Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.12 hanta bhavanto prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 4, 8.2  gacchata punarapāyān asādhvasukhavedanā yatra //
LalVis, 4, 20.1  khalu parāvakāśaṃ svayaṃ yatadhvaṃ sadā prayatnena /
LalVis, 7, 36.8 tatkasmāt khalvānanda sattvāḥ kausīdyamāpatsyante /
LalVis, 7, 37.1 ānanda āha maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 41.5  ānanda tathāgatāprāmāṇikaṃ akārṣuḥ /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi khalu kumārasya kācidvipratipattiḥ //
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 27.2 tānamātyā evamāhur śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ śabdaṃ kārṣṭeti /
LalVis, 12, 25.2 bhaṇahi kumāru yadi kārya ma hū vilamba hīnaprākṛtajanena bhaveya vāsaḥ //
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni kumāraḥ pratikūlaṃ paśyet /
LalVis, 14, 42.7 ya enaṃ rātriṃdivaṃ rakṣanti sma bodhisattvo 'bhiniṣkramiṣyatīti /
LalVis, 14, 42.8 antaḥpure cājñāṃ dadāti sma sma kadācitsaṃgītiṃ vicchetsyatha /