Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Mahābhārata
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 199, 49.21 adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ /
MBh, 3, 8, 23.2 prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 13, 144, 19.2 kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ //
Manusmṛti
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Rāmāyaṇa
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Su, 33, 27.2 tayoḥ samīpaṃ mām eva preṣayāmāsa satvaraḥ //
Matsyapurāṇa
MPur, 148, 39.1 āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ /
MPur, 150, 66.2 tena daityasahasrāṇi sūdayāmāsa satvaraḥ //
Viṣṇupurāṇa
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
Hitopadeśa
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Kathāsaritsāgara
KSS, 3, 4, 289.2 sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //