Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 2, 13.2 evaṃ me prāṇa bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa riṣa ity āṅkte //
MānGS, 1, 2, 16.1 pratiṣṭhe stho daivate dyāvāpṛthivī mā saṃtāptam ity upānahau //
MānGS, 1, 9, 10.1  tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya gāmanāgāmaditiṃ vadhiṣṭa /
MānGS, 1, 9, 27.4 yaśo bhagaśca riṣad yaśo mā pratimucyatām /
MānGS, 1, 9, 27.4 yaśo bhagaśca mā riṣad yaśo pratimucyatām /
MānGS, 1, 11, 12.3 so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā /
MānGS, 1, 11, 18.2  te vyoma saṃdṛśi /
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
MānGS, 1, 21, 7.2 śunddhi śiro māsyāyuḥ pramoṣīḥ /
MānGS, 1, 21, 8.1  te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 7.2 sā naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale riṣāma /
MānGS, 1, 22, 10.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale riṣāma /
MānGS, 2, 11, 18.2 ariṣṭā asmākaṃ vīrā parāseci matpayaḥ /
MānGS, 2, 15, 6.13 trātāram indraṃ te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.4  no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
MānGS, 2, 16, 3.5  datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
MānGS, 2, 16, 3.5 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur dāṅkṣuḥ sarpāḥ /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān /
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /