Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 9.2  no hiṃsīḥ sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpade /
ŚāṅkhGS, 1, 7, 9.2 mā no hiṃsīḥ sthaviraṃ kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpade /
ŚāṅkhGS, 1, 15, 14.0  vidan paripanthina iti catuṣpathe //
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 2, 14.0 āgantā riṣaṇyateti yodhān //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 3, 1.3 madhye poṣasya tṛmpatāṃ tvā prāpann aghāyavaḥ /
ŚāṅkhGS, 3, 4, 2.2  no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 7, 2.1 gṛhā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 3.2 asyopasadye riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi visrasa iti nābhim //
ŚāṅkhGS, 3, 11, 14.2  vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā hiṃsīr iti savitāram īkṣante //