Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me hiṃsiṣṭeti //
JUB, 1, 50, 1.2 mādvitīyā bhūmeti /
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 59, 13.4 maiva no 'tiprākṣīr iti //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 6.1 yan mety āha candramā vai mā māsaḥ /
JUB, 3, 12, 6.3 tasmān mety āha /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.6 tasmān meti brūyāt //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 13.3 tan me mopahṛthā ity agnim avocat //
JUB, 3, 21, 7.3 tan me mopahṛthā iti vāyum avocat //
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho hiṃsīḥ /
JUB, 4, 1, 8.1 yakṣma rājan māṃ hiṃsīḥ /
JUB, 4, 1, 8.2 rājan yakṣma hiṃsīḥ /