, 3.2 jayaṃ tasyāparasyāhuḥ kitavasya parājayam //
Nāṭyaśāstra
NāṭŚ, 3, 14.1 nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
Viṣṇupurāṇa
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
Garuḍapurāṇa
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /