Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato brūhi dīnaṃ vacaḥ //
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā kṛthāḥ //
ŚTr, 2, 56.2  saṃcara manaḥ pāntha tatrāste smarataskaraḥ //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ kṛthāḥ //
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
ŚTr, 3, 68.1 cetaś cintaya ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ kṛthāḥ /