Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 6, 8.1 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
ViPur, 1, 9, 71.2 vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ //
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 1, 9, 89.1 tejasā nāgarājānaṃ tathāpyāyitavān hariḥ /
ViPur, 1, 15, 49.2 mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ //
ViPur, 2, 9, 20.2 kurvantyaharahastaiśca devān āpyāyayanti te //
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 2, 11, 25.2 pitṛdevamanuṣyādīn evam āpyāyayatyasau //
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 12, 5.2 āpyāyayatyanudinaṃ bhāskaro vāritaskaraḥ //
ViPur, 2, 12, 15.2 āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu //
ViPur, 3, 11, 91.1 agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ /
ViPur, 3, 15, 33.2 mama tṛptiṃ prayāntvagnihomāpyāyitamūrtayaḥ //
ViPur, 3, 15, 51.2 śrāddhairāpyāyitā dadyuḥ sarvakāmānpitāmahāḥ //
ViPur, 3, 15, 54.2 kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 9, 22.1 purohitāpyāyitatejāś ca śakro divam ākramat //