Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva hvār mā te yajñapatir hvārṣīt //
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār te yajñapatir hvārṣīt //
VSM, 1, 9.1 ahrutam asi havirdhānaṃ dṛṃhasva hvār mā yajñapatir hvārṣīt /
VSM, 1, 22.7 agniṣ ṭe tvacaṃ hiṃsīt /
VSM, 1, 23.1  bher mā saṃvikthāḥ /
VSM, 1, 23.1 mā bher saṃvikthāḥ /
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ hiṃsiṣam /
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk /
VSM, 1, 26.5 araro divaṃ paptaḥ /
VSM, 1, 26.6 drapsas te dyāṃ skan /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk //
VSM, 2, 8.2 aṅghriṇā viṣṇo tvāvakramiṣam /
VSM, 3, 21.2 ihaiva sta māpagāta //
VSM, 3, 30.1  naḥ śaṃso araruṣo dhūrtiḥ praṇaṅmartyasya /
VSM, 3, 41.1 gṛhā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 41.1 gṛhā mā bibhīta vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 60.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VSM, 3, 60.4 urvārukam iva bandhanād ito mukṣīya māmutaḥ //
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā hiṃsīḥ /
VSM, 4, 1.5 svadhite mainaṃ hiṃsīḥ //
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā hiṃsīḥ //
VSM, 4, 22.6  vayaṃ rāyaspoṣeṇa viyauṣma /
VSM, 4, 23.2  ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 4, 23.2 mā ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ vo dabhan //
VSM, 4, 34.2  tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 34.2 mā tvā paripariṇo vidan tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan vṛkā aghāyavo vidan /
VSM, 5, 3.2  yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 3.2 mā yajñaṃ hiṃsiṣṭaṃ yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 17.2 prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ jihvaratam /
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur nirvādiṣṭaṃ prajāṃ mā nirvādiṣṭam /
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur mā nirvādiṣṭaṃ prajāṃ nirvādiṣṭam /
VSM, 5, 33.5 ṛtasya dvārau mā saṃtāptam /
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā hiṃsiṣṭa //
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva tvā dabhan /
VSM, 5, 42.4 svadhite mainaṃ hiṃsīḥ //
VSM, 5, 43.1 dyāṃ lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava /
VSM, 5, 43.1 dyāṃ mā lekhīr antarikṣaṃ hiṃsīḥ pṛthivyā saṃbhava /
VSM, 6, 12.1 māhir bhūr mā pṛdākuḥ /
VSM, 6, 12.1 māhir bhūr pṛdākuḥ /
VSM, 6, 15.9 svadhite mainaṃ hiṃsīḥ //
VSM, 6, 22.1 māpo mauṣadhīr hiṃsīḥ /
VSM, 6, 22.1 māpo mauṣadhīr hiṃsīḥ /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me vitṛṣan //
VSM, 6, 35.1  bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 6, 35.1 mā bher saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva tvā dabhan //
VSM, 8, 23.1 māhir bhūr mā pṛdākuḥ /
VSM, 8, 23.1 māhir bhūr pṛdākuḥ /
VSM, 10, 22.1  ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 10, 23.5 pṛthivi mātar mā hiṃsīr mo ahaṃ tvām //
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 45.2  dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ vanaspatīn //
VSM, 11, 46.2 bharann agniṃ purīṣyaṃ pādy āyuṣaḥ purā /
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā bhedi //
VSM, 11, 68.1  su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 68.1 mā su bhitthā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne te prativeśā riṣāma //
VSM, 12, 11.2 viśas tvā sarvā vāñchantu tvad rāṣṭram adhibhraśat //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan hiṃsīs tanvā prajāḥ //
VSM, 12, 60.2  yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 60.2 mā yajñaṃ hiṃsiṣṭaṃ yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 95.1  vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
VSM, 12, 102.1  mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 13, 16.2  tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 16.2 mā tvā samudra udvadhīn suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ hiṃsīḥ //
VSM, 13, 30.1 apāṃ gambhant sīda tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 30.1 apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 41.2 parivṛṅdhi harasā mābhimaṃsthāḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne hiṃsīḥ parame vyoman //
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ hiṃsīr aditiṃ virājam //
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne hiṃsīḥ parame vyoman //
VSM, 13, 47.1 imaṃ hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 48.1 imaṃ hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne hiṃsīḥ parame vyoman /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne hiṃsīḥ parame vyoman /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ hiṃsīḥ /