Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 12, 3.1 tān hovācehaiva prātar upasamīyateti /
ChU, 3, 11, 2.2 devās tenāhaṃ satyena virādhiṣi brahmaṇeti //
ChU, 3, 15, 2.8  putrarodaṃ rudam //
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ pradhākṣīr iti //
ChU, 4, 10, 2.2  tvā agnayaḥ paripravocan /
ChU, 5, 1, 12.5 motkramīr iti //
ChU, 6, 7, 1.2 pañcadaśāhāni māśīḥ /
ChU, 8, 14, 1.6 śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām //
ChU, 8, 14, 1.6 śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām //