Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 1, 177, 18.3 āgatāstava hetośca kṛṣṇe jānīhi satvaram /
MBh, 1, 199, 49.21 adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ /
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 1, 215, 11.126 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ /
MBh, 3, 8, 23.2 prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 266, 56.1 iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ /
MBh, 13, 144, 19.2 kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
Manusmṛti
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Rāmāyaṇa
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ār, 52, 19.1 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ /
Rām, Su, 33, 27.2 tayoḥ samīpaṃ mām eva preṣayāmāsa satvaraḥ //
Rām, Yu, 87, 20.2 dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram //
Amarakośa
AKośa, 1, 76.1 satvaraṃ capalaṃ tūrṇam avilambitam āśu ca /
Amaruśataka
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Bodhicaryāvatāra
BoCA, 2, 33.1 kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram /
BoCA, 7, 71.1 tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
BoCA, 7, 71.2 nidrālasyāgame tadvat pratikurvīta satvaram //
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 1, 76.1 prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda //
Liṅgapurāṇa
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 17, 37.1 bhavānūrdhvaṃ prayatnena gantumarhasi satvaram /
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 29, 40.2 uvāca satvaraṃ brahmā munīndāruvanālayān //
LiPur, 2, 3, 91.2 krīḍato bhagavāndṛṣṭvā nirgataśca susatvaram //
Matsyapurāṇa
MPur, 148, 39.1 āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ /
MPur, 150, 66.2 tena daityasahasrāṇi sūdayāmāsa satvaraḥ //
MPur, 154, 112.1 devarṣimatha sasmāra kāryasādhanasatvaram /
MPur, 154, 242.2 stabakaṃ madano ramyaṃ haravakṣasi satvaram //
MPur, 161, 35.1 sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram /
Varāhapurāṇa
VarPur, 27, 9.3 yenāhaṃ tatkaromyāśu ājñā kāryā hi satvaram //
Viṣṇupurāṇa
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 77.1 vindate puruṣo 'muṣmādyadyadicchaty asatvaram /
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
Gītagovinda
GītGov, 5, 25.2 kuru mama vacanam satvararacanam pūraya madhuripukāmam //
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
Hitopadeśa
Hitop, 1, 42.1 etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati /
Hitop, 1, 73.13 satvaraṃ trāyasva mām /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 84.8 tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ /
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 1, 200.2 tāv ūcatuḥ satvaraṃ yathākāryam upadiśa /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 200.11 chinnabandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 112.3 tvaṃ tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Kathāsaritsāgara
KSS, 2, 2, 55.1 sa copetya praṇamyātha nītvaikānte ca satvaram /
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 4, 56.1 sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram /
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
KSS, 3, 4, 289.2 sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ //
KSS, 4, 1, 83.1 tacca sā na dadarśaiva suratānte ca satvarā /
KSS, 4, 2, 173.1 tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Rasaprakāśasudhākara
RPSudh, 10, 25.2 pakvamūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 26.2 mahāmūṣeti sā proktā satvaradravyaśodhinī //
Rasaratnasamuccaya
RRS, 10, 28.2 golamūṣeti sā proktā satvaradravarodhinī //
Rasendracūḍāmaṇi
RCūM, 5, 123.2 golamūṣeti sā proktā satvaraṃ dravyarodhinī //
Ānandakanda
ĀK, 1, 19, 146.2 kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram //
Śukasaptati
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śyainikaśāstra
Śyainikaśāstra, 6, 7.2 suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 9.2 trailokyabhāraṃ bhagavān ātmany ādhāya satvaram //
Rasakāmadhenu
RKDh, 1, 1, 195.2 golamūṣeti sā proktā satvaraṃ dravarūpiṇī //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 28.2, 3.0 satvaradravarodhinī dravapadārthasrāvanivāriṇī ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
Rasataraṅgiṇī
RTar, 4, 62.2 adhyetṝṇāṃ śiśūnāṃ tu sukhabodhāya satvaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 17.2 mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā //
SkPur (Rkh), Revākhaṇḍa, 33, 40.1 evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram /
SkPur (Rkh), Revākhaṇḍa, 56, 78.2 kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram //
SkPur (Rkh), Revākhaṇḍa, 56, 88.1 tayā ca satvaraṃ gatvā yathāvṛttaṃ niveditam /
SkPur (Rkh), Revākhaṇḍa, 86, 9.2 havyavāha bhavārogo matprasādācca satvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
SkPur (Rkh), Revākhaṇḍa, 131, 21.2 bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram /
SkPur (Rkh), Revākhaṇḍa, 142, 30.2 yayau kanyāṃ gṛhītvā tu rathamāropya satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 38.2 tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram //
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /