Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 4, 3.2  no ati khya ā gahi //
ṚV, 1, 5, 10.1  no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 1, 11, 2.1 sakhye ta indra vājino bhema śavasas pate /
ṚV, 1, 18, 3.1  naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 1, 23, 9.2  no duḥśaṃsa īśata //
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa na āyuḥ pra moṣīḥ //
ṚV, 1, 25, 2.1  no vadhāya hatnave jihīḍānasya rīradhaḥ /
ṚV, 1, 25, 2.2  hṛṇānasya manyave //
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir naḥ sa ripur īśata //
ṚV, 1, 38, 5.1  vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī martyasya māyinaḥ //
ṚV, 1, 41, 8.1  vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 41, 8.1 mā vo ghnantam śapantam prati voce devayantam /
ṚV, 1, 43, 8.1  naḥ somaparibādho mārātayo juhuranta /
ṚV, 1, 43, 8.1 mā naḥ somaparibādho mārātayo juhuranta /
ṚV, 1, 50, 13.2 dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham //
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 54, 1.1  no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 71, 10.1  no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 84, 20.1  te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 84, 20.1 mā te rādhāṃsi ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 89, 9.2 putrāso yatra pitaro bhavanti no madhyā rīriṣatāyur gantoḥ //
ṚV, 1, 91, 23.2  tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 10.2 ād invasi vanino dhūmaketunāgne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in no magheva niṣṣapī parā dāḥ //
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 1, 104, 7.2  no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 104, 8.1  no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 104, 8.1 mā no vadhīr indra parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā dā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 104, 8.2 āṇḍā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 104, 8.2 āṇḍā mā no maghavañchakra nir bhen naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 1, 105, 3.2  somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 1, 109, 3.1  chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 1, 114, 7.1  no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta na ukṣitam /
ṚV, 1, 114, 7.2  no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 8.1  nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau mā no goṣu no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.2 vīrān no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 120, 8.1  kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 121, 15.1  sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 125, 7.1  pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 125, 7.1 mā pṛṇanto duritam ena āran jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 126, 7.1 upopa me parā mṛśa me dabhrāṇi manyathāḥ /
ṚV, 1, 139, 5.2  vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mām ime patatriṇī vi dugdhām /
ṚV, 1, 158, 4.2  mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 162, 1.1  no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 162, 11.2  tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 15.1  tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 20.1  tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.2  te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ //
ṚV, 1, 170, 2.2 tebhiḥ kalpasva sādhuyā naḥ samaraṇe vadhīḥ //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 178, 1.2  naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 183, 4.1  vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.1 mā vāṃ vṛko vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 189, 4.2  te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 1, 189, 5.1  no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 1, 189, 5.2  datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 1, 189, 5.2 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 1, 189, 5.2 mā datvate daśate mādate no rīṣate sahasāvan parā dāḥ //
ṚV, 2, 7, 2.1  no arātir īśata devasya martyasya ca /
ṚV, 2, 11, 1.1 śrudhī havam indra riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mṛdhas kaḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya durevā uttaraṃ sumnam un naśan //
ṚV, 2, 23, 10.2  no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi //
ṚV, 2, 23, 12.2 bṛhaspate praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 23, 16.1  na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra no dīrghā abhi naśan tamisrāḥ //
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 27, 17.2  rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 5.2  tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 2, 28, 5.2 mā tantuś chedi vayato dhiyam me mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 2, 28, 7.1  no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 28, 7.2  jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 11.2  rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 4.2  vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 5.2 āre pāśā āre aghāni devā mādhi putre vim iva grabhīṣṭa //
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 7.2  rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma sunoteti somam /
ṚV, 2, 32, 2.1  no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ /
ṚV, 2, 32, 2.1 mā no guhyā ripa āyor ahan dabhan na ābhyo rīradho ducchunābhyaḥ /
ṚV, 2, 32, 2.2  no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 4.1  tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha sahūtī /
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 42, 2.1  tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 3.2  na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 16, 5.1  no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 5.1 mā no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 16, 5.2 māgotāyai sahasas putra nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva no ni kaḥ puruṣatrā namas te //
ṚV, 3, 33, 13.2 māduṣkṛtau vyenasāghnyau śūnam āratām //
ṚV, 3, 35, 5.1  te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 41, 8.1 māre asmad vi mumuco haripriyārvāṅ yāhi /
ṚV, 3, 45, 1.2  tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi yugaṃ vi śāri /
ṚV, 3, 53, 19.2 akṣa vīᄆo vīᄆita vīᄆayasva yāmād asmād ava jīhipo naḥ //
ṚV, 3, 53, 20.1 ayam asmān vanaspatir ca hā mā ca rīriṣat /
ṚV, 3, 53, 20.1 ayam asmān vanaspatir mā ca hā ca rīriṣat /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā pūrve agne pitaraḥ padajñāḥ /
ṚV, 4, 3, 13.1  kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā veśasya praminato māpeḥ /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 3, 13.2  bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 5, 2.1  nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 12, 5.2  te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mātaram amuyā pattave kaḥ //
ṚV, 4, 20, 10.1  no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no dabhram bhūry ā bhara /
ṚV, 4, 32, 22.2 mābhyāṃ gā anu śiśrathaḥ //
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 44, 5.2  vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 5, 31, 2.1 ā pra drava harivo vi venaḥ piśaṅgarāte abhi naḥ sacasva /
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 36, 4.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo vi venaḥ //
ṚV, 5, 40, 7.1  mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 41, 16.2  no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ //
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam no mātā pṛthivī durmatau dhāt //
ṚV, 5, 53, 8.2 māva sthāta parāvataḥ //
ṚV, 5, 53, 9.1  vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.2  vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 55, 9.1 mṛᄆata no maruto vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana /
ṚV, 5, 56, 7.2  vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 65, 6.2  maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 70, 4.1  kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 70, 4.2  śeṣasā mā tanasā //
ṚV, 5, 70, 4.2 mā śeṣasā tanasā //
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā vi venatam /
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā vi venatam /
ṚV, 5, 79, 9.1 vy ucchā duhitar divo ciraṃ tanuthā apaḥ /
ṚV, 6, 28, 7.2  va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 35, 5.2  nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva //
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo vi venaḥ /
ṚV, 6, 44, 11.1  jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā te revataḥ sakhye riṣāma /
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 48, 17.1  kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 51, 6.1  no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ /
ṚV, 6, 51, 7.1  va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema tat karma vasavo yac cayadhve /
ṚV, 6, 52, 14.2  vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 59, 7.2  no asmin mahādhane parā varktaṃ gaviṣṭiṣu //
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā na ā dhak /
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca tvat kṣetrāṇy araṇāni ganma //
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 7, 1, 11.1  śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 19.1  no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye no asyai /
ṚV, 7, 1, 19.2  naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame vana ā juhūrthāḥ //
ṚV, 7, 1, 21.2  tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ vīro asman naryo vi dāsīt //
ṚV, 7, 1, 22.1  no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 1, 22.2  te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 4, 4.2 sa no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 7, 4, 6.2  tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya patho vi dukṣaḥ //
ṚV, 7, 9, 5.1 agne yāhi dūtyam riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 7, 18, 23.2 ṛjrāso pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 19, 7.1  te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai /
ṚV, 7, 21, 5.2 sa śardhad aryo viṣuṇasya jantor śiśnadevā api gur ṛtaṃ naḥ //
ṚV, 7, 22, 6.2 māre asman maghavañ jyok kaḥ //
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor te mano viṣvadryag vi cārīt //
ṚV, 7, 31, 5.1  no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 9.1  sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje /
ṚV, 7, 32, 27.1  no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 34, 17.1  no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 36, 7.2  naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ //
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne no devatātā mṛdhas kaḥ //
ṚV, 7, 46, 3.2 sahasraṃ te svapivāta bheṣajā nas tokeṣu tanayeṣu rīriṣaḥ //
ṚV, 7, 46, 4.1  no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 46, 4.1 mā no vadhī rudra parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā te bhūma prasitau hīᄆitasya /
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan na ā gan /
ṚV, 7, 50, 1.2 ajakāvaṃ durdṛśīkaṃ tiro dadhe mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 50, 2.2 agniṣ ṭacchocann apa bādhatām ito mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 50, 3.2 viśve devā nir itas tat suvantu mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 52, 2.2  vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno tat karma vasavo yac cayadhve //
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum vo durmatir iha praṇaṅ naḥ //
ṚV, 7, 56, 21.1  vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma paścād daghma rathyo vibhāge /
ṚV, 7, 57, 4.2  vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 59, 12.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
ṚV, 7, 60, 8.2 tasminn ā tokaṃ tanayaṃ dadhānā karma devaheᄆanaṃ turāsaḥ //
ṚV, 7, 62, 4.2  heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mitrasya priyatamasya nṛṇām //
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante vām anye ni yaman devayantaḥ //
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi no mardhiṣṭam ā gataṃ śivena //
ṚV, 7, 74, 3.2 dugdham payo vṛṣaṇā jenyāvasū no mardhiṣṭam ā gatam //
ṚV, 7, 75, 8.2  no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 6.2  ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima nas tasmād enaso deva rīriṣaḥ //
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 94, 3.1  pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 94, 3.2  no rīradhataṃ nide //
ṚV, 7, 94, 7.2  no duḥśaṃsa īśata //
ṚV, 7, 94, 8.1  kasya no araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 7, 100, 6.2  varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
ṚV, 7, 104, 7.2 indrāsomā duṣkṛte sugam bhūd yo naḥ kadā cid abhidāsati druhā //
ṚV, 7, 104, 23.1  no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā /
ṚV, 7, 104, 24.2 vigrīvāso mūradevā ṛdantu te dṛśan sūryam uccarantam //
ṚV, 8, 1, 1.1  cid anyad vi śaṃsata sakhāyo mā riṣaṇyata /
ṚV, 8, 1, 1.1 mā cid anyad vi śaṃsata sakhāyo riṣaṇyata /
ṚV, 8, 1, 13.1  bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 20.1  tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 2, 15.1  na indra pīyatnave mā śardhate parā dāḥ /
ṚV, 8, 2, 15.1 mā na indra pīyatnave śardhate parā dāḥ /
ṚV, 8, 2, 19.1 o ṣu pra yāhi vājebhir hṛṇīthā abhy asmān /
ṚV, 8, 2, 20.1 mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat /
ṚV, 8, 3, 2.1 bhūyāma te sumatau vājino vayam na star abhimātaye /
ṚV, 8, 4, 7.1  bhema mā śramiṣmograsya sakhye tava /
ṚV, 8, 4, 7.1 mā bhema śramiṣmograsya sakhye tava /
ṚV, 8, 5, 13.2 mo ṣv anyāṁ upāratam //
ṚV, 8, 8, 13.2 kṛtaṃ na ṛtviyāvato no rīradhataṃ nide //
ṚV, 8, 20, 1.1 ā gantā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 20, 1.1 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 21, 15.1  te amājuro yathā mūrāsa indra sakhye tvāvataḥ /
ṚV, 8, 21, 16.1  te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra te gṛhāmahi /
ṚV, 8, 22, 14.2  no martāya ripave vājinīvasū paro rudrāv ati khyatam //
ṚV, 8, 30, 3.2  naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
ṚV, 8, 33, 19.1 adhaḥ paśyasva mopari saṃtarām pādakau hara /
ṚV, 8, 33, 19.2  te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 45, 23.1  tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 23.1 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 31.2  tat kar indra mṛᄆaya //
ṚV, 8, 45, 34.1  na ekasminn āgasi mā dvayor uta triṣu /
ṚV, 8, 45, 34.1 mā na ekasminn āgasi dvayor uta triṣu /
ṚV, 8, 45, 34.2 vadhīr śūra bhūriṣu //
ṚV, 8, 45, 36.1  sakhyuḥ śūnam ā vide mā putrasya prabhūvaso /
ṚV, 8, 45, 36.1 mā sakhyuḥ śūnam ā vide putrasya prabhūvaso /
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo no aryo anukāmam parā dāḥ //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no no nidrā īśata mota jalpiḥ /
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 60, 8.1  no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ /
ṚV, 8, 60, 8.1 mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ /
ṚV, 8, 60, 20.1  no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām /
ṚV, 8, 60, 20.1 mā no rakṣa ā veśīd āghṛṇīvaso yātur yātumāvatām /
ṚV, 8, 65, 10.2  devā maghavā riṣat //
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo bibhītana /
ṚV, 8, 67, 8.1  naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 8, 67, 9.1  no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ /
ṚV, 8, 67, 20.1  no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
ṚV, 8, 71, 7.1 uruṣyā ṇo parā dā aghāyate jātavedaḥ /
ṚV, 8, 73, 15.1  no gavyebhir aśvyaiḥ sahasrebhir ati khyatam /
ṚV, 8, 75, 8.1  no devānāṃ viśaḥ prasnātīr ivosrāḥ /
ṚV, 8, 75, 9.1  naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ /
ṚV, 8, 75, 12.1  no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 8, 79, 8.1  naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan /
ṚV, 8, 79, 8.1 mā naḥ soma saṃ vīvijo vi bībhiṣathā rājan /
ṚV, 8, 79, 8.2  no hārdi tviṣā vadhīḥ //
ṚV, 8, 80, 8.1  sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
ṚV, 8, 81, 6.2 indra no vasor nir bhāk //
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 5.2 ṛtaṃ sāsāha mahi cit pṛtanyato no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 92, 31.1  na indrābhy ādiśaḥ sūro aktuṣv ā yaman /
ṚV, 8, 96, 12.2 upa bhūṣa jaritar ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 97, 2.2 yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi paṇau //
ṚV, 8, 97, 7.1  na indra parā vṛṇag bhavā naḥ sadhamādyaḥ /
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam na indra parā vṛṇak //
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa //
ṚV, 8, 103, 12.1  no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 9, 72, 8.2  no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā no gayam āre asmat parā sicaḥ //
ṚV, 9, 85, 1.2  te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 114, 4.2 arātīvā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 15, 6.2  hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo śarīram /
ṚV, 10, 16, 8.1 imam agne camasam vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 27, 24.1 sā te jīvātur uta tasya viddhi smaitādṛg apa gūhaḥ samarye /
ṚV, 10, 34, 13.1 akṣair dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
ṚV, 10, 34, 14.1 mitraṃ kṛṇudhvaṃ khalu mṛḍatā no no ghoreṇa caratābhi dhṛṣṇu /
ṚV, 10, 36, 2.2  durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 6.2  śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi //
ṚV, 10, 54, 5.2 kāmam in me maghavan vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 57, 1.1  pra gāma patho vayam mā yajñād indra sominaḥ /
ṚV, 10, 57, 1.1 mā pra gāma patho vayam yajñād indra sominaḥ /
ṚV, 10, 57, 1.2 mānta sthur no arātayaḥ //
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā tvā tārīd abhimātir janānām /
ṚV, 10, 85, 32.1  vidan paripanthino ya āsīdanti dampatī /
ṚV, 10, 85, 42.1 ihaiva stam vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 17.1 saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
ṚV, 10, 87, 19.2 anudaha sahamūrān kravyādo te hetyā mukṣata daivyāyāḥ //
ṚV, 10, 95, 15.1 purūravo mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 15.1 purūravo mā mṛthā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 97, 20.1  vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva tvā dabhan yātudhānā durevāḥ //
ṚV, 10, 121, 9.1  no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 128, 4.2 eno ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 128, 5.2  hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 128, 5.2 mā hāsmahi prajayā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 128, 5.2 mā hāsmahi prajayā mā tanūbhir radhāma dviṣate soma rājan //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra no rīriṣo mā parā dāḥ //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo parā dāḥ //
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 160, 1.2 indra tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre vām etau mā paretau riṣāma //
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau paretau riṣāma //