Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 5, 2, 4, 2.0  cid anyad vi śaṃsatety ekayā na triṃśat //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
Aitareyabrāhmaṇa
AB, 1, 13, 12.0 tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu mā yātayann iti //
AB, 1, 13, 12.0 tasmād āhur mānuvoco pracārīḥ kilbiṣaṃ nu mā yātayann iti //
AB, 1, 13, 12.0 tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu yātayann iti //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā hiṃsīr iti gharmasya bhakṣayati //
AB, 2, 7, 10.0 vaniṣṭhum asya rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 3, 8, 3.0 vaṣaṭkāra mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 11, 15.0  pra gāma patho vayam iti purastāt sūktasya śaṃsati //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 17.0 mānta sthur no arātaya ity arātīyata eva tad apahanti //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 5, 4, 13.0 śrudhī havam indra riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 28, 5.0 sa brūyād vidyuto maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam nirjñāsiṣur iti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 2, 5, 1.2 śataṃ pura āyasīr arakṣann adha śyeno javasā nir adīyam /
Atharvaprāyaścittāni
AVPr, 1, 4, 1.1  na āpo medhāṃ mā brahma pramathiṣṭana /
AVPr, 1, 4, 1.1 mā na āpo medhāṃ brahma pramathiṣṭana /
AVPr, 1, 4, 2.0  no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 4.0  na āpo medhām //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 13.2  tvā dabhyan yātudhānāḥ //
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya naḥ prāpad ducchunā kācid anyā //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 4, 1, 38.0  no mahāntaṃ //
AVPr, 4, 2, 7.1  hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya naḥ kiṃcana rīriṣaḥ /
AVPr, 4, 2, 8.0 taptaṃ cet karma tv antariyāt sarvaprāyaścittaṃ hutvā modvijet //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 6, 1, 20.2 putrāso yatra pitaro bhavanti no madhyā rīriṣatāyur gantoḥ /
AVPr, 6, 2, 14.1 indriyāvān madintamas taṃ vo māva kramiṣam /
AVPr, 6, 5, 7.3  pra gāma patho vayam iti //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 9, 14.5  naḥ piparid aśvineti //
AVPr, 6, 9, 22.1 sarvatra no vidann ity abhayair aparājitair juhuyāt /
Atharvaveda (Paippalāda)
AVP, 1, 6, 4.2 saṃ śrutena rādhiṣīya śrutena vi rādhiṣi //
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 13, 1.2 etaṃ vāṃ dyāvāpṛthivī pari dadāmi sa tṛṣat sa mā kṣudhat //
AVP, 1, 13, 1.2 etaṃ vāṃ dyāvāpṛthivī pari dadāmi sa mā tṛṣat sa kṣudhat //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā ta ā susrod bhiṣajas te akran //
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 20, 1.1  no vidan vivyādhino mo abhivyādhino vidan /
AVP, 1, 20, 1.1 mā no vidan vivyādhino mo abhivyādhino vidan /
AVP, 1, 27, 2.2  jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVP, 1, 27, 2.2 mā jñātāraṃ pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVP, 1, 27, 3.2 māyaṃ grāmo duritam ena ārad anyatra rājñām abhi yātu manyuḥ //
AVP, 1, 45, 4.2 sa no hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 47, 2.1 abhi prehi māpa vikthāḥ pade gṛbhāya māpade /
AVP, 1, 47, 2.1 abhi prehi māpa vikthāḥ pade gṛbhāya māpade /
AVP, 1, 56, 4.2 jayāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 1, 61, 4.1 ihaiva staṃ prāṇāpānau memaṃ hāsiṣṭaṃ mṛtyave /
AVP, 1, 63, 4.2 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ jahi taṃ mṛṇa tasmai mīmṛḍas tasmai durāhā //
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 64, 3.1 māpa sṛpo parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 65, 1.1 ghṛtāhutā pṛthivī na eno asmān prajāṃ vocata kilbiṣāṇi /
AVP, 1, 65, 3.1  te riṣaṃ khanitā yasmai ca tvā khanāmasi /
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ riṣad devy oṣadhe //
AVP, 1, 66, 1.1 dhruvas tiṣṭha bhuvanasya gopa saṃ vikthā vanaspate /
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 1, 78, 1.2 śreṣṭhe no vasavo dhatta dhāmni radhāma dviṣate mo arātaye //
AVP, 1, 78, 1.2 śreṣṭhe no vasavo dhatta dhāmni mā radhāma dviṣate mo arātaye //
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate radhāma //
AVP, 1, 90, 1.2 visalpakasyauṣadhe moc chiṣaḥ piśitaṃ cana //
AVP, 1, 95, 1.1 rudra tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan sahūtyā /
AVP, 1, 95, 3.2 sa no devatrādhi brūhi riṣāmā vayaṃ tava //
AVP, 1, 97, 1.1 asmāñ juṣadhvam asavo 'dya naḥ purā jaraso 'savo hāsiṣṭa /
AVP, 1, 103, 2.1  tvā rātri puro daghan mota paścād vibhāvari /
AVP, 1, 103, 2.1 mā tvā rātri puro daghan mota paścād vibhāvari /
AVP, 1, 108, 4.2 varma me viśve devāḥ kran mā prāpat pratīcikā //
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā vaḥ susroc camaso dṛṃhatā tam //
AVP, 4, 13, 3.2 sarvās tāḥ pṛśniparṇītaḥ kaṇvā nīnaśat //
AVP, 4, 13, 7.2 tā ugre pṛśniparṇi tvaṃ kaṇvā nīnaśa itaḥ //
AVP, 4, 19, 1.2 māhaṃ mṛṣi mo asau puruṣo mṛta /
AVP, 4, 19, 1.2 māhaṃ mṛṣi mo asau puruṣo mṛta /
AVP, 4, 19, 1.3 sa cana marati vayaṃ marāma /
AVP, 4, 19, 7.2 māhaṃ mṛṣi mo asau puruṣo mṛta /
AVP, 4, 19, 7.2 māhaṃ mṛṣi mo asau puruṣo mṛta /
AVP, 4, 19, 7.3 sa cana marati vayaṃ marāma /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ tvā dabhan paṇayo yātudhānāḥ /
AVP, 5, 4, 4.2 eno ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha //
AVP, 5, 4, 6.2  hāsmahi prajayā mā dhanena mā radhāma dviṣate soma rājan //
AVP, 5, 4, 6.2 mā hāsmahi prajayā dhanena mā radhāma dviṣate soma rājan //
AVP, 5, 4, 6.2 mā hāsmahi prajayā mā dhanena radhāma dviṣate soma rājan //
AVP, 5, 4, 7.2 sa naḥ prajāyai haryaśva mṛḍendra no rīriṣo mā parā dāḥ //
AVP, 5, 4, 7.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo parā dāḥ //
AVP, 5, 6, 6.1  vidan paryāyiṇo ye dakṣiṇāḥ parimuṣṇanti dattam /
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 5, 13, 6.1 ūrdhvaḥ prehi saṃ vikthā vy asya rajo antaram /
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 3.1 memā bhavo śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā vatsān klomaśvayo vidan naḥ /
AVP, 5, 19, 3.1  bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā /
AVP, 5, 19, 3.1 mā bhrātā bhrātaraṃ dvikṣan svasāram uta svasā /
AVP, 5, 19, 5.1 jyāyasvantaś cittino vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVP, 5, 20, 8.2 atho vṛkṣasya phalgu yad ghuṇā adantu yavam //
AVP, 5, 21, 5.1  no hiṃsīr mahato mā hiṃsīr mahyas tvam /
AVP, 5, 21, 5.1 mā no hiṃsīr mahato hiṃsīr mahyas tvam /
AVP, 5, 21, 5.2 kumārān babhro hiṃsīr mā no hiṃsīḥ kumāryaḥ //
AVP, 5, 21, 5.2 kumārān babhro mā hiṃsīr no hiṃsīḥ kumāryaḥ //
AVP, 5, 27, 4.2 namo 'stu te nirṛte tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā no hiṃsīc chāgo aśvo vaśā ca //
AVP, 10, 7, 5.2 agneś candrasya sūryasya prāṇaṃ māyino dabhan //
AVP, 10, 7, 6.1  vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan /
AVP, 10, 7, 6.1 mā vaḥ prāṇaṃ vo 'pānaṃ mā haro māyino dabhan /
AVP, 10, 7, 6.1 mā vaḥ prāṇaṃ mā vo 'pānaṃ haro māyino dabhan /
AVP, 10, 7, 8.1 āyuṣāyuṣkṛtāṃ jīvāyuṣmāṁ jīva mṛthāḥ /
AVP, 10, 7, 8.2 prāṇenātmanvatāṃ jīva mṛtyor upa gā vaśam //
AVP, 10, 9, 3.2 hṛdayā jarasaṃ mā hāsīr madhya mā riṣam //
AVP, 10, 9, 3.2 hṛdayā jarasaṃ mā mā hāsīr madhya riṣam //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha te yuyoma saṃdṛśaḥ //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva te moci mahodara //
AVP, 12, 2, 5.2  smāto abhy air naḥ punas tat tvā takmann upa bruve //
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
AVP, 12, 6, 4.2 idhmasyeva prakṣāyatas tasya moc cheṣi kiṃcana //
AVP, 12, 8, 2.2 apa krāmata puruṣād amartyā martyaṃ sacadhvam //
AVP, 12, 9, 9.2 devāṁ apītaṃ pathibhiḥ śivebhir no hiṃsiṣṭaṃ harasā daivyena //
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena devānāṃ yūyavad bhāgadheyam //
AVP, 12, 20, 6.1  yātumān vidata mṛḍitāram alokā asmai pradiśo bhavantu /
AVP, 12, 20, 7.2 tābhir me marmāṇy abhito dadasva tvā dabhan yātudhānā nṛcakṣaḥ //
AVP, 12, 20, 9.2 sadā piśācā mriyantāṁ maiṣām uc cheṣi kaścana //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 4.2 saṃ śrutena gamemahi śrutena vi rādhiṣi //
AVŚ, 1, 19, 1.1  no vidan vivyādhino mo abhivyādhino vidan /
AVŚ, 1, 19, 1.1 mā no vidan vivyādhino mo abhivyādhino vidan /
AVŚ, 1, 20, 1.2  no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 1, 20, 1.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 1, 20, 1.2 mā no vidad abhibhā mo aśastir no vidad vṛjinā dveṣyā yā //
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 2, 6, 2.2  te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 7, 4.2 arātir no tārīn mā nas tāriṣur abhimātayaḥ //
AVŚ, 2, 7, 4.2 arātir no mā tārīn nas tāriṣur abhimātayaḥ //
AVŚ, 2, 15, 1.2 evā me prāṇa bibheḥ //
AVŚ, 2, 15, 2.2 evā me prāṇa bibheḥ //
AVŚ, 2, 15, 3.2 evā me prāṇa bibheḥ //
AVŚ, 2, 15, 4.2 evā me prāṇa bibheḥ //
AVŚ, 2, 15, 5.2 evā me prāṇa bibheḥ //
AVŚ, 2, 15, 6.2 evā me prāṇa bibheḥ //
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 29, 4.2 eṣa vāṃ dyāvāpṛthivī upasthe kṣudhan mā tṛṣat //
AVŚ, 2, 29, 4.2 eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan tṛṣat //
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā ta ā susrod bhiṣajas te akran //
AVŚ, 3, 11, 6.1 ihaiva staṃ prāṇāpānau māpa gātam ito yuvam /
AVŚ, 3, 12, 6.2  te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto te agne prativeśā riṣāma //
AVŚ, 3, 19, 8.2 jaya amitrān pra padyasva jahy eṣāṃ varaṃ varaṃ māmīṣāṃ moci kaścana //
AVŚ, 3, 25, 1.1 uttudas tvot tudatu dhṛthāḥ śayane sve /
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 29, 8.2 māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi //
AVŚ, 3, 29, 8.2 māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi //
AVŚ, 3, 29, 8.2 māhaṃ prāṇena mātmanā prajayā pratigṛhya vi rādhiṣi //
AVŚ, 3, 30, 3.1  bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā /
AVŚ, 3, 30, 3.1 mā bhrātā bhrātaraṃ dvikṣan svasāram uta svasā /
AVŚ, 3, 30, 5.1 jyāyasvantaś cittino vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVŚ, 3, 31, 8.1 āyuṣmatām āyuṣkṛtāṃ prāṇena jīva mṛthāḥ /
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mṛthāḥ /
AVŚ, 4, 7, 7.2 vīrān no atra dabhan tad va etat puro dadhe //
AVŚ, 4, 8, 2.1 abhi prehi māpa vena ugraś cettā sapatnahā /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 20, 5.1 āviṣ kṛṇuṣva rūpāni mātmānam apa gūhathāḥ /
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ piśācaṃ tiras karaḥ //
AVŚ, 4, 21, 7.2  va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 34, 8.2 sa me kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu //
AVŚ, 4, 37, 12.2 apa dhāvatāmartyā martyān sacadhvam //
AVŚ, 4, 38, 3.3 sā naḥ payasvaty aitu no jaiṣur idaṃ dhanam //
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi devānāṃ mithuyā karma bhāgam //
AVŚ, 5, 2, 4.2 ojīyaḥ śuṣmint sthiram ā tanuṣva tvā dabhan durevāsaḥ kaśokāḥ //
AVŚ, 5, 3, 4.2 eno ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha //
AVŚ, 5, 3, 6.2  no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 5, 3, 6.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 5, 3, 6.2 mā no vidad abhibhā mo aśastir no vidad vṛjinā dveṣyā yā //
AVŚ, 5, 3, 7.2  hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā mā tanūbhir radhāma dviṣate soma rājan //
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra no rīriṣo mā parā dāḥ //
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo parā dāḥ //
AVŚ, 5, 6, 2.2 vīrān no atra dabhan tad va etat puro dadhe //
AVŚ, 5, 7, 1.1 ā no bhara pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām /
AVŚ, 5, 7, 1.1 ā no bhara mā pari ṣṭhā arāte no rakṣīr dakṣiṇāṃ nīyamānām /
AVŚ, 5, 7, 2.2 namas te tasmai kṛṇmo vaniṃ vyathayīr mama //
AVŚ, 5, 7, 6.1  vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 7, 6.1 mā vaniṃ vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 8, 3.2  tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan moci prāṇam asyāpi nahyata //
AVŚ, 5, 9, 8.3 ātmasadau me staṃ mā hiṃsiṣṭam //
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 8.1  mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 13, 4.2 ahe mriyasva jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 5, 13, 5.2  me sakhyuḥ stāmānam api ṣṭhātāśrāvayanto ni viṣe ramadhvam //
AVŚ, 5, 18, 1.2  brāhmaṇasya rājanya gāṃ jighatso anādyām //
AVŚ, 5, 18, 2.2 sa brāhmaṇasya gām adyād adya jīvāni śvaḥ //
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti /
AVŚ, 5, 22, 11.1  smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam /
AVŚ, 5, 22, 11.2  smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 29, 11.2 sahamūrān anu daha kravyādo te hetyā mukṣata daivyāyāḥ //
AVŚ, 5, 30, 1.2 ihaiva bhava nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 6.2 dūtau yamasya mānu gā adhi jīvapurā ihi //
AVŚ, 5, 30, 8.1  bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 30, 14.2 vetthāmṛtasya nu gān mā nu bhūmigṛho bhuvat //
AVŚ, 5, 30, 14.2 vetthāmṛtasya mā nu gān nu bhūmigṛho bhuvat //
AVŚ, 5, 30, 15.1  te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi purā jaraso mṛthāḥ //
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu no devā iha hiṃsīt kapota //
AVŚ, 6, 32, 3.2  jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 6, 32, 3.2 mā jñātāraṃ pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 6, 41, 3.1  no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 51, 3.2 acittyā cet tava dharma yuyopima nas tasmād enaso deva rīriṣaḥ //
AVŚ, 6, 56, 1.1  no devā ahir vadhīt satokānt sahapuruṣān /
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no ca naḥ kiṃ canāmamat /
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu tvad rāṣṭram adhi bhraśat //
AVŚ, 6, 87, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat /
AVŚ, 6, 110, 3.2 sa vadhīt pitaraṃ vardhamāno mā mātaraṃ pra minīj janitrīm //
AVŚ, 6, 110, 3.2 sa mā vadhīt pitaraṃ vardhamāno mātaraṃ pra minīj janitrīm //
AVŚ, 6, 112, 1.1  jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 118, 3.2 te vācaṃ vādiṣur mottarāṃ mad devapatnī apsarasāv adhītam //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 123, 4.2 sa yaje sa dattān yūṣam //
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan tārīn nirṛtir mo arātiḥ //
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ //
AVŚ, 6, 127, 1.2 visalpakasyauṣadhe mocchiṣaḥ piśitaṃ cana //
AVŚ, 6, 134, 2.1 adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā mot sṛpat /
AVŚ, 6, 140, 2.2 eṣa vāṃ bhāgo nihito ratnadheyāya dantau hiṃsiṣṭaṃ pitaram mātaraṃ ca //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi tvā divyāśanir vadhīt //
AVŚ, 7, 11, 1.2  no vadhīr vidyutā deva sasyaṃ mota vadhī raśmibhiḥ sūryasya //
AVŚ, 7, 11, 1.2 mā no vadhīr vidyutā deva sasyaṃ mota vadhī raśmibhiḥ sūryasya //
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 52, 2.1 saṃ jānāmahai manasā saṃ cikitvā yutsmahi manasā daivyena /
AVŚ, 7, 52, 2.2  ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 7, 53, 2.1 saṃ krāmataṃ jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 7, 54, 2.2 eṣa mā tasmān hiṃsīd vedaḥ pṛṣṭaḥ śacīpate //
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam bibhīta mat //
AVŚ, 7, 60, 4.2 akṣudhyā atṛṣyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 60, 6.2 atṛṣyā akṣudhyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 60, 7.1 ihaiva sta mānu gāta viśvā rūpāṇi puṣyata /
AVŚ, 7, 68, 3.2  te yuyoma saṃdṛśaḥ //
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu tat saṃ pādi yad asau juhoti //
AVŚ, 7, 75, 1.2  va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 99, 1.1 pari stṛṇīhi pari dhehi vediṃ jāmiṃ moṣīr amuyā śayānām /
AVŚ, 7, 102, 1.2 mekṣyāmy ūrdhvas tiṣṭhan mā hiṃsiṣur īśvarāḥ //
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 117, 1.2  tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 1, 4.1 ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ /
AVŚ, 8, 1, 4.2  chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ //
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ pra meṣṭhāḥ //
AVŚ, 8, 1, 7.1  te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 7.1 mā te manas tatra gān tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 8.1  gatānām ā dīdhīthā ye nayanti parāvatam /
AVŚ, 8, 1, 9.1 śyāmaś ca tvā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 1, 9.2 arvāṅ ehi vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ //
AVŚ, 8, 1, 9.2 arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ //
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 1, 10.2 tama etat puruṣa pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 8, 1, 11.2 vaiśvānaro rakṣatu jātavedā divyas tvā pra dhāg vidyutā saha //
AVŚ, 8, 1, 12.1  tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 1, 15.2  tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 1, 16.1  tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 1, 19.2  tvā vyastakeśyo mā tvāgharudo rudan //
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo tvāgharudo rudan //
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā pra meṣṭhāḥ //
AVŚ, 8, 2, 5.1 ayaṃ jīvatu mṛtemaṃ sam īrayāmasi /
AVŚ, 8, 2, 5.2 kṛṇomy asmai bheṣajaṃ mṛtyo puruṣaṃ vadhīḥ //
AVŚ, 8, 2, 7.1 adhi brūhi rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 17.2 śubhaṃ mukhaṃ na āyuḥ pra moṣīḥ //
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa bibheḥ //
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi bibheḥ /
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo te hāsiṣur asavaḥ śarīram //
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 17.1 saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
AVŚ, 8, 3, 18.2 sahamūrān anu daha kravyādo te hetyā mukṣata daivyāyāḥ //
AVŚ, 8, 4, 7.2 indrāsomā duṣkṛte sugaṃ bhūd yo mā kadācid abhidāsati druhuḥ //
AVŚ, 8, 4, 23.1  no rakṣo abhi naḍ yātumāvad apocchantu mithunā ye kimīdinaḥ /
AVŚ, 8, 4, 24.2 vigrīvāso mūradevā ṛdantu te dṛśant sūryam uccarantam //
AVŚ, 8, 6, 1.2 durṇāmā tatra gṛdhad aliṃśa uta vatsapaḥ //
AVŚ, 8, 6, 3.1  saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 8, 6, 20.1 parisṛṣṭaṃ dhārayatu yaddhitaṃ māvapādi tat /
AVŚ, 8, 6, 25.1 piṅga rakṣa jāyamānaṃ pumāṃsaṃ striyaṃ kran /
AVŚ, 8, 6, 25.2 āṇḍādo garbhān dabhan bādhasvetaḥ kimīdinaḥ //
AVŚ, 8, 8, 19.2 bṛhaspatipraṇuttānāṃ māmīṣāṃ moci kaścana //
AVŚ, 8, 8, 20.1 avapadyantām eṣām āyudhāni śakan pratidhām iṣum /
AVŚ, 8, 8, 21.2  jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum //
AVŚ, 8, 8, 21.2 mā jñātāraṃ pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum //
AVŚ, 9, 2, 10.2 nirindriyā arasāḥ santu sarve te jīviṣuḥ katamac canāhaḥ //
AVŚ, 9, 3, 16.2 viśvānnaṃ bibhratī śāle hiṃsīḥ pratigṛhṇataḥ //
AVŚ, 9, 3, 24.1  naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 9, 4, 24.2  no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 9, 5, 4.1 anuchya śyāmena tvacam etāṃ viśastar yathāparv asinā mābhi maṃsthāḥ /
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 10, 1, 7.2 taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ //
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā kṣaṇiṣṭhāḥ parehi //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 26.1 parehi kṛtye tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 10, 1, 31.2 mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi //
AVŚ, 10, 5, 15.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 16.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 17.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 18.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 19.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 20.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 21.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 23.2 ariṣṭāḥ sarvahāyaso ca naḥ kiṃcanāmamat //
AVŚ, 10, 5, 25.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 26.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 27.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 28.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 29.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 30.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 31.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 32.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 33.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 34.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 35.3 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 10, 9, 11.2 paktāram aghnye hiṃsīr divaṃ prehi śataudane //
AVŚ, 11, 1, 22.2  tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te riṣan prāśitāraḥ //
AVŚ, 11, 1, 32.2 purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te riṣan prāśitāraḥ //
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado catuṣpadaḥ //
AVŚ, 11, 2, 2.1 śune kroṣṭre śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 2, 2.2 makṣikās te paśupate vayāṃsi te vighase vidanta //
AVŚ, 11, 2, 7.2 rudreṇārdhakaghātinā tena sam arāmahi //
AVŚ, 11, 2, 8.2  no 'bhi māṃsta namo astv asmai //
AVŚ, 11, 2, 17.2 mopārāma jihvayeyamānam //
AVŚ, 11, 2, 19.1  no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 20.1  no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ /
AVŚ, 11, 2, 20.1 mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi krudhaḥ /
AVŚ, 11, 2, 20.2  tvayā sam arāmahi //
AVŚ, 11, 2, 21.1  no goṣu puruṣeṣu mā gṛdho no ajāviṣu /
AVŚ, 11, 2, 21.1 mā no goṣu puruṣeṣu gṛdho no ajāviṣu /
AVŚ, 11, 2, 26.1  no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā /
AVŚ, 11, 2, 26.1 mā no rudra takmanā viṣeṇa mā naḥ saṃ srā divyenāgninā /
AVŚ, 11, 2, 26.1 mā no rudra takmanā mā viṣeṇa naḥ saṃ srā divyenāgninā /
AVŚ, 11, 2, 29.1  no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
AVŚ, 11, 2, 29.1 mā no mahāntam uta no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ no vahantam uta mā no vakṣyataḥ /
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta no vakṣyataḥ /
AVŚ, 11, 2, 29.2  no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra rīriṣo naḥ //
AVŚ, 11, 4, 26.1 prāṇa mat paryāvṛto na mad anyo bhaviṣyasi /
AVŚ, 11, 9, 13.2 maiṣām uccheṣi kiṃcana radite arbude tava //
AVŚ, 11, 9, 20.2 amitrāṇāṃ śacīpatir māmīṣāṃ moci kaścana //
AVŚ, 11, 9, 21.2 śauṣkāsyam anuvartatām amitrān mota mitriṇaḥ //
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 14.2 imāṃ juṣadhvam āhutim ito jayata māmutaḥ //
AVŚ, 11, 10, 16.2 indra eṣāṃ bāhūn pratibhanaktu śakan pratidhām iṣum /
AVŚ, 11, 10, 19.2 pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaścana //
AVŚ, 12, 1, 18.3 sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi no dvikṣata kaścana //
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu no dvikṣata kaścana //
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu no dvikṣata kaścana //
AVŚ, 12, 1, 25.3 kanyāyāṃ varco yad bhūme tenāsmāṁ api saṃsṛja no dvikṣata kaścana //
AVŚ, 12, 1, 28.2 padbhyāṃ dakṣiṇasavyābhyāṃ vyathiṣmahi bhūmyām //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 1, 32.1  naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 1, 32.1 mā naḥ paścān purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 1, 32.1 mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 1, 32.2 svasti bhūme no bhava vidan paripanthino varīyo yāvayā vadham //
AVŚ, 12, 1, 33.2 tāvan me cakṣur meṣṭottarāmuttarāṃ samām //
AVŚ, 12, 1, 34.2  hiṃsīs tatra no bhūme sarvasya pratiśīvari //
AVŚ, 12, 1, 35.2  te marma vimṛgvari mā te hṛdayam arpipam //
AVŚ, 12, 1, 35.2 mā te marma vimṛgvari te hṛdayam arpipam //
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 12, 2, 10.2  devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 18.1 samiddho agna āhuta sa no mābhyapakramīḥ /
AVŚ, 12, 2, 23.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
AVŚ, 12, 2, 33.2 mayy ahaṃ taṃ parigṛhṇāmi devaṃ so asmān dvikṣata mā vayaṃ tam //
AVŚ, 12, 2, 33.2 mayy ahaṃ taṃ parigṛhṇāmi devaṃ mā so asmān dvikṣata vayaṃ tam //
AVŚ, 12, 3, 14.2 āroha carma mahi śarma yaccha daṃpatī pautram aghaṃ nigātām //
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 3, 18.2 vānaspatya udyato jihiṃsīr mā taṇḍulaṃ viśarīr devayantam //
AVŚ, 12, 3, 18.2 vānaspatya udyato mā jihiṃsīr taṇḍulaṃ viśarīr devayantam //
AVŚ, 12, 3, 22.2 yadyad dyuttaṃ likhitam arpaṇena tena susror brahmaṇāpi tad vapāmi //
AVŚ, 12, 3, 23.2 ukhā kumbhī vedyāṃ vyathiṣṭhā yajñāyudhair ājyenātiṣaktā //
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha prapāsta /
AVŚ, 12, 3, 46.2  no dyūte 'vagān mā samityāṃ mā smānyasmā utsṛjatā purā mat //
AVŚ, 12, 3, 46.2 mā no dyūte 'vagān samityāṃ mā smānyasmā utsṛjatā purā mat //
AVŚ, 12, 3, 46.2 mā no dyūte 'vagān mā samityāṃ smānyasmā utsṛjatā purā mat //
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur dadā iti /
AVŚ, 13, 1, 12.2  mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 59.1  pragāma patho vayaṃ mā yajñād indra sominaḥ /
AVŚ, 13, 1, 59.1 mā pragāma patho vayaṃ yajñād indra sominaḥ /
AVŚ, 13, 1, 59.2 mānta sthur no arātayaḥ //
AVŚ, 13, 2, 5.1  tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham /
AVŚ, 13, 2, 37.2 sa naḥ sūrya pratira dīrgham āyur riṣāma sumatau te syāma //
AVŚ, 14, 1, 22.1 ihaiva staṃ viyauṣṭaṃ viśvam āyur vyaśnutam /
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ vyathiṣṭhā mayā saha prajayā ca dhanena ca //
AVŚ, 14, 1, 63.1  hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu hiṃsiṣur vahatum uhyamānam //
AVŚ, 14, 2, 11.1  vidan paripanthino ya āsīdanti daṃpatī /
AVŚ, 14, 2, 16.2 māduṣkṛtau vyenasāv aghnyāv aśunam āratām //
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva vayaṃ riṣāma //
AVŚ, 14, 2, 69.2 tan prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ prāpad urv antarikṣam /
AVŚ, 14, 2, 69.3 apo prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam prāpat pitṝṃś ca sarvān //
AVŚ, 16, 1, 4.0 idaṃ tam atisṛjāmi taṃ mābhyavanikṣi //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca hāsiṣṭām //
AVŚ, 16, 4, 3.0  māṃ prāṇo hāsīn mo apāno 'vahāya parāgāt //
AVŚ, 16, 4, 3.0 mā māṃ prāṇo hāsīn mo apāno 'vahāya parāgāt //
AVŚ, 16, 4, 5.0 prāṇāpānau mā hāsiṣṭam mā jane prameṣi //
AVŚ, 16, 4, 5.0 prāṇāpānau mā mā hāsiṣṭam jane prameṣi //
AVŚ, 16, 7, 13.0 sa jīvīt taṃ prāṇo jahātu //
AVŚ, 16, 8, 1.3 sa grāhyāḥ pāśān moci /
AVŚ, 16, 8, 2.3 so nirṛtyāḥ pāśān moci //
AVŚ, 16, 8, 3.3 so 'bhūtyāḥ pāśān moci //
AVŚ, 16, 8, 4.3 sa nirbhūtyāḥ pāśān moci //
AVŚ, 16, 8, 5.3 sa parābhūtyāḥ pāśān moci //
AVŚ, 16, 8, 6.3 sa devajāmīnāṃ pāśān moci //
AVŚ, 16, 8, 7.3 sa bṛhaspateḥ pāśān moci //
AVŚ, 16, 8, 8.3 sa prajāpateḥ pāśān moci //
AVŚ, 16, 8, 9.3 sa ṛṣīṇāṃ pāśān moci //
AVŚ, 16, 8, 10.3 sa ārṣeyāṇāṃ pāśān moci //
AVŚ, 16, 8, 11.3 so 'ṅgirasāṃ pāśān moci //
AVŚ, 16, 8, 12.3 sa āṅgirasānāṃ pāśān moci //
AVŚ, 16, 8, 13.3 so 'tharvaṇām pāśān moci //
AVŚ, 16, 8, 14.3 sa ātharvaṇānāṃ pāśān moci //
AVŚ, 16, 8, 15.3 sa vanaspatīṇāṃ pāśān moci //
AVŚ, 16, 8, 16.3 sa vānaspatyānāṃ pāśān moci //
AVŚ, 16, 8, 17.3 sa ṛtūnāṃ pāśān moci //
AVŚ, 16, 8, 18.3 sa ārtavānāṃ pāśān moci //
AVŚ, 16, 8, 19.3 sa māsānāṃ pāśān moci //
AVŚ, 16, 8, 20.3 so 'rdhamāsānāṃ pāśān moci //
AVŚ, 16, 8, 21.3 so 'horātrayoḥ pāśān moci //
AVŚ, 16, 8, 22.3 so 'hnoḥ saṃyatoḥ pāśān moci //
AVŚ, 16, 8, 23.3 sa dyāvāpṛthivyoḥ pāśān moci //
AVŚ, 16, 8, 24.3 sa indrāgnyoḥ pāśān moci //
AVŚ, 16, 8, 25.3 sa mitrāvaruṇayoḥ pāśān moci //
AVŚ, 16, 8, 26.3 sa rājño varuṇasya pāśān moci //
AVŚ, 16, 8, 27.3 sa mṛtyoḥ paḍvīśāt pāśānmā moci //
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.1  tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 28.2  mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya //
AVŚ, 17, 1, 28.2 mā mā prāpann iṣavo daivyā yā mānuṣīr avasṛṣṭāḥ vadhāya //
AVŚ, 17, 1, 29.2  mā prāpat pāpmā mota mṛtyur antardadhe 'haṃ salilena vācaḥ //
AVŚ, 17, 1, 29.2 mā mā prāpat pāpmā mota mṛtyur antardadhe 'haṃ salilena vācaḥ //
AVŚ, 18, 1, 52.2  hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo śarīram /
AVŚ, 18, 2, 24.1  te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ rasasya te /
AVŚ, 18, 2, 24.2  te hāsta tanvaḥ kiṃcaneha //
AVŚ, 18, 2, 25.1  tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa devī pṛthivī mahī /
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu so anyad vidata bhāgadheyam //
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne tanvaṃ tapaḥ /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 18, 3, 53.1 imam agne camasaṃ vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 64.1 ā rohata divam uttamām ṛṣayo bibhītana /
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
AVŚ, 18, 4, 12.2 śṛtaṃ kṛṇvanta iha māva cikṣipan //
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto te agne prativeśā riṣāma //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā hāsīr iti //
BaudhDhS, 1, 15, 32.2 undatīr balaṃ dhattaujo dhatta balaṃ dhatta me dīkṣāṃ mā tapo nirvadhiṣṭeti //
BaudhDhS, 1, 15, 32.2 undatīr balaṃ dhattaujo dhatta balaṃ dhatta mā me dīkṣāṃ tapo nirvadhiṣṭeti //
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ vaḥ kṣetre parabījāni vāpsuḥ /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 3, 6, 6.6  nas toke /
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā hāsīr iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me yoṣṭhāḥ iti //
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī tvad yoṣam iti //
BaudhGS, 1, 2, 29.2 acchidraḥ prajayā bhūyāsaṃ parāseci matpayaḥ iti //
BaudhGS, 1, 2, 49.4 pra ṇu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa /
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 3, 36.1 virūpākṣa vibādhiṣṭhā mā vibādha vibādhithāḥ /
BaudhGS, 1, 3, 36.1 virūpākṣa mā vibādhiṣṭhā vibādha vibādhithāḥ /
BaudhGS, 1, 4, 6.1 spṛśāmi te 'ham aṅgāni vāyur āpaś ca paraḥ /
BaudhGS, 1, 4, 6.2 māṃ caiva paśya sūryaṃ ca cānyeṣu manaḥ kṛthāḥ //
BaudhGS, 1, 4, 22.1  te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BaudhGS, 1, 4, 22.2  tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 4, 12.2 svadhite mainaṃ hiṃsīḥ iti //
BaudhGS, 2, 4, 14.2  te keśānanugādvarca etat iti //
BaudhGS, 2, 5, 14.3 sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale riṣāma iti //
BaudhGS, 2, 5, 15.2 prāṇānāṃ granthirasi sa visraṃsaḥ iti nābhideśe //
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī tvad yoṣam iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā hāsīḥ iti //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena naḥ prajāṃ ririṣo mota vīrān svāhā //
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ nas toke iti dvābhyām //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ hiṃsiṣam iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 10.2 dīrghamukhi durhaṇu sma dakṣiṇato vadaḥ /
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā hiṃsīḥ iti //
BaudhGS, 4, 2, 15.3 śriyā me śriyaṃ vṛddhiṃ vahantu mā hiṃsiṣur vahantu mohyamānām iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā me kṣeṣṭhā amutrāmuṣmin loke iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 10.0 ācchinatti ācchettā te riṣam iti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva hvār iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva hvār iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva hvār iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā tvā hiṃsiṣam iti //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ hiṃsiṣam iti //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato maug iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ hiṃsiṣam iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato maug iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ hiṃsiṣam iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ skān ity atrānuvartayati //
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 9.0 atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā hiṃsīr iti //
BaudhŚS, 1, 12, 24.0 athainad āhavanīye 'dhiśrayati agnis te tejo vinaid iti //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā hiṃsīr iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 4, 1, 11.0 svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 24.1 sūryo yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 6, 60.0 svadhitiṃ tiryañcaṃ nidadhāti svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 16, 22, 4.0 taṃ brāhmaṇo 'nūpatiṣṭhate māparātsīr mātivyātsīr iti //
BaudhŚS, 16, 22, 4.0 taṃ brāhmaṇo 'nūpatiṣṭhate māparātsīr mātivyātsīr iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa sahasram iti //
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu tvad rāṣṭram adhi bhraśad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 4.2 prāṇānāṃ granthir asi sa visrasa iti //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 14, 1.5  te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 1, 14, 1.6  tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me yoṣṭhā iti //
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 25, 3.3 vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti //
BhārGS, 1, 25, 4.2  te putraṃ rakṣo vadhīn mā dhenur atyāsāriṇī /
BhārGS, 1, 25, 4.2 mā te putraṃ rakṣo vadhīn dhenur atyāsāriṇī /
BhārGS, 1, 27, 1.2 gṛhā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta vepiḍhvam ūrjaṃ bibhrata emasi /
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ bibhītaneti //
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ no hiṃsīḥ kadācana /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 19, 1.4 namas te astu mā hiṃsīriti //
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ na āyuḥ pramoṣīr iti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā saṃtāptam iti //
BhārGS, 2, 22, 12.1 candramasam udīkṣate radhāma dviṣate soma rājann iti //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī tvad yoṣam iti grāmaṇīḥ senānīr vā //
BhārGS, 2, 24, 2.3 acchidraḥ prajayā bhūyāsaṃ parāseci mat paya iti //
BhārGS, 2, 25, 7.3 pra ṇu vocaṃ cikituṣe janāya gām aditiṃ vadhiṣṭa /
BhārGS, 2, 25, 10.1 etenaiva bhūtapravākāyoṃ tan kṣāyītyantena //
BhārGS, 2, 28, 6.3  tvā ke cin nyemur in na pāśinaḥ /
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā hiṃsīr iti //
BhārGS, 2, 31, 3.4  no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum /
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi devānāṃ mithuyā kar bhāgadheyam /
BhārGS, 2, 32, 8.10 mo 'smākaṃ momuhad bhāgadheyaṃ svāheti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 12, 12.1 tat subhṛtaṃ virāḍ annaṃ tan kṣāyīti vacanam //
BhārGS, 3, 12, 16.2  nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.2 mā nas toke tanaye na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.3 vīrān no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te riṣam iti //
BhārŚS, 1, 5, 1.4 ācchettā vo riṣaṃ jīvāni śaradaḥ śatam /
BhārŚS, 1, 5, 1.6 eno ni gāṃ katamaccanāhaṃ punar utthāya bahulā bhavantu /
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
BhārŚS, 1, 12, 8.1 tataḥ saṃpreṣyati vihāraṃ gāṃ copasṛṣṭām antareṇa saṃcāriṣṭeti //
BhārŚS, 1, 12, 10.1 yadi vyaveyāt sāṃnāyyaṃ vilopīti brūyāt //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ vo yajñapatī riṣad iti //
BhārŚS, 1, 26, 7.1 agnis te tanuvaṃ māti dhāg iti darbhair abhijvalayati //
BhārŚS, 7, 1, 14.0 svadhite mainaṃ hiṃsīr iti paraśunā hanti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena hiṃsīr iti //
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 14, 9.0 svadhite mainaṃ hiṃsīr iti barhiṣi svadhitinā tiraścīnam āchyati //
BhārŚS, 7, 17, 6.1 gudaṃ nirvleṣīḥ /
BhārŚS, 7, 17, 6.2 vaniṣṭhuṃ nirvleṣīḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.8 etan sarvaṃ sann ayam ito bhunajad iti /
BĀU, 2, 1, 2.2 sa hovācājātaśatrur maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 3.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 4.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 5.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 6.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 7.2 sa hovācājātaśatruḥ maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 8.2 sa hovācājātaśatruḥ maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 9.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 10.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 11.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 12.2 sa hovācājātaśatruḥ maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 13.2 sa hovācājātaśatruḥ maitasmin saṃvadiṣṭhāḥ /
BĀU, 3, 6, 1.23 sa hovāca gārgi mātiprākṣīḥ /
BĀU, 3, 6, 1.24  te mūrdhā vyapaptat /
BĀU, 3, 6, 1.26 gārgi mātiprākṣīr iti /
BĀU, 3, 9, 32.1 retasa iti vocata jīvatas tat prajāyate /
BĀU, 5, 14, 7.6 asāv ado prāpad iti /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo samṛddhīti vā /
BĀU, 6, 1, 13.2 te hocuḥ bhagava utkramīḥ /
BĀU, 6, 2, 7.2  no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
BĀU, 6, 4, 24.3 asyopasandyāṃ chaitsīt prajayā ca paśubhiś ca svāhā /
Chāndogyopaniṣad
ChU, 1, 12, 3.1 tān hovācehaiva prātar upasamīyateti /
ChU, 3, 11, 2.2 devās tenāhaṃ satyena virādhiṣi brahmaṇeti //
ChU, 3, 15, 2.8  putrarodaṃ rudam //
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ pradhākṣīr iti //
ChU, 4, 10, 2.2  tvā agnayaḥ paripravocan /
ChU, 5, 1, 12.5 motkramīr iti //
ChU, 6, 7, 1.2 pañcadaśāhāni māśīḥ /
ChU, 8, 14, 1.6 śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām //
ChU, 8, 14, 1.6 śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.3 gṛhā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 7, 3, 5.2  sāma mitrayur jana indra mā stena īśateti //
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra stena īśateti //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā hiṃsīriti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 2, 10.3  te vyoma saṃdṛśi /
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā hiṃsīriti //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 18.0 pratijapaty oṃ ity uccais tasmai namas tan mākhyā ity upāṃśu //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 2, 13.0  savyena dakṣiṇam atikrāmeti brūyāt //
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca vidan paripanthina iti //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru divā svāpsīr iti //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ nas toka iti dvitīyām //
GobhGS, 4, 9, 16.0  bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet //
Gopathabrāhmaṇa
GB, 1, 1, 13, 12.0  no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti //
GB, 1, 2, 2, 15.0 taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudhatheti //
GB, 1, 2, 4, 16.0 tasmāt tāntavaṃ na vasīta brahma vardhatāṃ kṣatram iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ no 'nvāgād aghaṃ yata iti //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi riṣāmā vayaṃ taveti //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti no madhyā rīriṣatāyur gantor iti //
GB, 1, 5, 24, 6.2  vaḥ pramattām amṛtāc ca yajñāt karmācca yenānaṅgiraso 'piyāsīt //
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān /
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā me bhūr yuktā vidahātha lokān /
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me hiṃsīḥ svāheti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā hiṃsīt parame vyoman iti //
GB, 2, 1, 7, 19.0  me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca //
GB, 2, 1, 7, 25.0 kurvato me kṣeṣṭhāḥ //
GB, 2, 1, 7, 26.0 dadato me mopadasaḥ //
GB, 2, 2, 5, 3.0 tasya meti pratiṣedhaḥ //
GB, 2, 2, 5, 4.0  chidraṃ kariṣyatīti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 13, 5.0 athetarebhya ṛṣibhyo pravoca iti //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 3, 5, 6.0 vaṣaṭkāra māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 12.0 prāṇānāṃ granthirasi sa visrasa iti nābhideśam //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī tvad yoṣam iti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā hiṃsīr iti //
HirGS, 1, 9, 14.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 11, 9.1 pratiṣṭhe stho devate mā saṃtāptam /
HirGS, 1, 12, 2.4 ayaṃ vām aśvinā ratho duḥkhe mā sukhe riṣat /
HirGS, 1, 12, 2.4 ayaṃ vām aśvinā ratho mā duḥkhe sukhe riṣat /
HirGS, 1, 12, 17.2 rāṣṭrabhṛdasyācāryāsandī tvadyoṣam /
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 4.1 samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim apigacchatāchidraḥ prajayā bhūyāsaṃ parāseci matpayaḥ /
HirGS, 1, 13, 12.2 pra ṇu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa /
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā hiṃsīḥ /
HirGS, 1, 17, 2.2 meha kasyacanāmamad iti śakunim //
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 18, 5.5  no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
HirGS, 1, 19, 7.8  te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 1, 19, 7.9  tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma savyena dakṣiṇam atikrāmīḥ /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me yoṣṭhāḥ /
HirGS, 1, 21, 4.1 prāṇānāṃ granthir asi sa visrasaḥ /
HirGS, 1, 22, 6.2 dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhāḥ /
HirGS, 1, 22, 12.1  hāsmahi prajayā /
HirGS, 1, 22, 13.1  radhāma dviṣate soma rājan /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 27, 8.1  naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
HirGS, 1, 29, 1.1 gṛhā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
HirGS, 1, 29, 1.1 gṛhā mā bibhīta vepiḍhvam ūrjaṃ bibhrata emasi /
HirGS, 1, 29, 1.10 anaśyā atṛṣyā gṛhā māsmad bibhītana /
HirGS, 2, 3, 8.3 tasyāmṛtatvasya no dhehi māhaṃ pautram aghaṃ rudam /
HirGS, 2, 3, 8.5 tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam /
HirGS, 2, 4, 2.2  te putraṃ rakṣo hiṃsīnmā dhenuratisāriṇī /
HirGS, 2, 4, 2.2 mā te putraṃ rakṣo hiṃsīnmā dhenuratisāriṇī /
HirGS, 2, 6, 8.1 svadhite mainaṃ hiṃsīḥ /
HirGS, 2, 11, 4.6 akṣitamasi pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.9 akṣitamasi prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro yūḍhvam /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi me kṣeṣṭhā iti //
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu parāseci naḥ svam iti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco hiṃsīr nāpiteti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru divā svāpsīr iti //
JaimGS, 1, 12, 32.4 sā mā samantād abhiparyehi bhadre bhartāraste mekhale riṣāmeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā hiṃsiṣṭeti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati te vyoma saṃdṛśīti //
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 1, 20, 20.3  te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
JaimGS, 1, 20, 20.4  tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca ca vaḥ kṣeṣṭa /
JaimGS, 2, 2, 15.1  me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me hiṃsiṣṭeti //
JUB, 1, 50, 1.2 mādvitīyā bhūmeti /
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 59, 13.4 maiva no 'tiprākṣīr iti //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 6.1 yan mety āha candramā vai mā māsaḥ /
JUB, 3, 12, 6.3 tasmān mety āha /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.6 tasmān meti brūyāt //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 13.3 tan me mopahṛthā ity agnim avocat //
JUB, 3, 21, 7.3 tan me mopahṛthā iti vāyum avocat //
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho hiṃsīḥ /
JUB, 4, 1, 8.1 yakṣma rājan māṃ hiṃsīḥ /
JUB, 4, 1, 8.2 rājan yakṣma hiṃsīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo pratidhākṣīt satyāya tveti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 65, 1.0  no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā yonorvāṃ hāsīr iti //
JB, 1, 70, 12.0  mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā hiṃsīr iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati vibhagdhvam iti //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā vibhagdhvam iti //
JB, 1, 161, 14.0 sa hovāca kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 195, 16.0 so 'nuṣṭhātā so 'bhigoptā so 'bhivādayitā prahara jahi māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
JB, 1, 285, 7.0 taṃ hovāca kṛpayathāḥ //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā hiṃsīr iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 364, 10.0 āharāṇīti hovāca hauṣīr iti //
JB, 2, 64, 25.0  ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithāḥ //
JB, 2, 419, 2.0 sa hovāca maivaṃ vocata //
JB, 2, 419, 9.0 ṣaḍbhya sma haritmatībhyo meta //
JB, 2, 419, 11.0 svargasya sma lokasya patho 'ñjasāyanān meta //
JB, 2, 419, 14.0 praspaṣṭāt sma sārthān hīyadhvam //
JB, 2, 419, 15.0 acyutaṃ sma yajñasya cyāvayata //
JB, 2, 419, 20.0 grāmāt smāraṇyaṃ meta //
JB, 2, 419, 21.0 jñānāt smāvirbhavān meta //
JB, 2, 419, 22.0 daivyāt sma vivāhān meta //
JB, 2, 419, 23.0 yajñāt sma meteti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 24.1 pra nu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa /
JaimŚS, 6, 4.0  mā yonorvāṃ hāsīr iti //
JaimŚS, 9, 20.0 ā māskān saha prajayā rāyaspoṣeṇendriyaṃ me vīryaṃ mā nirvadhīr ity ātmānaṃ pratyabhimṛśati //
JaimŚS, 9, 20.0 ā māskān saha prajayā rāyaspoṣeṇendriyaṃ me vīryaṃ nirvadhīr ity ātmānaṃ pratyabhimṛśati //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu parāseci na svam iti //
JaimŚS, 11, 21.0 utthāyottare vedyante yajamānaṃ vikramayati svargāl lokād avacchaitsīr iti //
JaimŚS, 11, 22.0 dakṣiṇaṃ pādam antarvedi māsmad iti savyaṃ bahirvedi //
JaimŚS, 13, 3.0  mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 26.0 namo vo astu mā hiṃsiṣṭeti //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
JaimŚS, 15, 4.0 bhakṣayitvendriyāṇi saṃmṛśate nṛmaṇasi tvā dadhāmi pinva me gātrā harivo gaṇān me vitītṛṣa iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā hiṃsīr iti //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā hiṃsīr iti //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā hiṃsīr iti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi sāmno bhāgadheyād vi yoṣam iti //
Kauśikasūtra
KauśS, 2, 5, 7.0 vidmā śarasya no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 4, 9, 9.1  te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 9, 9.2 dvipāccatuṣpād asmākaṃ riṣad devy oṣadhe /
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 5, 10, 26.0  jyeṣṭhaṃ tṛte devā iti parivittiparivividānāvudakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 7, 1, 17.0 yuktayor no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 5, 18.0 pārthivasya pra gāmeti catasraḥ sarvāṇyapiyanti //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan divā svāpsīḥ samidha ādhehi //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā hiṃsīt parame vyoman /
KauśS, 8, 7, 30.0  naḥ pāśam ity abhimantrya dhārayati //
KauśS, 9, 3, 6.2  no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
KauśS, 9, 4, 34.2 hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti //
KauśS, 9, 5, 15.2 asmin yajñe vyathiṣy amṛtāya haviṣkṛtam //
KauśS, 9, 6, 12.2  brāhmaṇāgrataḥ kṛtam aśnīyād viṣavad annam annakāmyā /
KauśS, 9, 6, 20.3 sa me jarāṃ rogam apanudya śarīrād anāmayaidhi riṣāma indo iti //
KauśS, 10, 3, 3.0  vidann anṛkṣarā adhvānam ity uktam //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 3, 6.1  pra gāmeti japanta udakānte vyapādye japanti //
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 11, 3, 29.1  te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 3, 32.1  tvā vṛkṣa iti vṛkṣamūle nidadhāti //
KauśS, 11, 4, 5.0 māghe nidadhyānmāghaṃ bhūd iti //
KauśS, 11, 6, 26.0  te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva śiro grahīḥ //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 10, 10.1 arvācy upasaṃkrame parācy upa vastathā /
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 11, 10, 12.1 ramadhvaṃ bibhītanāsmin goṣṭhe karīṣiṇaḥ /
KauśS, 11, 10, 13.3 asyopasadye riṣāmāyaṃ rakṣatu naḥ prajām /
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta somaṃ pātv asomapa iti //
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa /
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 13, 12, 3.1  no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 16, 2.2  hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 16, 2.2 mā hiṃsiṣṭaṃ yajñapatiṃ yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 21, 3.1  no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā paśubhir vāyave svāheti hutvā //
KauśS, 13, 36, 4.6  no viśve devā maruto hetim icchata //
KauśS, 13, 37, 3.1 bhavāśarvau mṛḍataṃ mābhiyātam ity etena sūktena juhuyāt //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā hiṃsīr iti triḥ prāśya //
KauśS, 14, 3, 8.1  no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 10.0 reto vā asicāmahai tan no māmuyā bhūd iti //
KauṣB, 10, 7, 18.0 aṅgāni parikartor iti //
KauṣB, 12, 3, 19.0 ṛṣe namas te 'stu no hāsīḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva moparotsīr ati mā sṛjainam //
KaṭhUp, 1, 25.3 ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 20.0  kṣā namasta ityupāṃśu //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 3, 3, 2.0  nastoka iti juhuyāt //
KhādGS, 4, 4, 1.0 viṣavatā daṣṭam adbhir abhyukṣan japen bhaiṣīriti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 12.0 mo ṣū ṇa iti yajamāno japati //
KātyŚS, 6, 1, 16.0 dyāṃ lekhīr iti patantam abhimantrayate //
KātyŚS, 6, 5, 26.0 vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 8, 13.0 kṛṣṇaviṣāṇāmekhale cātvāle prāsyati māhir bhūr iti //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 15, 3, 35.0 parivṛttīṃ cāha me 'dyeśāyāṃ vātsīd iti //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati ta iti //
KātyŚS, 20, 8, 6.0  no mitra iti ca pratyṛcam anuvākābhyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
KāṭhGS, 24, 19.3 pra ṇu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa /
KāṭhGS, 25, 5.5  vidan paripanthino ya āsīdanti dampatī /
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 26, 5.1  vidan paripanthinaḥ sumaṅgalīr iti ca pravāhayate //
KāṭhGS, 26, 7.4 atraiva te ramantāṃ vadhūr anvavekṣateti //
KāṭhGS, 27, 3.10 akṣudhyā atṛṣyā gṛhā māsmad bibhetana /
KāṭhGS, 28, 4.6  te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
KāṭhGS, 28, 4.8  te kumāraḥ stanadhaḥ pramāyi mā tvaṃ vikeśy ura āvadhiṣṭhāḥ /
KāṭhGS, 28, 4.8 mā te kumāraḥ stanadhaḥ pramāyi tvaṃ vikeśy ura āvadhiṣṭhāḥ /
KāṭhGS, 29, 1.8 māṃ caiva paśya sūryaṃ ca cānyeṣu manaḥ kṛthāḥ /
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 40, 13.1  te keśān anugāt teja etat tathā dhātā dadhātu te /
KāṭhGS, 41, 11.4 sā naḥ samantam anuparehi bhadre bhartāras te mekhale riṣāma /
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 17.4 deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mṛta /
KāṭhGS, 41, 17.9 brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mṛta /
KāṭhGS, 41, 17.13 divā suṣupsīḥ /
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me prahāsīd iti //
KāṭhGS, 59, 5.2  hāsmahi prajayā mā tanūbhir mā rādhāma dviṣate soma rājann iti //
KāṭhGS, 59, 5.2 mā hāsmahi prajayā tanūbhir mā rādhāma dviṣate soma rājann iti //
KāṭhGS, 59, 5.2 mā hāsmahi prajayā mā tanūbhir rādhāma dviṣate soma rājann iti //
KāṭhGS, 63, 17.0  me kṣeṣṭheti satṛṇam annam abhyukṣya //
Kāṭhakasaṃhitā
KS, 3, 6, 12.0 prāṇaṃ te hiṃsiṣam //
KS, 3, 6, 13.0 cakṣus te hiṃsiṣam //
KS, 3, 6, 14.0 śrotraṃ te hiṃsiṣam //
KS, 3, 6, 17.0 tat te hiṃsiṣam //
KS, 3, 6, 18.0 caritrāṃs te hiṃsiṣam //
KS, 3, 6, 19.0 nābhiṃ te hiṃsiṣam //
KS, 3, 6, 20.0 meḍhraṃ te hiṃsiṣam //
KS, 3, 6, 21.0 pāyuṃ te hiṃsiṣam //
KS, 3, 6, 25.0 svadhite mainaṃ hiṃsīḥ //
KS, 7, 7, 17.0 ayaṃ vo bandhur ito māpagāteti //
KS, 7, 9, 39.0 acchinno daivyas tantur manuṣyaś chedīti //
KS, 10, 7, 21.0  naś śamnīthāḥ kathā naś śamnīṣa iti //
KS, 12, 3, 5.0  me prahār iti //
KS, 12, 3, 13.0  me prahār iti //
KS, 19, 5, 39.0  dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 41.0  pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
KS, 19, 10, 21.0  su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 19, 10, 21.0 mā su bhitthā su riṣa iti dṛṃhaty evainām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0  vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 5, 1.4  hvār /
MS, 1, 1, 8, 1.2 samudraṃ dhāk /
MS, 1, 1, 10, 1.4 pṛthivi devayajani hiṃsiṣaṃ tā oṣadhīnāṃ mūlam /
MS, 1, 1, 10, 1.9 so 'to moci /
MS, 1, 1, 10, 1.10  vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam /
MS, 1, 1, 10, 1.15 so 'to moci /
MS, 1, 1, 10, 1.16 drapsas te divaṃ skān /
MS, 1, 1, 10, 1.21 so 'to moci /
MS, 1, 1, 11, 1.3 āyuḥ prāṇaṃ nirmārjīḥ /
MS, 1, 1, 11, 1.4 cakṣuḥ śrotraṃ nirmārjīḥ /
MS, 1, 1, 11, 1.5 vācaṃ paśūn nirmārjīḥ /
MS, 1, 1, 11, 1.6 yajñaṃ prajāṃ nirmārjīḥ /
MS, 1, 1, 13, 1.2  mā hiṃsiṣṭam /
MS, 1, 1, 13, 1.4  modoṣiṣṭam ātmānaṃ me pātam /
MS, 1, 2, 1, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 2, 4.7  mā hiṃsīḥ //
MS, 1, 2, 2, 6.9  mā hiṃsīḥ //
MS, 1, 2, 3, 1.1 nakṣatrāṇāṃ sakāśān yauṣaṃ vrataṃ carata //
MS, 1, 2, 3, 8.2  vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo kramiṣaṃ /
MS, 1, 2, 4, 1.37  rāyaspoṣeṇa viyauṣma /
MS, 1, 2, 5, 5.10  vo dabhan /
MS, 1, 2, 5, 5.11 duścakṣā vo māvakśat //
MS, 1, 2, 6, 8.2  tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 2, 6, 8.2 mā tvā paripariṇo paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino tvā vṛkā aghāyavo vidan //
MS, 1, 2, 7, 3.1  yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ yajñapatiṃ jātavedasau /
MS, 1, 2, 7, 5.1 tasmai vidhema haviṣā vayaṃ devānāṃ yūyupāma bhāgadheyam //
MS, 1, 2, 9, 3.1 apa janyaṃ bhayaṃ nuda cakrā āvṛtsata /
MS, 1, 2, 12, 1.21  mā hiṃsīḥ //
MS, 1, 2, 13, 6.4  tvā dabhan duścakṣās te māvakśat /
MS, 1, 2, 13, 6.4 mā tvā dabhan duścakṣās te māvakśat /
MS, 1, 2, 14, 3.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 14, 4.2 divam agreṇa hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 16, 1.5 vācam asya hiṃsīḥ /
MS, 1, 2, 16, 1.6 prāṇam asya hiṃsīḥ /
MS, 1, 2, 16, 1.7 cakṣur asya hiṃsīḥ /
MS, 1, 2, 16, 1.8 śrotram asya hiṃsīḥ /
MS, 1, 2, 16, 1.11 gātrāṇy asya hiṃsīḥ /
MS, 1, 2, 16, 1.12 caritrān asya hiṃsīḥ /
MS, 1, 2, 16, 1.13 nābhim asya hiṃsīḥ /
MS, 1, 2, 16, 1.14 meḍhram asya hiṃsīḥ /
MS, 1, 2, 16, 1.15 pāyum asya hiṃsīḥ /
MS, 1, 2, 16, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 3, 2, 1.27 gaṇair mā vitītṛṣata /
MS, 1, 3, 3, 5.3  bhaiḥ /
MS, 1, 3, 3, 5.4  saṃvikthāḥ /
MS, 1, 3, 3, 5.10  vāṃ hiṃsiṣam /
MS, 1, 3, 3, 5.11 māsmān yuvaṃ hiṃsiṣṭam //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 4, 2, 34.0  mānuṣaś chedi //
MS, 1, 4, 2, 35.0 divyād dhāmno chitsi mā mānuṣāt //
MS, 1, 4, 2, 35.0 divyād dhāmno mā chitsi mānuṣāt //
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi //
MS, 1, 4, 3, 15.3  mā hiṃsīḥ /
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 7, 40.0 divyād dhāmno chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 12, 62.0 kurvato me kṣeṣṭa //
MS, 1, 4, 12, 63.0 dadato me mopadasat //
MS, 1, 5, 1, 19.2  mā titīrṣan tārīt //
MS, 1, 5, 2, 5.3 ito māpagāta /
MS, 1, 5, 2, 5.5  mā hāsiṣṭa //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 6, 12, 31.0  ma idaṃ moghe parāpaptad iti //
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi prahāsīr mām amum āmuṣyāyaṇam /
MS, 1, 9, 1, 42.0  devānāṃ tantuś chedi mā manuṣyāṇām //
MS, 1, 9, 1, 42.0 mā devānāṃ tantuś chedi manuṣyāṇām //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 4, 8.0 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
MS, 1, 10, 15, 12.0 te 'bruvan māhutam aśiṣmeti //
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 4, 3, 34.0  mā vadhīr iti //
MS, 2, 4, 3, 49.0  mā vadhīr iti //
MS, 2, 4, 3, 64.0  mā vadhīḥ //
MS, 2, 6, 12, 1.14  māṃ mātā pṛthivī hiṃsīt /
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye riṣāmā vayaṃ tava //
MS, 2, 7, 4, 8.2  dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //
MS, 2, 7, 4, 8.2 mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //
MS, 2, 7, 4, 8.2 mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ vanaspatīn //
MS, 2, 7, 4, 9.2 bharann agniṃ purīṣyaṃ pādy āyuṣaḥ purā //
MS, 2, 7, 6, 42.0 eṣā bhedi //
MS, 2, 7, 7, 2.2  su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 2.2 mā su bhitthā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 9.2 rāyaspoṣeṇa sam iṣā madanto 'gne te prativeśā riṣāma //
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 8, 7.3 mainām arciṣā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 10, 2.2 bṛhadbhir bhānubhir bhāsan hiṃsīs tanvā prajāḥ //
MS, 2, 7, 14, 1.1  no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 15, 15.5  tvā samudra udvadhīn mā suparṇaḥ /
MS, 2, 7, 15, 15.5 mā tvā samudra udvadhīn suparṇaḥ /
MS, 2, 7, 15, 15.11 pṛthivīṃ hiṃsīḥ /
MS, 2, 7, 15, 15.17 antarikṣaṃ hiṃsīḥ /
MS, 2, 7, 15, 15.23 divaṃ hiṃsīḥ /
MS, 2, 7, 16, 7.5  tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
MS, 2, 7, 16, 7.5 mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
MS, 2, 7, 17, 4.11 parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 6.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ hiṃsīr aditiṃ virājam //
MS, 2, 7, 17, 7.2 mahīṃ sāhasrīm asurasya māyām agne hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 9.1 imaṃ hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
MS, 2, 7, 17, 9.6 imaṃ hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 2, 7, 17, 9.12 ghṛtaṃ duhānām aditiṃ janāyāgne hiṃsīḥ parame vyoman /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne hiṃsīḥ parame vyoman //
MS, 2, 8, 14, 1.24 pṛthivīṃ hiṃsīḥ /
MS, 2, 8, 14, 1.30 antarikṣaṃ hiṃsīḥ /
MS, 2, 8, 14, 1.37 divaṃ hiṃsīḥ /
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru hiṃsīḥ puruṣaṃ jagat //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 9, 10, 3.4  mā hiṃsīḥ /
MS, 2, 9, 10, 3.13  mā hiṃsīḥ //
MS, 2, 12, 3, 3.4  mā hiṃsīḥ /
MS, 2, 12, 5, 2.2  ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 13, 10, 10.2 satyaṃ vadantīr mahimānam āpānyā vo anyām ati prayukta //
MS, 3, 1, 8, 41.0 eṣā bhedīti //
MS, 3, 16, 1, 1.1  no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
MS, 3, 16, 1, 11.2  tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
MS, 3, 16, 1, 11.2 mā tad bhūmyām āśriṣan tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
MS, 3, 16, 1, 16.1  tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
MS, 3, 16, 1, 16.1 mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 13.2 evaṃ me prāṇa bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa riṣa ity āṅkte //
MānGS, 1, 2, 16.1 pratiṣṭhe stho daivate dyāvāpṛthivī mā saṃtāptam ity upānahau //
MānGS, 1, 9, 10.1  tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya gāmanāgāmaditiṃ vadhiṣṭa /
MānGS, 1, 9, 27.4 yaśo bhagaśca riṣad yaśo mā pratimucyatām /
MānGS, 1, 9, 27.4 yaśo bhagaśca mā riṣad yaśo pratimucyatām /
MānGS, 1, 11, 12.3 so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā /
MānGS, 1, 11, 18.2  te vyoma saṃdṛśi /
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
MānGS, 1, 21, 7.2 śunddhi śiro māsyāyuḥ pramoṣīḥ /
MānGS, 1, 21, 8.1  te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 7.2 sā naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale riṣāma /
MānGS, 1, 22, 10.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale riṣāma /
MānGS, 2, 11, 18.2 ariṣṭā asmākaṃ vīrā parāseci matpayaḥ /
MānGS, 2, 15, 6.13 trātāram indraṃ te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.4  no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
MānGS, 2, 16, 3.5  datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
MānGS, 2, 16, 3.5 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur dāṅkṣuḥ sarpāḥ /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān /
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Nirukta
N, 1, 5, 15.0  iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
N, 1, 5, 15.0 mā iti pratiṣedhe kārṣīr mā hārṣīriti ca //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr hārṣīriti ca //
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 7.0 mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā hiṃsīḥ //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā hiṃsiṣṭa //
PB, 1, 5, 1.0 ṛtasya dvārau stho mā saṃtāptam //
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā hiṃsīḥ //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā hiṃsīḥ //
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā hiṃsīḥ //
PB, 4, 7, 5.0  no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 6, 4, 8.0  mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me duṣad iti tat sad akarot paśūn eva //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha tu voco 'ham adarśam iti //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.2 ariṣṭā asmākaṃ vīrā parāseci mat paya iti //
PārGS, 1, 3, 27.3 pra nu vocañ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa /
PārGS, 1, 6, 2.2 sa no aryamā devaḥ preto muñcatu pateḥ svāhā /
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 6, 29.2 bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 16, 3.0 prāśanānte dadhipṛṣātakam añjalinā juhoti ūnaṃ me pūryatāṃ pūrṇaṃ me vyagātsvāheti //
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati prayukta svāhā /
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
PārGS, 3, 9, 6.2  naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
PārGS, 3, 10, 14.0 kurudhvaṃ caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 14, 11.0 eke māstv iha ratir iti ca //
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho durge māstaroriṣad iti //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho durge māstaroriṣad iti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā hiṃsīriti //
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir paraśurmā vāto mā rājapreṣito daṇḍaḥ /
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto rājapreṣito daṇḍaḥ /
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 23.2 karṇābhyāṃ bhūri śuśruve tvaṃ hārṣīḥ śrutaṃ mayi /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.7 tiro mā santam āyur prahāsīt /
TB, 2, 1, 2, 2.8 juhavānī3 hauṣā3m iti /
TB, 2, 1, 2, 6.3  hauṣīḥ /
Taittirīyasaṃhitā
TS, 1, 1, 1, 5.0  va stena īśata māghaśaṃsaḥ //
TS, 1, 1, 1, 5.0 mā va stena īśata māghaśaṃsaḥ //
TS, 1, 1, 2, 1.7 devabarhir tvānvaṅ mā tiryak /
TS, 1, 1, 2, 1.7 devabarhir mā tvānvaṅ tiryak /
TS, 1, 1, 2, 1.9 ā chettā te riṣam /
TS, 1, 1, 4, 1.8 dṛṃhasva hvāḥ /
TS, 1, 1, 4, 1.10  bher mā saṃ vikthā mā tvā //
TS, 1, 1, 4, 1.10 mā bher saṃ vikthā mā tvā //
TS, 1, 1, 4, 1.10 mā bher mā saṃ vikthā tvā //
TS, 1, 1, 8, 1.13 agnis te tanuvam māti dhāk /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam hiṃsiṣam /
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato //
TS, 1, 1, 9, 3.2 ararus te divaṃ skān /
TS, 1, 1, 10, 1.3 goṣṭham nir mṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ sam mārjmi /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo vi nait /
TS, 1, 1, 12, 1.5 agnāviṣṇū vām ava kramiṣam /
TS, 1, 1, 12, 1.6 vi jihāthām mā saṃ tāptam /
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā hiṃsīḥ //
TS, 1, 3, 4, 4.4 eṣa vo deva savitaḥ somas taṃ rakṣadhvam vo dabhat /
TS, 1, 3, 5, 6.0 svadhite mainaṃ hiṃsīḥ //
TS, 1, 3, 5, 7.0 divam agreṇa lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 7, 2.2  yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
TS, 1, 3, 7, 2.2 mā yajñaṃ hiṃsiṣṭam yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi devānām mithuyā kar bhāgadheyam //
TS, 1, 3, 9, 2.3 svadhite mainaṃ hiṃsīḥ /
TS, 1, 3, 13, 1.4  bher mā saṃvikthāḥ /
TS, 1, 3, 13, 1.4 mā bher saṃvikthāḥ /
TS, 1, 3, 13, 1.5  tvā hiṃsiṣam /
TS, 1, 5, 6, 11.1 ihaiva steto māpagāta //
TS, 1, 5, 8, 14.1 ihaiva steto māpa gāteti āha //
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi me kṣeṣṭhāḥ /
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā bhūtenāviśeti āha //
TS, 1, 7, 1, 49.2 dadato me kṣāyīti //
TS, 1, 7, 1, 51.2 kurvato me mopadasad iti //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 6, 5.1 saṃdṛśas te chitsi //
TS, 1, 7, 6, 6.1 yat te tapas tasmai te māvṛkṣīti //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 6, 17.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
TS, 2, 1, 9, 4.4 āvayor vā eṣā maitasyāṃ vadadhvam iti /
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa na āyuḥ pra moṣīḥ //
TS, 2, 2, 12, 18.2  varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 2, 5, 2, 5.5  prahār āvayor vai śrita iti /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 5, 59.1  dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam vanaspatīn iti āha //
TS, 5, 1, 5, 68.1  pādy āyuṣaḥ pureti āha //
TS, 5, 2, 2, 24.1  hiṃsīs tanuvā prajā ity āha //
TS, 6, 1, 3, 7.4 indrasya yonir asi mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 11, 44.0  tvā pariparī vidad ity āha //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 5, 1, 4.0  me prahāḥ //
TS, 6, 5, 1, 10.0  me prahāḥ //
TS, 6, 5, 1, 17.0  me prahāḥ //
TS, 6, 5, 9, 7.0 juhavānī3 hauṣā3m iti so 'manyata //
Taittirīyopaniṣad
TU, 1, 11, 1.4 svādhyāyānmā pramadaḥ /
TU, 1, 11, 1.5 ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ vyavacchetsīḥ /
TU, 2, 1, 1.4 tejasvi nāvadhītamastu vidviṣāvahai /
TU, 3, 1, 1.4 tejasvi nāvadhītamastu vidviṣāvahai /
Taittirīyāraṇyaka
TĀ, 5, 4, 8.4 sūpasadā me bhūyā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 7, 8.10 divispṛṅ mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 8, 12.3 pitā no 'si mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 12.6 svadhāvino 'śīmahi tvā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 9, 9.6 namas te astu mā hiṃsīr ity āhāhiṃsāyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 16, 4.0 ā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 2.0 agnis te tejo dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 10, 22.0 gṛhā bibhīteti pañcabhir gṛhān abhyeti //
VaikhŚS, 3, 7, 6.0 vihāraṃ gāṃ copasṛṣṭām antareṇa saṃcāriṣṭeti saṃpreṣyati //
VaikhŚS, 3, 7, 7.0 yady antareṇa saṃcaret sāṃnāyyaṃ vilopīti japet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 14, 13.0 svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti //
VaikhŚS, 10, 17, 8.0 gudaṃ nirvleṣīr vaniṣṭhuṃ mā nirvleṣīr iti saṃpreṣyati //
VaikhŚS, 10, 17, 8.0 gudaṃ mā nirvleṣīr vaniṣṭhuṃ nirvleṣīr iti saṃpreṣyati //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Vaitānasūtra
VaitS, 1, 2, 4.2 stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca araro divaṃ papta iti //
VaitS, 1, 3, 2.1  vaniṃ mā vācam ity aindrāgnam //
VaitS, 1, 3, 2.1 mā vaniṃ vācam ity aindrāgnam //
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā hiṃsīt parame vyoman iti //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
VaitS, 2, 5, 19.3 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti //
VaitS, 3, 7, 4.4 āyuṣmatyā ṛco māpagāyata tanūpāt sāmnaḥ /
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 3, 8, 8.1  pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā hiṃsiṣṭeti //
VaitS, 3, 8, 14.2 devī dvārau mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 3, 9, 18.3 hinvā me gātrā harivo gaṇān me vyarīriṣaḥ /
VaitS, 3, 10, 4.3 ādityagrahasāvitrau tān sma mānuvaṣaṭkṛthāḥ /
VaitS, 5, 2, 10.1  no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
VaitS, 6, 1, 17.2  cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 8, 2, 7.1 atirātrāṇāṃ sarvastomayor bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno cid anyad vi śaṃsateti //
VaitS, 8, 3, 12.1 sarveṣu bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 9.3 tasmāt tasyai ca tatra ca bībhatsante meyam upāgād iti //
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ vaḥ kṣetre parabījāni vāpsuḥ /
VasDhS, 30, 1.1 dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam /
VasDhS, 30, 1.1 dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam /
VasDhS, 30, 1.2 dīrghaṃ paśyata hrasvaṃ paraṃ paśyata māparam //
VasDhS, 30, 1.2 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva hvār mā te yajñapatir hvārṣīt //
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār te yajñapatir hvārṣīt //
VSM, 1, 9.1 ahrutam asi havirdhānaṃ dṛṃhasva hvār mā yajñapatir hvārṣīt /
VSM, 1, 22.7 agniṣ ṭe tvacaṃ hiṃsīt /
VSM, 1, 23.1  bher mā saṃvikthāḥ /
VSM, 1, 23.1 mā bher saṃvikthāḥ /
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ hiṃsiṣam /
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk /
VSM, 1, 26.5 araro divaṃ paptaḥ /
VSM, 1, 26.6 drapsas te dyāṃ skan /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mauk //
VSM, 2, 8.2 aṅghriṇā viṣṇo tvāvakramiṣam /
VSM, 3, 21.2 ihaiva sta māpagāta //
VSM, 3, 30.1  naḥ śaṃso araruṣo dhūrtiḥ praṇaṅmartyasya /
VSM, 3, 41.1 gṛhā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 41.1 gṛhā mā bibhīta vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 60.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VSM, 3, 60.4 urvārukam iva bandhanād ito mukṣīya māmutaḥ //
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā hiṃsīḥ /
VSM, 4, 1.5 svadhite mainaṃ hiṃsīḥ //
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā hiṃsīḥ //
VSM, 4, 22.6  vayaṃ rāyaspoṣeṇa viyauṣma /
VSM, 4, 23.2  ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 4, 23.2 mā ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ vo dabhan //
VSM, 4, 34.2  tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 34.2 mā tvā paripariṇo vidan tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan vṛkā aghāyavo vidan /
VSM, 5, 3.2  yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 3.2 mā yajñaṃ hiṃsiṣṭaṃ yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 17.2 prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ jihvaratam /
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur nirvādiṣṭaṃ prajāṃ mā nirvādiṣṭam /
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur mā nirvādiṣṭaṃ prajāṃ nirvādiṣṭam /
VSM, 5, 33.5 ṛtasya dvārau mā saṃtāptam /
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā hiṃsiṣṭa //
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva tvā dabhan /
VSM, 5, 42.4 svadhite mainaṃ hiṃsīḥ //
VSM, 5, 43.1 dyāṃ lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava /
VSM, 5, 43.1 dyāṃ mā lekhīr antarikṣaṃ hiṃsīḥ pṛthivyā saṃbhava /
VSM, 6, 12.1 māhir bhūr mā pṛdākuḥ /
VSM, 6, 12.1 māhir bhūr pṛdākuḥ /
VSM, 6, 15.9 svadhite mainaṃ hiṃsīḥ //
VSM, 6, 22.1 māpo mauṣadhīr hiṃsīḥ /
VSM, 6, 22.1 māpo mauṣadhīr hiṃsīḥ /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me vitṛṣan //
VSM, 6, 35.1  bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 6, 35.1 mā bher saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva tvā dabhan //
VSM, 8, 23.1 māhir bhūr mā pṛdākuḥ /
VSM, 8, 23.1 māhir bhūr pṛdākuḥ /
VSM, 10, 22.1  ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 10, 23.5 pṛthivi mātar mā hiṃsīr mo ahaṃ tvām //
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 45.2  dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ vanaspatīn //
VSM, 11, 46.2 bharann agniṃ purīṣyaṃ pādy āyuṣaḥ purā /
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā bhedi //
VSM, 11, 68.1  su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 68.1 mā su bhitthā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne te prativeśā riṣāma //
VSM, 12, 11.2 viśas tvā sarvā vāñchantu tvad rāṣṭram adhibhraśat //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan hiṃsīs tanvā prajāḥ //
VSM, 12, 60.2  yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 60.2 mā yajñaṃ hiṃsiṣṭaṃ yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 95.1  vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
VSM, 12, 102.1  mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 13, 16.2  tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 16.2 mā tvā samudra udvadhīn suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ hiṃsīḥ //
VSM, 13, 30.1 apāṃ gambhant sīda tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 30.1 apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 41.2 parivṛṅdhi harasā mābhimaṃsthāḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne hiṃsīḥ parame vyoman //
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ hiṃsīr aditiṃ virājam //
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne hiṃsīḥ parame vyoman //
VSM, 13, 47.1 imaṃ hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 48.1 imaṃ hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne hiṃsīḥ parame vyoman /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne hiṃsīḥ parame vyoman /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ hiṃsīḥ /
Vārāhagṛhyasūtra
VārGS, 2, 6.2 vedāmṛtasya devā māhaṃ putryam aghaṃ rudam /
VārGS, 4, 11.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
VārGS, 4, 14.1  te keśān anugād varca etattathā dhātā dadhātu te /
VārGS, 4, 17.2 śundha śiro māsyāyuḥ pramoṣīḥ /
VārGS, 5, 7.4 sā mā samantam anuparyehi bhadre dhartāras te subhage mekhale riṣāma /
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa visrasad iti /
VārGS, 9, 3.3 śundha śiro mukhaṃ māsyāyuḥ pramoṣīḥ /
VārGS, 9, 13.0 pratiṣṭhe stho devate mā saṃtāptam ityupānahau //
VārGS, 11, 8.0  tvadyoṣam ity anyataram adhastāt pādayor upakarṣati //
VārGS, 11, 10.2 na riṣāmeti //
VārGS, 11, 23.2 pra nu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa //
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 28.1 aṅgiraso māsya yajñasya prātaranuvākair avantu /
VārŚS, 1, 1, 3, 16.6 akṣito nāmāsi me kṣeṣṭhā ā mā gamyāḥ /
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 18.1 ācchettā te riṣam iti prabhūtaṃ lūtvā japati //
VārŚS, 1, 2, 1, 26.1 sa te sthād iti paścāt prāñcam upakarṣati //
VārŚS, 1, 2, 2, 11.2 vihāraṃ ca gāṃ copasṛṣṭām antareṇa saṃcāriṣur iti saṃpreṣyati //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ te yajñapatī riṣad iti //
VārŚS, 1, 2, 3, 28.1 lomottaravayasi nyasyed ato naḥ pitaro 'nyan yoṣṭeti //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 39.1  vaḥ śivā oṣadhaya iti dvitīyam //
VārŚS, 1, 3, 2, 18.4 dviṣan nas tapyatāṃ bahu na āgāt tāpyauṣadhayaḥ svāhā /
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā hiṃsīr iti //
VārŚS, 1, 3, 2, 23.1 sa te syād iti dakṣiṇato granthim abhyūhati //
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 3, 28.3 tṛptir asi jāgataṃ chandas tarpaya prajayā paśubhiḥ /
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 5, 2, 19.1 haras te vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
VārŚS, 1, 5, 4, 23.1 ado mā hāsiṣṭeti pāṇī prakṣālayate //
VārŚS, 1, 5, 4, 30.1  pragāma patho vayaṃ mā yajñād indra sominaḥ /
VārŚS, 1, 5, 4, 30.1 mā pragāma patho vayaṃ yajñād indra sominaḥ /
VārŚS, 1, 5, 4, 30.2 māntaḥ sthur no arātayaḥ /
VārŚS, 1, 5, 4, 36.2 agne te prativeśā riṣāma /
VārŚS, 1, 6, 1, 10.0 svadhite mainaṃ hiṃsīr iti paraśunā praharati //
VārŚS, 1, 6, 2, 1.2 ghṛtenāgne tanvaṃ vardhayasva mā hiṃsīr adhigataṃ purastāt /
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
VārŚS, 1, 6, 5, 10.2 śatena pāśair varuṇābhidhehi te mocy anṛtavāṅ nṛcakṣaḥ /
VārŚS, 1, 6, 5, 16.1 vācamasya hiṃsīr iti yathārūpaṃ gātrāṇi saṃmṛśati /
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 1, 6, 5, 20.1 svadhite mainaṃ hiṃsīr ity anaktataḥ svadhitinā tiryag āchyati //
VārŚS, 1, 7, 2, 31.0 mo ṣū ṇa iti yajamānaḥ puronuvākyāṃ japati //
VārŚS, 1, 7, 4, 72.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VārŚS, 2, 1, 1, 44.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā bhedīti ca //
VārŚS, 2, 1, 2, 20.1 purastād vācoyamasyāhavanīya ukhāṃ pravṛṇakti su bhitthā iti //
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati no hiṃsīd iti catasṛbhiḥ //
VārŚS, 2, 1, 5, 20.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā vaḥ susroc camaso dṛṃhata tam /
VārŚS, 2, 1, 7, 12.1 imaṃ hiṃsīr iti pañcabhir utsargair upadhānānupūrveṇopatiṣṭheta //
VārŚS, 2, 2, 5, 7.9 uruśaṃsa nā āyuḥ pra moṣīḥ /
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 5, 8.2  no mitraḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 3, 11.0 tat subhūtaṃ virāḍ annaṃ tan kṣāyīti prativacanaḥ //
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ vaḥ kṣetre parabījāni vāpsuḥ /
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 12.1 devabarhir tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ tiryag iti saṃyacchati //
ĀpŚS, 1, 3, 14.1 ācchettā te riṣam ity ācchinatti //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 6, 2, 2.2 agne te prativeśā riṣāmety etayā //
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 15, 5.1 nājyaṃ pratiṣiñcati haras te vinaiṣam iti /
ĀpŚS, 6, 17, 12.1  naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me vyāgād iti vā //
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 21, 1.2  naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 22, 1.3 tantur asi tato chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 24, 8.1 vāgyato 'bhipravrajati pragāma patho vayaṃ mā yajñād indra sominaḥ /
ĀpŚS, 6, 24, 8.1 vāgyato 'bhipravrajati mā pragāma patho vayaṃ yajñād indra sominaḥ /
ĀpŚS, 6, 24, 8.2 māntaḥsthur no arātayaḥ /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 7.2 agne te prativeśā riṣāma /
ĀpŚS, 6, 27, 3.1 gṛhā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta vepiḍhvam ūrjaṃ bibhrata emasi /
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 7.0 divam agreṇa lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 22, 7.0 gudaṃ nirvleṣīr iti saṃpreṣyati //
ĀpŚS, 7, 22, 8.0  viparyāsta ity artho bhavati //
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 2.3 te devāsaḥ svaravas tasthivāṃso namaḥ sakhibhyaḥ sannān māvagāta /
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 18, 8.2 vīrān no atra dabhaṃs tad va etat purodadhe /
ĀpŚS, 16, 20, 5.1  no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 27, 14.1 imaṃ hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 16, 27, 15.1 imaṃ hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā hiṃsīd ity upaviśati //
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ saṃsṛkṣāthāṃ parame vyoman /
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā hiṃsīḥ svāṃ yonim āviśan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 6.1 kalyāṇeṣu deśavṛkṣacatuṣpatheṣu vidan paripanthina iti japet //
ĀśvGS, 1, 13, 7.3 manye 'haṃ māṃ tadvidvāṃsaṃ māhaṃ pautram agham niyāmiti //
ĀśvGS, 1, 17, 9.1 svadhite mainaṃ hiṃsīr iti niṣpīḍya lauhena kṣureṇa //
ĀśvGS, 1, 17, 16.2 śuddhiṃ śiro māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 18, 5.0 śuddhiṃ śiro mukham māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mṛta ity ācāryaḥ //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 2, 1, 6.0  no agne 'vasṛjo aghāyety enam āśayenābhijuhoti //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 2, 3.1 pṛṣātakam añjalinā juhuyād ūnaṃ me pūryatāṃ pūrṇaṃ me mopasadat pṛṣātakāya svāheti //
ĀśvGS, 2, 8, 16.2 madhye poṣasya tiṣṭhantī tvā prāpann aghāyavaḥ /
ĀśvGS, 3, 10, 11.2  jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti //
ĀśvGS, 3, 10, 11.2 mā jñātāraṃ pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ te amājuro yatheti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 15.2  bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 4, 5, 2.1 aṅghriṇā viṣṇo tvāvakramiṣamiti /
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 2, 20.2 sa hovāca te maitad brūtha /
ŚBM, 2, 2, 4, 6.2 sa vyacikitsaj juhavānī3 hauṣā3m iti /
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā hiṃsīr iti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo samardhīti vā /
ŚBM, 4, 6, 7, 9.5 tasmād advāreṇa sadaḥ prekṣamāṇam brūyān prekṣathā iti /
ŚBM, 4, 6, 7, 10.5 tasmād advāreṇa havirdhānam prekṣamāṇam brūyān prekṣathā iti /
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 4, 3, 14.1  na indra te vayaṃ turāṣāṭ /
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi metaḥ paro nāma dhā iti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 6, 2, 5.1  su bhitthā mā su riṣa iti /
ŚBM, 6, 6, 2, 5.1 mā su bhitthā su riṣa iti /
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 7, 3, 7.9  tvad rāṣṭram adhibhraśad iti śrīr vai rāṣṭram /
ŚBM, 6, 7, 3, 7.10  tvacchrīr adhibhraśad ity etat //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair hiṃsīr ātmanā prajā ity etat //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 8, 1, 4.5 māghe vā no 'gham bhūd iti /
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān iti /
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 9.2  no hiṃsīḥ sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpade /
ŚāṅkhGS, 1, 7, 9.2 mā no hiṃsīḥ sthaviraṃ kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpade /
ŚāṅkhGS, 1, 15, 14.0  vidan paripanthina iti catuṣpathe //
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 2, 14.0 āgantā riṣaṇyateti yodhān //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 3, 1.3 madhye poṣasya tṛmpatāṃ tvā prāpann aghāyavaḥ /
ŚāṅkhGS, 3, 4, 2.2  no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 7, 2.1 gṛhā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 3.2 asyopasadye riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi visrasa iti nābhim //
ŚāṅkhGS, 3, 11, 14.2  vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā hiṃsīr iti savitāram īkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 2.3 manye 'haṃ māṃ tad vidvāṃsaṃ māhaṃ putryam aghaṃ rudam /
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 9, 7.3 māsmākaṃ prāṇena prajayā paśubhir apakṣeṣṭhāḥ //
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne tvaṃ putryam aghaṃ nigā iti //
ŚāṅkhĀ, 4, 11, 6.1  bhetthā mā vyathiṣṭhāḥ śataṃ śarada āyuṣaḥ /
ŚāṅkhĀ, 4, 11, 6.1 mā bhetthā vyathiṣṭhāḥ śataṃ śarada āyuṣaḥ /
ŚāṅkhĀ, 6, 3, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 3, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 4, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 4, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 5, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 5, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 6, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 6, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 7, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 7, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 8, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 8, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 9, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 9, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 10, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 10, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 11, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 11, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 12, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 12, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 13, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 13, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 14, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 14, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 15, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 15, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 16, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 16, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 17, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 17, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 18, 2.0 taṃ hovācājātaśatruḥ maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 18, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 7, 1, 9.0 ṛta mā hiṃsīḥ //
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati te vyoma saṃdṛśi //
ŚāṅkhĀ, 7, 1, 15.0 dīkṣe mā hiṃsīḥ //
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
ŚāṅkhĀ, 9, 1, 10.0 sūryo jyotiṣāṃ śreṣṭho dīkṣe mā hiṃsīḥ //
ŚāṅkhĀ, 9, 7, 3.0 te ha sametyocur bhagavan motkramīr iti //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 3, 4.2  jñātāram īśata mā pratiṣṭhāṃ mitho vighnānā upayānti mṛtyum //
ŚāṅkhĀ, 12, 3, 4.2 mā jñātāram īśata pratiṣṭhāṃ mitho vighnānā upayānti mṛtyum //
ŚāṅkhĀ, 12, 7, 3.2 bailvaḥ sahasravīryo 'si te bhartā riṣam aham //
Ṛgveda
ṚV, 1, 4, 3.2  no ati khya ā gahi //
ṚV, 1, 5, 10.1  no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 1, 11, 2.1 sakhye ta indra vājino bhema śavasas pate /
ṚV, 1, 18, 3.1  naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 1, 23, 9.2  no duḥśaṃsa īśata //
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa na āyuḥ pra moṣīḥ //
ṚV, 1, 25, 2.1  no vadhāya hatnave jihīḍānasya rīradhaḥ /
ṚV, 1, 25, 2.2  hṛṇānasya manyave //
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir naḥ sa ripur īśata //
ṚV, 1, 38, 5.1  vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī martyasya māyinaḥ //
ṚV, 1, 41, 8.1  vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 41, 8.1 mā vo ghnantam śapantam prati voce devayantam /
ṚV, 1, 43, 8.1  naḥ somaparibādho mārātayo juhuranta /
ṚV, 1, 43, 8.1 mā naḥ somaparibādho mārātayo juhuranta /
ṚV, 1, 50, 13.2 dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham //
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 54, 1.1  no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 71, 10.1  no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 84, 20.1  te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 84, 20.1 mā te rādhāṃsi ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 89, 9.2 putrāso yatra pitaro bhavanti no madhyā rīriṣatāyur gantoḥ //
ṚV, 1, 91, 23.2  tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 10.2 ād invasi vanino dhūmaketunāgne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye riṣāmā vayaṃ tava //
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in no magheva niṣṣapī parā dāḥ //
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 1, 104, 7.2  no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 104, 8.1  no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 104, 8.1 mā no vadhīr indra parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā dā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 104, 8.2 āṇḍā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 104, 8.2 āṇḍā mā no maghavañchakra nir bhen naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 1, 105, 3.2  somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 1, 109, 3.1  chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 1, 114, 7.1  no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta na ukṣitam /
ṚV, 1, 114, 7.2  no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 8.1  nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau mā no goṣu no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 8.2 vīrān no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 120, 8.1  kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 121, 15.1  sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 125, 7.1  pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 125, 7.1 mā pṛṇanto duritam ena āran jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 126, 7.1 upopa me parā mṛśa me dabhrāṇi manyathāḥ /
ṚV, 1, 139, 5.2  vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mām ime patatriṇī vi dugdhām /
ṚV, 1, 158, 4.2  mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 162, 1.1  no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 162, 11.2  tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 15.1  tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 20.1  tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.2  te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ //
ṚV, 1, 170, 2.2 tebhiḥ kalpasva sādhuyā naḥ samaraṇe vadhīḥ //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 178, 1.2  naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 183, 4.1  vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.1 mā vāṃ vṛko vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 189, 4.2  te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 1, 189, 5.1  no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 1, 189, 5.2  datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 1, 189, 5.2 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 1, 189, 5.2 mā datvate daśate mādate no rīṣate sahasāvan parā dāḥ //
ṚV, 2, 7, 2.1  no arātir īśata devasya martyasya ca /
ṚV, 2, 11, 1.1 śrudhī havam indra riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mṛdhas kaḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya durevā uttaraṃ sumnam un naśan //
ṚV, 2, 23, 10.2  no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi //
ṚV, 2, 23, 12.2 bṛhaspate praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 23, 16.1  na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra no dīrghā abhi naśan tamisrāḥ //
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 27, 17.2  rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 5.2  tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 2, 28, 5.2 mā tantuś chedi vayato dhiyam me mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 2, 28, 7.1  no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 28, 7.2  jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 11.2  rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 4.2  vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 5.2 āre pāśā āre aghāni devā mādhi putre vim iva grabhīṣṭa //
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 7.2  rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma sunoteti somam /
ṚV, 2, 32, 2.1  no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ /
ṚV, 2, 32, 2.1 mā no guhyā ripa āyor ahan dabhan na ābhyo rīradho ducchunābhyaḥ /
ṚV, 2, 32, 2.2  no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 4.1  tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha sahūtī /
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 42, 2.1  tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 3.2  na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 16, 5.1  no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 5.1 mā no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 16, 5.2 māgotāyai sahasas putra nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva no ni kaḥ puruṣatrā namas te //
ṚV, 3, 33, 13.2 māduṣkṛtau vyenasāghnyau śūnam āratām //
ṚV, 3, 35, 5.1  te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 41, 8.1 māre asmad vi mumuco haripriyārvāṅ yāhi /
ṚV, 3, 45, 1.2  tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi yugaṃ vi śāri /
ṚV, 3, 53, 19.2 akṣa vīᄆo vīᄆita vīᄆayasva yāmād asmād ava jīhipo naḥ //
ṚV, 3, 53, 20.1 ayam asmān vanaspatir ca hā mā ca rīriṣat /
ṚV, 3, 53, 20.1 ayam asmān vanaspatir mā ca hā ca rīriṣat /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā pūrve agne pitaraḥ padajñāḥ /
ṚV, 4, 3, 13.1  kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā veśasya praminato māpeḥ /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 3, 13.2  bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 5, 2.1  nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 12, 5.2  te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mātaram amuyā pattave kaḥ //
ṚV, 4, 20, 10.1  no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no dabhram bhūry ā bhara /
ṚV, 4, 32, 22.2 mābhyāṃ gā anu śiśrathaḥ //
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 44, 5.2  vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 5, 31, 2.1 ā pra drava harivo vi venaḥ piśaṅgarāte abhi naḥ sacasva /
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 36, 4.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo vi venaḥ //
ṚV, 5, 40, 7.1  mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 41, 16.2  no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ //
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam no mātā pṛthivī durmatau dhāt //
ṚV, 5, 53, 8.2 māva sthāta parāvataḥ //
ṚV, 5, 53, 9.1  vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.2  vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 55, 9.1 mṛᄆata no maruto vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana /
ṚV, 5, 56, 7.2  vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 65, 6.2  maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 70, 4.1  kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 70, 4.2  śeṣasā mā tanasā //
ṚV, 5, 70, 4.2 mā śeṣasā tanasā //
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā vi venatam /
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā vi venatam /
ṚV, 5, 79, 9.1 vy ucchā duhitar divo ciraṃ tanuthā apaḥ /
ṚV, 6, 28, 7.2  va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 35, 5.2  nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva //
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo vi venaḥ /
ṚV, 6, 44, 11.1  jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā te revataḥ sakhye riṣāma /
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 48, 17.1  kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 51, 6.1  no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ /
ṚV, 6, 51, 7.1  va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema tat karma vasavo yac cayadhve /
ṚV, 6, 52, 14.2  vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 59, 7.2  no asmin mahādhane parā varktaṃ gaviṣṭiṣu //
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā na ā dhak /
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca tvat kṣetrāṇy araṇāni ganma //
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 7, 1, 11.1  śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 19.1  no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye no asyai /
ṚV, 7, 1, 19.2  naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame vana ā juhūrthāḥ //
ṚV, 7, 1, 21.2  tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ vīro asman naryo vi dāsīt //
ṚV, 7, 1, 22.1  no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 1, 22.2  te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 4, 4.2 sa no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 7, 4, 6.2  tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya patho vi dukṣaḥ //
ṚV, 7, 9, 5.1 agne yāhi dūtyam riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 7, 18, 23.2 ṛjrāso pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 19, 7.1  te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai /
ṚV, 7, 21, 5.2 sa śardhad aryo viṣuṇasya jantor śiśnadevā api gur ṛtaṃ naḥ //
ṚV, 7, 22, 6.2 māre asman maghavañ jyok kaḥ //
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor te mano viṣvadryag vi cārīt //
ṚV, 7, 31, 5.1  no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 9.1  sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje /
ṚV, 7, 32, 27.1  no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 34, 17.1  no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 36, 7.2  naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ //
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne no devatātā mṛdhas kaḥ //
ṚV, 7, 46, 3.2 sahasraṃ te svapivāta bheṣajā nas tokeṣu tanayeṣu rīriṣaḥ //
ṚV, 7, 46, 4.1  no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 46, 4.1 mā no vadhī rudra parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā te bhūma prasitau hīᄆitasya /
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan na ā gan /
ṚV, 7, 50, 1.2 ajakāvaṃ durdṛśīkaṃ tiro dadhe mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 50, 2.2 agniṣ ṭacchocann apa bādhatām ito mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 50, 3.2 viśve devā nir itas tat suvantu mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 52, 2.2  vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno tat karma vasavo yac cayadhve //
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum vo durmatir iha praṇaṅ naḥ //
ṚV, 7, 56, 21.1  vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma paścād daghma rathyo vibhāge /
ṚV, 7, 57, 4.2  vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 59, 12.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
ṚV, 7, 60, 8.2 tasminn ā tokaṃ tanayaṃ dadhānā karma devaheᄆanaṃ turāsaḥ //
ṚV, 7, 62, 4.2  heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mitrasya priyatamasya nṛṇām //
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante vām anye ni yaman devayantaḥ //
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi no mardhiṣṭam ā gataṃ śivena //
ṚV, 7, 74, 3.2 dugdham payo vṛṣaṇā jenyāvasū no mardhiṣṭam ā gatam //
ṚV, 7, 75, 8.2  no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 6.2  ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima nas tasmād enaso deva rīriṣaḥ //
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 94, 3.1  pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 94, 3.2  no rīradhataṃ nide //
ṚV, 7, 94, 7.2  no duḥśaṃsa īśata //
ṚV, 7, 94, 8.1  kasya no araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 7, 100, 6.2  varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
ṚV, 7, 104, 7.2 indrāsomā duṣkṛte sugam bhūd yo naḥ kadā cid abhidāsati druhā //
ṚV, 7, 104, 23.1  no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā /
ṚV, 7, 104, 24.2 vigrīvāso mūradevā ṛdantu te dṛśan sūryam uccarantam //
ṚV, 8, 1, 1.1  cid anyad vi śaṃsata sakhāyo mā riṣaṇyata /
ṚV, 8, 1, 1.1 mā cid anyad vi śaṃsata sakhāyo riṣaṇyata /
ṚV, 8, 1, 13.1  bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 20.1  tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 2, 15.1  na indra pīyatnave mā śardhate parā dāḥ /
ṚV, 8, 2, 15.1 mā na indra pīyatnave śardhate parā dāḥ /
ṚV, 8, 2, 19.1 o ṣu pra yāhi vājebhir hṛṇīthā abhy asmān /
ṚV, 8, 2, 20.1 mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat /
ṚV, 8, 3, 2.1 bhūyāma te sumatau vājino vayam na star abhimātaye /
ṚV, 8, 4, 7.1  bhema mā śramiṣmograsya sakhye tava /
ṚV, 8, 4, 7.1 mā bhema śramiṣmograsya sakhye tava /
ṚV, 8, 5, 13.2 mo ṣv anyāṁ upāratam //
ṚV, 8, 8, 13.2 kṛtaṃ na ṛtviyāvato no rīradhataṃ nide //
ṚV, 8, 20, 1.1 ā gantā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 20, 1.1 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 21, 15.1  te amājuro yathā mūrāsa indra sakhye tvāvataḥ /
ṚV, 8, 21, 16.1  te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra te gṛhāmahi /
ṚV, 8, 22, 14.2  no martāya ripave vājinīvasū paro rudrāv ati khyatam //
ṚV, 8, 30, 3.2  naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
ṚV, 8, 33, 19.1 adhaḥ paśyasva mopari saṃtarām pādakau hara /
ṚV, 8, 33, 19.2  te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 45, 23.1  tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 23.1 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 31.2  tat kar indra mṛᄆaya //
ṚV, 8, 45, 34.1  na ekasminn āgasi mā dvayor uta triṣu /
ṚV, 8, 45, 34.1 mā na ekasminn āgasi dvayor uta triṣu /
ṚV, 8, 45, 34.2 vadhīr śūra bhūriṣu //
ṚV, 8, 45, 36.1  sakhyuḥ śūnam ā vide mā putrasya prabhūvaso /
ṚV, 8, 45, 36.1 mā sakhyuḥ śūnam ā vide putrasya prabhūvaso /
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo no aryo anukāmam parā dāḥ //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no no nidrā īśata mota jalpiḥ /
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 60, 8.1  no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ /
ṚV, 8, 60, 8.1 mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ /
ṚV, 8, 60, 20.1  no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām /
ṚV, 8, 60, 20.1 mā no rakṣa ā veśīd āghṛṇīvaso yātur yātumāvatām /
ṚV, 8, 65, 10.2  devā maghavā riṣat //
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo bibhītana /
ṚV, 8, 67, 8.1  naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 8, 67, 9.1  no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ /
ṚV, 8, 67, 20.1  no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
ṚV, 8, 71, 7.1 uruṣyā ṇo parā dā aghāyate jātavedaḥ /
ṚV, 8, 73, 15.1  no gavyebhir aśvyaiḥ sahasrebhir ati khyatam /
ṚV, 8, 75, 8.1  no devānāṃ viśaḥ prasnātīr ivosrāḥ /
ṚV, 8, 75, 9.1  naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ /
ṚV, 8, 75, 12.1  no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 8, 79, 8.1  naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan /
ṚV, 8, 79, 8.1 mā naḥ soma saṃ vīvijo vi bībhiṣathā rājan /
ṚV, 8, 79, 8.2  no hārdi tviṣā vadhīḥ //
ṚV, 8, 80, 8.1  sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
ṚV, 8, 81, 6.2 indra no vasor nir bhāk //
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 5.2 ṛtaṃ sāsāha mahi cit pṛtanyato no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 92, 31.1  na indrābhy ādiśaḥ sūro aktuṣv ā yaman /
ṚV, 8, 96, 12.2 upa bhūṣa jaritar ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 97, 2.2 yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi paṇau //
ṚV, 8, 97, 7.1  na indra parā vṛṇag bhavā naḥ sadhamādyaḥ /
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam na indra parā vṛṇak //
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya gām anāgām aditiṃ vadhiṣṭa //
ṚV, 8, 103, 12.1  no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 9, 72, 8.2  no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā no gayam āre asmat parā sicaḥ //
ṚV, 9, 85, 1.2  te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 114, 4.2 arātīvā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 15, 6.2  hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo śarīram /
ṚV, 10, 16, 8.1 imam agne camasam vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 27, 24.1 sā te jīvātur uta tasya viddhi smaitādṛg apa gūhaḥ samarye /
ṚV, 10, 34, 13.1 akṣair dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
ṚV, 10, 34, 14.1 mitraṃ kṛṇudhvaṃ khalu mṛḍatā no no ghoreṇa caratābhi dhṛṣṇu /
ṚV, 10, 36, 2.2  durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 6.2  śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi //
ṚV, 10, 54, 5.2 kāmam in me maghavan vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 57, 1.1  pra gāma patho vayam mā yajñād indra sominaḥ /
ṚV, 10, 57, 1.1 mā pra gāma patho vayam yajñād indra sominaḥ /
ṚV, 10, 57, 1.2 mānta sthur no arātayaḥ //
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā tvā tārīd abhimātir janānām /
ṚV, 10, 85, 32.1  vidan paripanthino ya āsīdanti dampatī /
ṚV, 10, 85, 42.1 ihaiva stam vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 17.1 saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
ṚV, 10, 87, 19.2 anudaha sahamūrān kravyādo te hetyā mukṣata daivyāyāḥ //
ṚV, 10, 95, 15.1 purūravo mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 15.1 purūravo mā mṛthā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 97, 20.1  vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva tvā dabhan yātudhānā durevāḥ //
ṚV, 10, 121, 9.1  no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 128, 4.2 eno ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 128, 5.2  hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 128, 5.2 mā hāsmahi prajayā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 128, 5.2 mā hāsmahi prajayā mā tanūbhir radhāma dviṣate soma rājan //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra no rīriṣo mā parā dāḥ //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo parā dāḥ //
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 160, 1.2 indra tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre vām etau mā paretau riṣāma //
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau paretau riṣāma //
Ṛgvedakhilāni
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva hiṃsīḥ puruṣaṃ jagat //
ṚVKh, 1, 4, 8.2 somasya tavaso dīdhyāno acchā kośaṃ janayitvāvato bhuvat //
ṚVKh, 1, 9, 4.1  voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam /
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 2, 1, 1.1  bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 8, 1.1 mayi śleṣo vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 2, 11, 3.1  te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
ṚVKh, 2, 11, 3.2  tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 2, 13, 4.2  tvā somasya barbṛhat sutasya madhumattamaḥ //
ṚVKh, 3, 15, 17.2 māṃ caiva paśya sūryaṃ ca tṛtīyaṃ kadācana //
ṚVKh, 3, 17, 3.1 janayad bahuputrāṇi ca duḥkhaṃ labhet kvacit /
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
ṚVKh, 4, 5, 25.1 parehi kṛtye tiṣṭha vṛddhasyeva padān naya /
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
ṚVKh, 4, 5, 34.2  jñātīr anujāsvanvā mā veśaṃ prativeśinā //
ṚVKh, 4, 5, 34.2 mā jñātīr anujāsvanvā veśaṃ prativeśinā //
ṚVKh, 4, 8, 5.3 śrutaṃ me pra hāsīḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā sma me 'nivedya hotre prātaranuvākam upākaror iti //
Arthaśāstra
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 2, 10, 32.1  kārṣīḥ iti pratiṣedhaḥ //
Avadānaśataka
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe tāta sāhasam /
AvŚat, 6, 4.9 mamātyayāśaṅkayā bhūs tvam api mādṛśaḥ /
Aṣṭasāhasrikā
ASāh, 1, 21.9  bhagavan navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 27.22  te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 3, 27.30  te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 3, 31.7 antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.7 antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 4, 1.5  khalu punarimaṃ bhikṣavaḥ satkāyaṃ kāyaṃ manyadhvam /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt saddharmāntardhānam /
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 7, 11.16 tatkasya hetoḥ tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 11, 8.6  no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Buddhacarita
BCar, 1, 67.2  bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 3, 4.2  bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ kārṣīḥ saumya gamyatām /
BCar, 6, 55.1 muñca kanthaka bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 9, 68.2 tatrāpi cintā tava tāta bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro vimucaḥ pratijñām /
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ bhūnmahimnā tava māra mānaḥ /
Carakasaṃhitā
Ca, Sū., 25, 26.2 maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt //
Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.12 hanta bhavanto prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 4, 8.2  gacchata punarapāyān asādhvasukhavedanā yatra //
LalVis, 4, 20.1  khalu parāvakāśaṃ svayaṃ yatadhvaṃ sadā prayatnena /
LalVis, 7, 36.8 tatkasmāt khalvānanda sattvāḥ kausīdyamāpatsyante /
LalVis, 7, 37.1 ānanda āha maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 41.5  ānanda tathāgatāprāmāṇikaṃ akārṣuḥ /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi khalu kumārasya kācidvipratipattiḥ //
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 27.2 tānamātyā evamāhur śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ śabdaṃ kārṣṭeti /
LalVis, 12, 25.2 bhaṇahi kumāru yadi kārya ma hū vilamba hīnaprākṛtajanena bhaveya vāsaḥ //
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni kumāraḥ pratikūlaṃ paśyet /
LalVis, 14, 42.7 ya enaṃ rātriṃdivaṃ rakṣanti sma bodhisattvo 'bhiniṣkramiṣyatīti /
LalVis, 14, 42.8 antaḥpure cājñāṃ dadāti sma sma kadācitsaṃgītiṃ vicchetsyatha /
Mahābhārata
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato viṣīdatam //
MBh, 1, 3, 104.3  vicāraya /
MBh, 1, 9, 7.2 tasmācchoke manastāta kṛthāstvaṃ kathaṃcana //
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 20, 14.10 sa krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 26, 11.1 putra sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr sadyo lapsyase vyathām /
MBh, 1, 26, 11.2  tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ //
MBh, 1, 33, 7.2 yathā bhaveta sarveṣāṃ naḥ kālo 'tyagād ayam /
MBh, 1, 36, 24.2 śavaṃ skandhena vahati śṛṅgin garvito bhava //
MBh, 1, 36, 25.1 vyāharatsvṛṣiputreṣu sma kiṃcid vaco vadīḥ /
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ nṛpaṃ jīvayed iti //
MBh, 1, 49, 24.2 nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana //
MBh, 1, 57, 57.37 tair uktā sā tu bhaiṣīstena sā saṃsthitā divi /
MBh, 1, 57, 69.17  tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ tvanyathā kṛthāḥ //
MBh, 1, 67, 5.11  maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau viśaṅkithāḥ /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya śuceti punaḥ punaḥ /
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru trāsaṃ ca prakalpaya /
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 68, 25.2 kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ //
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 69, 25.2  tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te /
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai sma rājan vṛthā kṛthāḥ /
MBh, 1, 69, 29.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām /
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 71, 36.1 maivaṃ śuco ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 73, 30.2 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama /
MBh, 1, 75, 4.3  śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate /
MBh, 1, 75, 4.3 mā śocīr vṛṣaparvastvaṃ krudhyasva viśāṃ pate /
MBh, 1, 75, 18.4  tvevāpagamacchukro devayānī ca matkṛte //
MBh, 1, 76, 11.3 vidhānavihitaṃ matvā vicitrāḥ kathāḥ kṛthāḥ //
MBh, 1, 76, 32.3 asmin vivāhe glāsīr ahaṃ pāpaṃ nudāmi te //
MBh, 1, 76, 34.2 saṃpūjyā satataṃ rājan caināṃ śayane hvayeḥ /
MBh, 1, 76, 34.4 tāṃ pūjayethā caināṃ śayane vai samāhvaya /
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ viśeta mām //
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 10.2 tāṃste dadāmi prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 15.2 tāṃste dadāmi prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 3.2 tāṃste dadāmi pata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 90, 30.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām //
MBh, 1, 92, 47.1  vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 47.2 putraghni sumahat pāpaṃ prāpastiṣṭha garhite //
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo parājayet /
MBh, 1, 97, 11.2 dārāṃśca kuru dharmeṇa nimajjīḥ pitāmahān /
MBh, 1, 97, 24.1 rājñi dharmān avekṣasva naḥ sarvān vyanīnaśaḥ /
MBh, 1, 111, 10.2 na sīdetām aduḥkhārhe gamo bharatarṣabha /
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu puṣkarekṣaṇa //
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 113, 13.3  tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 116, 23.3 avaśyaṃ bhāvino bhāvān māṃ mādri nivartaya //
MBh, 1, 116, 30.9 ehyehi kunti rodīḥ darśayāmi svakautukam /
MBh, 1, 116, 30.64 yathā tathā vidhatsveha ca kārṣīr vicāraṇām /
MBh, 1, 119, 8.2  drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ //
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.117  maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 125, 4.2  bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 126, 9.2 kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ //
MBh, 1, 128, 4.45 yudhiṣṭhiraṃ nivāryāśu yuddham iti pāṇḍava /
MBh, 1, 128, 8.2  bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam //
MBh, 1, 131, 17.2  ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ //
MBh, 1, 137, 16.55  śocastvaṃ naravyāghra jahi śokaṃ mahāvrata /
MBh, 1, 137, 16.74 niṣkrāmitā mayā pūrvaṃ sma śoke manaḥ kṛthāḥ /
MBh, 1, 137, 16.77 tasmāt te sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ /
MBh, 1, 137, 16.80  sma śokam imaṃ kārṣīr jīvantyeva ca pāṇḍavāḥ /
MBh, 1, 139, 25.3 icchāmi vīra bhadraṃ te mā prāṇān vihāsiṣuḥ /
MBh, 1, 140, 7.2  bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 141, 21.2  śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti /
MBh, 1, 142, 18.1 bhīma bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 142, 20.5 amuktvā pārtha vīryeṇa mṛto bhūd iti dhvaniḥ /
MBh, 1, 142, 20.7 jīvantaṃ na pramokṣyāmi bhaiṣīr bharatarṣabha //
MBh, 1, 142, 23.1 tvarasva bhīma krīḍa jahi rakṣo vibhīṣaṇam /
MBh, 1, 143, 3.2 kruddho 'pi puruṣavyāghra bhīma sma striyaṃ vadhīḥ /
MBh, 1, 143, 20.9 viśeṣato matsakāśe prakāśaya nīcatām /
MBh, 1, 144, 8.4 tasya siddhir iyaṃ prāptā śocata paraṃtapāḥ /
MBh, 1, 144, 12.4 snuṣe roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 12.4 snuṣe mā roda rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 12.11 tasmān mādhavi mānārhe ca śoke manaḥ kṛthāḥ //
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe tvāṃ kālo 'tyagād ayam /
MBh, 1, 147, 21.1  rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 147, 21.1 mā rodīstāta mātar mā svasastvam iti bruvan /
MBh, 1, 147, 21.1 mā rodīstāta mā mātar svasastvam iti bruvan /
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 1, 151, 1.10  bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān /
MBh, 1, 158, 11.1 ārāt tiṣṭhata mahyaṃ samīpam upasarpata /
MBh, 1, 158, 34.2 aṅgemaṃ pratipadyasva gaccha gandharva śucaḥ /
MBh, 1, 162, 6.3  bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ vicāraya /
MBh, 1, 168, 1.2  bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 168, 9.3 brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana //
MBh, 1, 169, 7.1  tāta tāta tāteti na te tāto mahāmuniḥ /
MBh, 1, 172, 4.2 dvitīyām asya bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 178, 17.39  sa utthānam apatad aṅgulyagre sa tāḍitaḥ /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu gamat //
MBh, 1, 180, 10.2 svayaṃvarāṇāṃ cānyeṣāṃ bhūd evaṃvidhā gatiḥ //
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā siṃhanādān kuru pūrvajeha /
MBh, 1, 180, 16.15  ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya /
MBh, 1, 182, 8.2  māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 183, 9.2  vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat /
MBh, 1, 187, 8.2  rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 187, 30.2  ca te 'tra viśaṅkā bhūt kathaṃcid api pārthiva //
MBh, 1, 188, 22.22  bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja te bhūd buddhir anyathā /
MBh, 1, 189, 5.3  vo martyasakāśād vai bhayaṃ bhavatu karhicit //
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 46.33 tasmāt te saṃśayo bhūt pāṇḍavebhyaḥ pradīyatām /
MBh, 1, 194, 12.2 tāvat praharaṇaṃ teṣāṃ kriyatāṃ vicāraya //
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 1, 197, 29.21 śakune gaccha gādhaṃ nirayaṃ kauravaiḥ saha /
MBh, 1, 197, 29.26  putravaśago bhūpa tava putraḥ sudurmatiḥ /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā śoca iti bhārata /
MBh, 1, 199, 9.23 bāndhavaiḥ sahitāḥ sarvair śokaṃ kuru mādhavi //
MBh, 1, 199, 24.10 punar vo vigraho bhūt khāṇḍavaprastham āviśa //
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur bhair ityāha taṃ dvijam /
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya śucaḥ /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ kṛthāstvam anindite /
MBh, 1, 212, 1.172  śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane /
MBh, 1, 212, 1.174 paścājjānāmi te vārttāṃ śokaṃ kuru mādhavi /
MBh, 1, 213, 12.13 evaṃ vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 219, 38.1 tasya bhītasvanaṃ śrutvā bhair iti dhanaṃjayaḥ /
MBh, 1, 221, 14.1  vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ /
MBh, 1, 222, 15.3 samāgamaśca bhavitā tvaṃ vai śokaṃ ca kṛthāḥ //
MBh, 1, 223, 18.2 śivastrātā bhavāsmākaṃ māsmān adya vināśaya //
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 18, 9.1 acyutācyuta maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 20, 21.2  gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 20, 24.2 muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 35, 3.2 bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā //
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ bhūt te buddhir īdṛśī //
MBh, 2, 37, 6.1  bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 38, 31.1 dharmaṃ carata mādharmam iti tasya vacaḥ kila /
MBh, 2, 40, 19.2 pitṛṣvasāraṃ bhaiṣīr ityuvāca janārdanaḥ //
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 41, 20.1  sāhasam itīdaṃ sā satataṃ vāśate kila /
MBh, 2, 50, 1.2 tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra pāṇḍavān dviṣaḥ /
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr te rociṣṭa bhārata /
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 53, 3.2 śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat //
MBh, 2, 53, 5.2 dīvyāmahe pārthiva viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ //
MBh, 2, 53, 5.2 dīvyāmahe pārthiva mā viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca kṛthāḥ //
MBh, 2, 53, 9.2 tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param //
MBh, 2, 53, 9.2 tad vai vittaṃ mātidevīr jaiṣīḥ śakune param //
MBh, 2, 55, 9.2 krīṇīṣva pāṇḍavān rājan majjīḥ śokasāgare //
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ druho bharatarṣabha /
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 2, 55, 16.2  gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 2, 56, 7.1 prātipīyāḥ śāṃtanavāśca rājan kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ /
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 2, 57, 6.1  no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar titikṣūn kṣiṇu tvam //
MBh, 2, 59, 3.2  kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 59, 8.2 nikṛntanaṃ svasya kaṇṭhasya ghoraṃ tadvad vairaṃ khanīḥ pāṇḍuputraiḥ //
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta māṃ vivastrāṃ kṛdhi mā vikārṣīḥ /
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi vikārṣīḥ /
MBh, 2, 61, 19.1 vibrūta pṛthivīpālā vākyaṃ vā kathaṃcana /
MBh, 2, 61, 61.2 jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mṛṣā //
MBh, 2, 63, 14.1 pitṛbhiḥ saha sālokyaṃ sma gacched vṛkodaraḥ /
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 63, 29.1 manasvinam ajānanto vai brūyuḥ kumārakāḥ /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 65, 10.2 duryodhanasya pāruṣyaṃ tat tāta hṛdi kṛthāḥ //
MBh, 2, 66, 26.2  dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 66, 31.1  bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho /
MBh, 2, 66, 31.2  kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te pratīpā /
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava bhaved vaḥ /
MBh, 2, 68, 21.1  ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 2, 69, 14.2  hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām //
MBh, 3, 2, 10.2 asmatpoṣaṇajā cintā bhūt te hṛdi pārthiva /
MBh, 3, 11, 20.1  druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 11, 27.2 kuru me vacanaṃ rājan mṛtyuvaśam anvagāḥ //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi śucaḥ /
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 16.2 apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana //
MBh, 3, 19, 23.2 mṛtyunābhyadhikaḥ saute sa tvaṃ vyapayāḥ punaḥ //
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 23, 24.2 jahi vṛṣṇikulaśreṣṭha tvāṃ kālo 'tyagāt punaḥ //
MBh, 3, 30, 44.2 śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi krudhaḥ //
MBh, 3, 32, 3.1 astu vātra phalaṃ vā kartavyaṃ puruṣeṇa yat /
MBh, 3, 32, 6.1 ativādānmadāccaiva dharmam atiśaṅkitaḥ /
MBh, 3, 32, 21.1 śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe smātiśaṅkithāḥ /
MBh, 3, 32, 39.1 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ vicikṣipaḥ /
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ te bhūd buddhir īdṛśī //
MBh, 3, 32, 40.2 uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃcana //
MBh, 3, 33, 8.1 svakarma kuru glāsīḥ karmaṇā bhava daṃśitaḥ /
MBh, 3, 34, 63.2 bījaupamyena kaunteya te bhūd atra saṃśayaḥ //
MBh, 3, 38, 21.1 māsmākaṃ kṣatriyakule janma kaścid avāpnuyāt /
MBh, 3, 48, 31.3 pratijānīma te satyaṃ śuco varavarṇini //
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 61, 68.2 vismayo naḥ samutpannaḥ samāśvasihi śucaḥ //
MBh, 3, 63, 3.1  bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 63, 21.2 sameṣyasi ca dārais tvaṃ sma śoke manaḥ kṛthāḥ /
MBh, 3, 78, 11.2 tasyāye ca vyaye caiva samāśvasihi śucaḥ //
MBh, 3, 88, 27.2 puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu //
MBh, 3, 104, 20.1 rājan sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 109, 9.1 vātaṃ cāhūya śabdam ityuvāca sa tāpasaḥ /
MBh, 3, 114, 8.2  parasvam abhidrogdhā mā dharmān sakalānnaśīḥ //
MBh, 3, 114, 8.2 mā parasvam abhidrogdhā dharmān sakalānnaśīḥ //
MBh, 3, 116, 14.1 jahīmāṃ mātaraṃ pāpāṃ ca putra vyathāṃ kṛthāḥ /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 124, 10.2 māvamaṃsthā mahātmānau rūpadraviṇavattarau /
MBh, 3, 130, 4.2 praviṣṭā pṛthivīṃ vīra niṣādā hi māṃ viduḥ //
MBh, 3, 131, 2.2  bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi //
MBh, 3, 131, 19.2  rājan mārgam ājñāya kadalīskandham āruha //
MBh, 3, 134, 3.2 vyāghraṃ śayānaṃ prati prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam /
MBh, 3, 136, 17.2 evaṃ kariṣye tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 139, 21.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune /
MBh, 3, 140, 15.2 apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata pramādam /
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 141, 15.2 padbhir eva gamiṣyāmo rājan vimanā bhava //
MBh, 3, 141, 16.2 iti me vartate buddhir rājan vimanā bhava //
MBh, 3, 141, 20.2  te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 141, 20.2 mā te glānir mahābāho ca te 'stu parābhavaḥ //
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra viṣāde manaḥ kṛthāḥ //
MBh, 3, 147, 5.2 sādhu gaccha nivartasva tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 6.3 prayacchottiṣṭha mārgaṃ me tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 14.2 macchāsanam akurvāṇaṃ tvā neṣye yamakṣayam //
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi kaścid iti bhārata //
MBh, 3, 149, 25.1  tāta sāhasaṃ kārṣīḥ svadharmam anupālaya /
MBh, 3, 152, 12.4  maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 154, 20.2  bhaiṣṭa rākṣasānmūḍhād gatir asya mayā hṛtā //
MBh, 3, 168, 24.2 vinihanmi tamaścograṃ bhaiḥ sūta sthiro bhava //
MBh, 3, 169, 12.2 arjunārjuna bhais tvaṃ vajram astram udīraya //
MBh, 3, 172, 18.1 arjunārjuna yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan te 'stvanyā vicāraṇā //
MBh, 3, 181, 41.2  bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 189, 24.2 tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi kṛthāḥ //
MBh, 3, 189, 26.1  ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 190, 33.2  rājan krodhavaśaṃ gamaḥ /
MBh, 3, 190, 34.1  maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta /
MBh, 3, 190, 46.2  kriyatām anubandhaḥ /
MBh, 3, 190, 60.3  tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye te bhūd buddhir īdṛśī //
MBh, 3, 193, 20.1 taṃ vināśaya bhadraṃ te te buddhir ato 'nyathā /
MBh, 3, 198, 19.3 vartamānasya me dharme sve manyuṃ kṛthā dvija //
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha tvā dharmo 'tyagān mahān //
MBh, 3, 213, 8.1 puraṃdaras tu tām āha bhair nāsti bhayaṃ tava /
MBh, 3, 218, 18.2 tasmād indro bhavān adya bhavitā vicāraya //
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ vaḥ kācid vyathā bhavet //
MBh, 3, 224, 4.1 kṛṣṇe bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā vyathā mā prajāgaraḥ /
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā prajāgaraḥ /
MBh, 3, 229, 28.2 dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam //
MBh, 3, 235, 21.1  sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit /
MBh, 3, 235, 22.2 gṛhān vraja yathākāmaṃ vaimanasyaṃ ca kṛthāḥ //
MBh, 3, 237, 7.2 parāmarśo bhaviṣyat kurudāreṣu sarvaśaḥ //
MBh, 3, 239, 5.2  kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya //
MBh, 3, 240, 22.3 prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti śucaḥ //
MBh, 3, 240, 23.2  viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 252, 22.3 provāca mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 253, 14.2  tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 253, 20.1  vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 3, 255, 59.3  vadhīriti pārthas taṃ dayāvān abhyabhāṣata //
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir cādharme manaḥ kṛthāḥ /
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 263, 32.1  viṣīda naravyāghra naiṣa kaścinmayi sthite /
MBh, 3, 264, 58.1  ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt /
MBh, 3, 276, 2.1  śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa /
MBh, 3, 276, 12.1 tasmāt tvaṃ kuruśārdūla śuco bharatarṣabha /
MBh, 3, 281, 24.2  vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 24.2 mā vai dvitīyaṃ tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo bhaved iti /
MBh, 3, 285, 1.2 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā /
MBh, 3, 285, 10.2 māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye //
MBh, 3, 292, 11.1 śivāste santu panthāno ca te paripanthinaḥ /
MBh, 3, 296, 12.1  tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 18.1  tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 37.2  tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 12.1  tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 24.2 pārtha sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 4, 1, 11.5  viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit //
MBh, 4, 3, 11.3 toṣayiṣye 'pi rājānaṃ bhūccintā tavānagha /
MBh, 4, 3, 18.2 sā rakṣiṣyati māṃ prāptāṃ te bhūd duḥkham īdṛśam /
MBh, 4, 13, 17.1  sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam /
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ vyanīnaśaḥ //
MBh, 4, 14, 2.2 tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam //
MBh, 4, 14, 18.3 tena satyena māṃ prāptāṃ kīcako vaśe kṛthāḥ //
MBh, 4, 15, 31.2 gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam //
MBh, 4, 20, 4.3  dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate //
MBh, 4, 20, 13.1 mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam /
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi kīcakavaśaṃ gamam /
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra neśuḥ paśavastava //
MBh, 4, 32, 18.1  bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ /
MBh, 4, 32, 18.2  tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam /
MBh, 4, 36, 44.1  bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 38, 12.3 dhanūṃṣyetāni bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 41, 10.1  bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 44, 20.2 sarve yudhyāmahe pārthaṃ karṇa sāhasaṃ kṛthāḥ //
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ no hyartho 'tigāt parān //
MBh, 4, 64, 5.3  tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ bhaved iti //
MBh, 5, 9, 27.2  bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha te bhūd buddhir anyathā //
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi bhaistvaṃ bhadram astu te //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ vaḥ kālo 'tyagād ayam //
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava vinīnaśaḥ //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau prahāsīścirāya //
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo punar gāḥ //
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 29, 47.2  vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 29, 47.2 mā vanaṃ chinddhi savyāghraṃ vyāghrānnīnaśo vanāt //
MBh, 5, 30, 40.1  bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam /
MBh, 5, 31, 7.2 tāta saṃhatya jīvāmo dviṣadbhyo vaśaṃ gamaḥ //
MBh, 5, 31, 13.2 tadduḥkham atitikṣāma vadhīṣma kurūn iti //
MBh, 5, 31, 15.2 tadduḥkham atitikṣāma vadhīṣma kurūn iti //
MBh, 5, 34, 6.2 anupāyaprayuktāni sma teṣu manaḥ kṛthāḥ //
MBh, 5, 35, 18.3 prahrāda tat tvāṃ pṛcchāmi praśnam anṛtaṃ vadīḥ //
MBh, 5, 35, 26.2 sarvaṃ bhūmyanṛte hanti sma bhūmyanṛtaṃ vadīḥ //
MBh, 5, 35, 31.3  gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman //
MBh, 5, 36, 30.1  naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo parasvāpahārī /
MBh, 5, 36, 43.2 amitrāśca prahṛṣyanti sma śoke manaḥ kṛthāḥ //
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 37, 41.2  vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 37, 41.2 mā vanaṃ chinddhi savyāghraṃ vyāghrānnīnaśo vanāt //
MBh, 5, 39, 61.2 arer vā praṇipātena sma teṣu manaḥ kṛthāḥ //
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva tvāṃ pralabheta rājan //
MBh, 5, 42, 3.3 śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ //
MBh, 5, 43, 29.2 tasmāt kṣatriya maṃsthā jalpitenaiva brāhmaṇam /
MBh, 5, 47, 8.2  tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 54, 40.2 vyapaneṣyāmyahaṃ hyenaṃ rājan vimanā bhava //
MBh, 5, 56, 47.3 yudhyadhvam iti bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 56, 58.2  vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 56, 60.2 na sa jeyo manuṣyeṇa sma kṛdhvaṃ mano yudhi //
MBh, 5, 67, 19.2 buddhiśca te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 70, 16.2 vasema sahitā yeṣu ca no bharatā naśan //
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 71, 23.2 jahyenaṃ tvam amitraghna rājan vicikitsithāḥ //
MBh, 5, 72, 1.3 tathā tathaiva bhāṣethā sma yuddhena bhīṣayeḥ //
MBh, 5, 72, 20.2 nīcair bhūtvānuyāsyāmo sma no bharatā naśan //
MBh, 5, 73, 22.2 uttiṣṭhasva viṣādaṃ kṛthā vīra sthiro bhava //
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 74, 18.2 sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan //
MBh, 5, 85, 5.1 ārjavaṃ pratipadyasva bālyād bahudhā naśīḥ /
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo putraka vṛthā kṛthāḥ //
MBh, 5, 93, 39.2  te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 52.2 praśāmya bharataśreṣṭha manyuvaśam anvagāḥ //
MBh, 5, 93, 59.2 dharmād arthāt sukhāccaiva rājannīnaśaḥ prajāḥ //
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 94, 32.1  ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana /
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 94, 44.2 praśāmya bharataśreṣṭha ca yuddhe manaḥ kṛthāḥ //
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 115, 2.1 tatra gacchāvahe bhadre śanair āgaccha śucaḥ /
MBh, 5, 116, 6.2 yadi śakyaṃ mahārāja kriyatāṃ vicāryatām //
MBh, 5, 122, 31.2 sveṣu bandhuṣu mukhyeṣu manyuvaśam anvagāḥ //
MBh, 5, 122, 49.2 mānuṣair api gandharvair yuddhe ceta ādhithāḥ //
MBh, 5, 122, 58.1 astu śeṣaṃ kauravāṇāṃ parābhūd idaṃ kulam /
MBh, 5, 122, 60.1  tāta śriyam āyāntīm avamaṃsthāḥ samudyatām /
MBh, 5, 123, 2.2 anupaśyasva tat tāta manyuvaśam anvagāḥ //
MBh, 5, 123, 4.2 tam artham abhipadyasva rājannīnaśaḥ prajāḥ //
MBh, 5, 123, 8.1  kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ /
MBh, 5, 123, 8.2 pitaraṃ mātaraṃ caiva vṛddhau śokāya dadaḥ //
MBh, 5, 123, 12.2  vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa //
MBh, 5, 123, 14.1  kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 123, 26.2 kālaprāptam idaṃ manye tvaṃ duryodhanātigāḥ //
MBh, 5, 127, 39.2 na cāpi vijayo nityaṃ yuddhe ceta ādhithāḥ //
MBh, 5, 127, 49.1 amarṣavaśam āpanno kurūṃstāta jīghanaḥ /
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo putraka vṛthā kṛthāḥ //
MBh, 5, 130, 15.2 iti te saṃśayo bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 32.1 yudhyasva rājadharmeṇa nimajjīḥ pitāmahān /
MBh, 5, 130, 32.2  gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 5, 131, 6.2 mātmānam avamanyasva mainam alpena bībharaḥ /
MBh, 5, 131, 6.2 mātmānam avamanyasva mainam alpena bībharaḥ /
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ bhaistvaṃ pratisaṃstabha //
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa śeṣvaivaṃ parājitaḥ //
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 131, 12.2  madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 131, 12.2 mā madhye jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 131, 13.2  tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ /
MBh, 5, 131, 14.1  ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 5, 131, 28.2  sma sīmantinī kācijjanayet putram īdṛśam //
MBh, 5, 131, 29.1  dhūmāya jvalātyantam ākramya jahi śātravān /
MBh, 5, 131, 38.2 kṛpaṇānām asattvānāṃ vṛttim anuvartithāḥ //
MBh, 5, 132, 7.2 anvarthanāmā bhava me putra vyarthanāmakaḥ //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava pratyupāhara //
MBh, 5, 132, 30.2  tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 132, 32.2  ca saindhavakanyānām avasanno vaśaṃ gamaḥ //
MBh, 5, 134, 5.3  dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 137, 22.2  gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 5, 143, 12.2 sūtaputreti śabdaḥ pārthastvam asi vīryavān //
MBh, 5, 145, 27.2 tvayi jīvati rāṣṭraṃ vināśam upagacchatu //
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri māṃ niyojaya /
MBh, 5, 145, 37.2  tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām //
MBh, 5, 145, 38.2 māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā //
MBh, 5, 145, 40.1 śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama /
MBh, 5, 145, 40.2 nāśayiṣyasi sarvam ātmānaṃ pṛthivīṃ tathā //
MBh, 5, 146, 22.2 citrakāra ivālekhyaṃ kṛtvā sma vināśaya /
MBh, 5, 156, 13.2 yathābhūtaṃ mahāyuddhe śrutvā vimanā bhava //
MBh, 5, 166, 25.2 vidhvaṃsayiṣyanti raṇe sma taiḥ saha saṃgamaḥ //
MBh, 5, 172, 7.3 yatheṣṭaṃ gamyatāṃ bhadre te kālo 'tyagād ayam //
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 20.2  gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 177, 3.2 bhaviṣyato 'navadyāṅgi tat kariṣyāmi śucaḥ //
MBh, 5, 178, 22.2 prasīda vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 179, 23.2 bhīṣmeṇa saha yotsīḥ śiṣyeṇeti punaḥ punaḥ //
MBh, 5, 179, 24.1  maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 179, 28.3 bhīṣmeṇa saha yotsīḥ śiṣyeṇeti vaco 'bravīt //
MBh, 5, 183, 14.2  bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva bhair iti ca sāntvitaḥ //
MBh, 5, 184, 9.1 uttiṣṭha bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 5, 186, 1.3 prasvāpaṃ bhīṣma srākṣīr iti kauravanandana //
MBh, 5, 186, 3.2 te tvāṃ nivārayantyadya prasvāpaṃ prayojaya //
MBh, 5, 186, 4.2 tasyāvamānaṃ kauravya sma kārṣīḥ kathaṃcana //
MBh, 5, 186, 10.1  smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 16.1 rāmeṇa saha yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 191, 18.3 śikhaṇḍini ca bhaistvaṃ vidhāsye tatra tattvataḥ //
MBh, 6, 2, 5.2 kālaparyāyam ājñāya sma śoke manaḥ kṛthāḥ //
MBh, 6, 2, 13.2 pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi śucaḥ //
MBh, 6, 4, 4.2 kṣudraṃ jñātivadhaṃ prāhur kuruṣva mamāpriyam //
MBh, 6, 16, 6.1 śṛṇu tat pṛthivīpāla ca śoke manaḥ kṛthāḥ /
MBh, 6, 16, 18.2  siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 6, BhaGī 2, 3.1 klaibyaṃ sma gamaḥ pārtha naitattvayyupapadyate /
MBh, 6, BhaGī 2, 47.1 karmaṇyevādhikāraste phaleṣu kadācana /
MBh, 6, BhaGī 2, 47.2  karmaphalaheturbhūr mā te saṅgo 'stvakarmaṇi //
MBh, 6, BhaGī 2, 47.2 mā karmaphalaheturbhūr te saṅgo 'stvakarmaṇi //
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, BhaGī 11, 49.1  te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 11, 49.1 mā te vyathā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 16, 5.2  śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi śucaḥ //
MBh, 6, 46, 27.1  śuco bharataśreṣṭha na tvaṃ śocitum arhasi /
MBh, 6, 55, 17.2  māṃ parityajetyanye cukruśuḥ patitā raṇe //
MBh, 6, 55, 18.1 ādhāvābhyehi gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 55, 18.2 sthito 'haṃ samare bhair iti cānye vicukruśuḥ //
MBh, 6, 55, 79.2  svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 62, 30.2  gaccha saṃyugaṃ tena vāsudevena dhīmatā /
MBh, 6, 62, 30.3  pāṇḍavaiḥ sārdham iti tacca mohānna budhyase //
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ vo ripuḥ prārthayatām anīkam //
MBh, 6, 81, 19.2 mithyāpratijño bhava nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 6, 90, 44.1 yudhyadhvaṃ palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 6, 93, 7.2  śuco bharataśreṣṭha prakariṣye priyaṃ tava //
MBh, 6, 95, 15.2  vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā //
MBh, 6, 103, 26.1 dharmaputra viṣādaṃ tvaṃ kṛthāḥ satyasaṃgara /
MBh, 6, 106, 20.2 abhidravata bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ //
MBh, 6, 110, 44.2 abhidravata gāṅgeyaṃ bhaiṣṭa narasattamāḥ //
MBh, 6, 116, 48.2  mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 16, 4.2 mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 21, 27.3 kākā iva mahānāgaṃ vai hanyur yatavratam //
MBh, 7, 30, 6.2  droṇam iti putrāste kurūn sarvān acodayan //
MBh, 7, 30, 7.1 droṇaṃ droṇam iti hyeke droṇam iti cāpare /
MBh, 7, 31, 50.2  bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 35, 18.1 ghorair halahalāśabdair gāstiṣṭhaihi mām iti /
MBh, 7, 36, 3.2 tam ādravata bhaiṣṭa kṣipraṃ rakṣata kauravam //
MBh, 7, 48, 34.2 saṃstambhayata bhaiṣṭa vijeṣyāmo raṇe ripūn //
MBh, 7, 50, 7.3  śucaḥ kiṃcid evānyat tatrāniṣṭaṃ bhaviṣyati //
MBh, 7, 50, 61.2 maivam ityabravīt kṛṣṇastīvraśokasamanvitam //
MBh, 7, 50, 67.1  śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ /
MBh, 7, 51, 24.2  sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān //
MBh, 7, 52, 19.2 yattā yotsyanti bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 52, 27.1 tasmād yudhyasva bhaistvaṃ svadharmam anupālaya /
MBh, 7, 53, 15.1 te māṃ rakṣata saṃgrāme vo mūrdhni dhanaṃjayaḥ /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 53, 52.2 māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam //
MBh, 7, 53, 52.2 māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam //
MBh, 7, 54, 12.1  śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 7, 54, 13.2 sadṛśaṃ maraṇaṃ hyetat tava putrasya śucaḥ //
MBh, 7, 54, 17.2  śucastanayaṃ bhadre gataḥ sa paramāṃ gatim //
MBh, 7, 54, 20.2 samantapañcakād bāhyaṃ viśokā bhava rudaḥ //
MBh, 7, 54, 24.1 āśvāsaya snuṣāṃ rājñi śucaḥ kṣatriye bhṛśam /
MBh, 7, 55, 36.1 subhadre śucaḥ putraṃ pāñcālyāśvāsayottarām /
MBh, 7, 57, 6.1  viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 62, 2.2 vilāpo niṣphalo rājanmā śuco bharatarṣabha //
MBh, 7, 62, 3.2  śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 7, 67, 25.1 tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi dayām /
MBh, 7, 69, 18.2 mama cārtapralāpānāṃ krudhaḥ pāhi saindhavam //
MBh, 7, 69, 25.2 gatvā yodhaya bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 85, 98.2 māvamaṃsthā vaco mahyaṃ gurustava guror hyaham //
MBh, 7, 86, 27.1  ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 86, 50.1 viśrabdho gaccha śaineya kārṣīr mayi saṃbhramam /
MBh, 7, 97, 31.2 abhidravata bhaiṣṭa na vaḥ prāpsyati sātyakiḥ //
MBh, 7, 102, 30.2 ājñāpaya kuruśreṣṭha ca śoke manaḥ kṛthāḥ //
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi śucaḥ /
MBh, 7, 114, 69.2 akṛtāstraka yotsīr bāla saṃgrāmakātara //
MBh, 7, 114, 89.2 śilīmukhair mahārāja gāstiṣṭheti cābravīt //
MBh, 7, 122, 30.2  somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ //
MBh, 7, 123, 3.2 akṛtāstraka yodhīr bāla saṃgrāmakātara //
MBh, 7, 127, 12.2 ācāryaṃ vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 133, 10.1 mayi jīvati kauravya viṣādaṃ kṛthāḥ kvacit /
MBh, 7, 142, 14.1  yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha /
MBh, 7, 142, 14.2 sadṛśair yudhya mādreya vaco me viśaṅkithāḥ //
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ gāstiṣṭheti cābravīt //
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ vicāraya pāṇḍava //
MBh, 7, 154, 50.2  kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 158, 23.2  vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 158, 59.1  krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 7, 158, 59.1 mā krudho bharataśreṣṭha ca śoke manaḥ kṛthāḥ /
MBh, 7, 160, 36.2 kṛtakṛtyo 'nṛṇaścāsi bhair yudhyasva pāṇḍavam //
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ vadhīr drupadātmaja //
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ vadhīr iti dharmavit //
MBh, 7, 169, 31.2 pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ punar vada //
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ gāḥ pitṛniveśanam //
MBh, 7, 172, 71.1 bhaktaṃ ca māṃ bhajamānaṃ bhajasva rīriṣo mām ahitāhitena /
MBh, 7, 172, 72.2 sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mām //
MBh, 8, 1, 47.3 tacchrutvā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ //
MBh, 8, 5, 28.2 paryavasthāpayātmānaṃ viṣāde manaḥ kṛthāḥ //
MBh, 8, 5, 48.1 yudhiṣṭhirasya vacanaṃ yuddham iti sarvadā /
MBh, 8, 17, 94.1  yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava /
MBh, 8, 17, 94.2 sadṛśais tāta yudhyasva vrīḍāṃ kuru pāṇḍava /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan yudhyasveti pāṇḍavaiḥ /
MBh, 8, 22, 28.1 tat tv idānīm atikramya śuco bharatarṣabha /
MBh, 8, 23, 18.3 kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama //
MBh, 8, 23, 25.2 asmadvidhaḥ pravarteta mā tvam atiśaṅkithāḥ //
MBh, 8, 24, 122.2  kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 8, 24, 130.2 kuru śalya viniścitya bhūd atra vicāraṇā //
MBh, 8, 27, 18.1  sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam /
MBh, 8, 27, 36.1  sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 27, 36.2 vane sṛgālaḥ piśitasya tṛpto pārtham āsādya vinaṅkṣyasi tvam //
MBh, 8, 27, 88.1  mā suvīrakaṃ kaścid yācatāṃ dayito mama /
MBh, 8, 27, 101.2  tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ sma vai kṛthāḥ /
MBh, 8, 30, 84.2 tān viditvātmano doṣān nirmanyur bhava krudhaḥ //
MBh, 8, 33, 39.1  sma yudhyasva kaunteya mā ca vīrān samāsadaḥ /
MBh, 8, 33, 39.1 mā sma yudhyasva kaunteya ca vīrān samāsadaḥ /
MBh, 8, 33, 39.2  cainān apriyaṃ brūhi mā ca vraja mahāraṇam //
MBh, 8, 33, 39.2 mā cainān apriyaṃ brūhi ca vraja mahāraṇam //
MBh, 8, 49, 73.1  tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 50, 27.2 manyuṃ ca kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 50, 57.2 māvamaṃsthā mahābāho karṇam āhavaśobhinam //
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 8, 59, 41.2  bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 62, 8.3  vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 63, 48.2 karṇārjunavināśena naśyatv akhilaṃ jagat //
MBh, 8, 68, 12.2 tan śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 9, 6, 36.2  nimajjasva sagaṇaḥ śalyam āsādya goṣpadam //
MBh, 9, 29, 20.1  sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 9, 30, 51.2 ārtapralāpānmā tāta salilasthaḥ prabhāṣathāḥ /
MBh, 9, 32, 15.2 madhusūdana kārṣīr viṣādaṃ yadunandana /
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya kārṣīr mādhava vyathām //
MBh, 9, 32, 49.1  vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu tvādharmo mahān spṛśet //
MBh, 9, 34, 51.2 samaṃ vartasva bhāryāsu tvāṃ śapsye virocana //
MBh, 9, 34, 73.1 māvamaṃsthāḥ striyaḥ putra mā ca viprān kadācana /
MBh, 9, 34, 73.1 māvamaṃsthāḥ striyaḥ putra ca viprān kadācana /
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ kṛthāstvaṃ vicāraṇām //
MBh, 9, 46, 14.2 sarvalokakṣayo bhūt saṃpādayatu no 'nalam //
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā ciraṃ kṛthāḥ //
MBh, 9, 58, 15.1  śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr dharmaste 'tyagānmahān /
MBh, 9, 59, 15.3 ato doṣaṃ na paśyāmi krudhastvaṃ pralambahan //
MBh, 9, 59, 16.2 teṣāṃ vṛddhyābhivṛddhir no krudhaḥ puruṣarṣabha //
MBh, 9, 59, 20.3 bhavān prakhyāyate loke tasmāt saṃśāmya krudhaḥ //
MBh, 9, 62, 46.2  ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya //
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi sma śoke manaḥ kṛthāḥ /
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya te buddhiḥ kadācana //
MBh, 9, 62, 68.1 āpṛcche tvāṃ kuruśreṣṭha ca śoke manaḥ kṛthāḥ /
MBh, 9, 64, 29.1  bhavanto 'nutapyantāṃ sauhṛdān nidhanena me /
MBh, 11, 8, 30.2  tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 10, 16.2 anujānīhi no rājñi ca śoke manaḥ kṛthāḥ //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 11, 23.1  śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 11, 30.2 anumanyasva tat sarvaṃ ca śoke manaḥ kṛthāḥ //
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba śucaḥ /
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 15, 19.2  śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 25, 32.2 tadaivoktāsmi snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 26, 1.2 uttiṣṭhottiṣṭha gāndhāri ca śoke manaḥ kṛthāḥ /
MBh, 12, 8, 37.2 mahān dāśarathaḥ panthā rājan kāpathaṃ gamaḥ //
MBh, 12, 14, 38.2 saparvatavanadvīpāṃ rājan vimanā bhava //
MBh, 12, 15, 54.1  ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 18, 36.2 so 'pyāsīnmohasampanno mohavaśam anvagāḥ //
MBh, 12, 22, 14.1  tvam evaṃgate kiṃcit kṣatriyarṣabha śocithāḥ /
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva cādharme manaḥ kṛthāḥ //
MBh, 12, 24, 25.2  ca te 'tra viśaṅkā bhūd daivam eva vidhīyate //
MBh, 12, 24, 29.2 utpathe 'sminmahārāja ca śoke manaḥ kṛthāḥ //
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta viṣādīḥ //
MBh, 12, 29, 8.1  kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam /
MBh, 12, 29, 21.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 27.2 putrāt puṇyataraścaiva putram anutapyathāḥ /
MBh, 12, 29, 27.3 adakṣiṇam ayajvānaṃ śvaitya saṃśāmya śucaḥ //
MBh, 12, 29, 34.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 39.2 putrāt puṇyataraścaiva putram anutapyathāḥ /
MBh, 12, 29, 39.3 adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya śucaḥ //
MBh, 12, 29, 45.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 55.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 63.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 73.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 86.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 92.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 97.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 103.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 112.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 114.2 śraddhā ca no vyagamanmā ca yāciṣma kaṃcana //
MBh, 12, 29, 114.2 śraddhā ca no mā vyagamanmā ca yāciṣma kaṃcana //
MBh, 12, 29, 121.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 128.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 29, 136.2 putrāt puṇyataraścaiva putram anutapyathāḥ //
MBh, 12, 30, 40.2 tavaivābhedyahṛdayo te bhūd atra saṃśayaḥ //
MBh, 12, 31, 21.2 punar dāsyāmi tad rūpaṃ śucaḥ pṛthivīpate //
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 34, 2.1  viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 36, 46.2  tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 39, 47.2 cārvāko nṛpatiśreṣṭha śuco bharatarṣabha //
MBh, 12, 39, 49.1 sa tvam ātiṣṭha kalyāṇaṃ te bhūd glānir acyuta /
MBh, 12, 55, 20.2 pṛccha māṃ tāta visrabdhaṃ bhaistvaṃ kurusattama //
MBh, 12, 56, 16.1 vipanne ca samārambhe saṃtāpaṃ sma vai kṛthāḥ /
MBh, 12, 67, 23.2 tam abruvan prajā bhaiḥ karmaṇaino gamiṣyati /
MBh, 12, 70, 6.2 iti te saṃśayo bhūd rājā kālasya kāraṇam //
MBh, 12, 72, 8.1  sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 72, 13.1  smādharmeṇa lābhena lipsethāstvaṃ dhanāgamam /
MBh, 12, 72, 20.1 mālākāropamo rājan bhava māṅgārikopamaḥ /
MBh, 12, 72, 22.1  sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalenmanaḥ /
MBh, 12, 80, 10.3 kaścinmahad avāpnoti te bhūd buddhir īdṛśī //
MBh, 12, 83, 33.3 hitāhitāṃstu budhyethā parokṣamatir bhava //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā pated iti //
MBh, 12, 89, 20.1  te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ /
MBh, 12, 89, 20.1 mā te rāṣṭre yācanakā te bhūyuśca dasyavaḥ /
MBh, 12, 89, 21.2 te te rāṣṭre pravartantāṃ bhūtānām abhāvakāḥ //
MBh, 12, 91, 23.2 tasmād budhyasva māndhātar tvā jahyāt pratāpinī //
MBh, 12, 92, 13.2 aviṣahyatamaṃ manye sma durbalam āsadaḥ //
MBh, 12, 92, 14.2  tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 12, 92, 15.2 ā mūlaṃ nirdahatyeva sma durbalam āsadaḥ //
MBh, 12, 92, 18.1  sma tāta bale stheyā bādhiṣṭhā māpi durbalam /
MBh, 12, 92, 18.1 mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam /
MBh, 12, 92, 18.2  tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam //
MBh, 12, 92, 50.2 etebhyaścaiva māndhātaḥ satataṃ pramādithāḥ //
MBh, 12, 98, 20.1  sma tāṃstādṛśāṃstāta janiṣṭhāḥ puruṣādhamān /
MBh, 12, 100, 6.2 narakasyāpratiṣṭhasya bhūta vaśavartinaḥ //
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api śucaḥ /
MBh, 12, 105, 28.2 pratyutpannān anubhavanmā śucastvam anāgatān //
MBh, 12, 112, 38.2 madīyānāṃ ca kupito tvaṃ daṇḍaṃ nipātayeḥ //
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya bhūstvam athārtarūpaḥ /
MBh, 12, 128, 5.2 guhyaṃ dharmam aprākṣīr atīva bharatarṣabha /
MBh, 12, 133, 13.2  vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ śiśuṃ mā tapasvinam /
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ tapasvinam /
MBh, 12, 133, 15.1 sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca kṛthāḥ /
MBh, 12, 136, 66.2 śreyaśca yadi jānīṣe kriyatāṃ vicāraya //
MBh, 12, 136, 67.2 dvayor āpannayoḥ saṃdhiḥ kriyatāṃ vicāraya //
MBh, 12, 136, 72.2 trāyasva māṃ vadhīśca śakto 'smi tava mokṣaṇe //
MBh, 12, 137, 20.3 ubhayaṃ tat samībhūtaṃ vasa pūjani gamaḥ //
MBh, 12, 137, 31.3 anṛṇastena bhavati vasa pūjani gamaḥ //
MBh, 12, 139, 56.2  sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 66.3 yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ //
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai chalenānṛtaṃ kṛthāḥ //
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti bhūr ātmapraśaṃsakaḥ //
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva lobhācchvānam ādithāḥ //
MBh, 12, 142, 27.2 tat kariṣyāmyahaṃ sarvaṃ tvaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā sprākṣīḥ kathaṃcana /
MBh, 12, 147, 5.2 astu śeṣaṃ kulasyāsya parābhūd idaṃ kulam //
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti krudhaḥ /
MBh, 12, 149, 15.1 ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta bhayam /
MBh, 12, 161, 6.1 etad evābhipadyasva te bhūccalitaṃ manaḥ /
MBh, 12, 161, 37.1 buddhir mamaiṣā pariṣatsthitasya bhūd vicārastava dharmaputra /
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo tvā kālo 'tyagād ayam /
MBh, 12, 171, 19.2  māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka //
MBh, 12, 173, 41.2 satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā ca kenacit //
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 82.1  vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi /
MBh, 12, 216, 10.2  sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 217, 25.2 kālena vidhṛtaṃ sarvaṃ kṛthāḥ śakra pauruṣam //
MBh, 12, 217, 27.1 tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ /
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 220, 25.1  ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava /
MBh, 12, 220, 27.2 māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ityuta //
MBh, 12, 220, 65.1 śokakāle śuco tvaṃ harṣakāle ca mā hṛṣaḥ /
MBh, 12, 220, 65.1 śokakāle śuco mā tvaṃ harṣakāle ca hṛṣaḥ /
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā kupyāsāṃ pitāmaha //
MBh, 12, 249, 2.2 tā dṛṣṭvā mama kāruṇyaṃ kupyāsāṃ jagatprabho //
MBh, 12, 249, 6.2 saṃhārāntaṃ prasīdasva krudhastridaśeśvara /
MBh, 12, 249, 6.3  prajāḥ sthāvaraṃ vai ca jaṅgamaṃ ca vinīnaśaḥ //
MBh, 12, 250, 9.3 gaccha saṃhara sarvāstvaṃ prajā ca vicāraya //
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ kṛthā budhya buddhyā //
MBh, 12, 250, 40.2 tasmāt putraṃ śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 255, 39.2 jājale tīrtham ātmaiva sma deśātithir bhava //
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 24.1  kārṣīḥ kaśmalaṃ śakra kaścid evetaro yathā /
MBh, 12, 272, 35.2 jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara //
MBh, 12, 282, 6.1 tasmād guṇeṣu rajyethā doṣeṣu kadācana /
MBh, 12, 283, 27.1 tasmād guṇeṣu rajyethā doṣeṣu kadācana /
MBh, 12, 290, 96.1 atra te saṃśayo bhūjjñānaṃ sāṃkhyaṃ paraṃ matam /
MBh, 12, 296, 37.1 karāla te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 45.2  śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 12, 306, 100.2 evaṃ manyasva satatam anyathā vicintaya //
MBh, 12, 308, 59.2 nāvayor ekayogo 'sti kṛthā varṇasaṃkaram //
MBh, 12, 308, 70.1  sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya /
MBh, 12, 318, 43.2 idam anyat paraṃ paśya mātra mohaṃ kariṣyasi //
MBh, 12, 324, 24.1 prāpsyase 'smadanudhyānān ca tvāṃ glānir āspṛśet /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo vo 'dharmaḥ padā spṛśet //
MBh, 12, 330, 64.2 nāvayor antaraṃ kiṃcin te bhūd buddhir anyathā //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi bhūd viśaṅkā //
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha bhūścintāparo nṛpa /
MBh, 13, 4, 25.2 jananyāstava kalyāṇi bhūd vai praṇayo 'nyathā //
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 10, 55.1 itastvam adhamām anyāṃ yoniṃ prāpsyase dvija /
MBh, 13, 21, 20.3 kuru vimatiṃ vipra śraddhāṃ vijahi mā mama //
MBh, 13, 21, 20.3 kuru mā vimatiṃ vipra śraddhāṃ vijahi mama //
MBh, 13, 28, 10.2 uvāca śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 29, 3.1  kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 41, 25.2  gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 13, 41, 26.2 māvamaṃsthā na tapasām asādhyaṃ nāma kiṃcana //
MBh, 13, 53, 37.2 kriyatāṃ nikhilenaitanmā vicāraya pārthiva //
MBh, 13, 58, 25.2 brāhmaṇānmā sma paryaśnīr vāsobhir aśanena ca //
MBh, 13, 67, 7.2  cānyam ānayethāstvaṃ sagotraṃ tasya pārśvataḥ //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ vo 'trāstu vicāraṇā //
MBh, 13, 91, 20.2  te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 94, 16.2  smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 97, 16.2 etajjñātvā mama vibho krudhastvaṃ tapodhana //
MBh, 13, 105, 8.1  me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña /
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto bhūt te 'tra vicāraṇā //
MBh, 13, 110, 137.2 acaleṣvaprakampeṣu te bhūd atra saṃśayaḥ //
MBh, 13, 120, 9.2 bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 120, 10.1 tasmānmṛtyubhayāt kīṭa vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir bhūd iti tato 'gamat //
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 144, 9.2  te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 147, 21.1 sadaiva bharataśreṣṭha te bhūd atra saṃśayaḥ /
MBh, 13, 151, 51.1  vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ /
MBh, 13, 151, 51.1 mā vighnaṃ ca me pāpaṃ mā ca me paripanthinaḥ /
MBh, 13, 151, 51.1 mā vighnaṃ mā ca me pāpaṃ ca me paripanthinaḥ /
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ śucaḥ śubhadarśane /
MBh, 13, 154, 32.1 tasmānmā tvaṃ saricchreṣṭhe śocasva kurunandanam /
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 1, 13.1 karṇaśca śakuniścaiva mainaṃ paśyatu karhicit /
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 5, 16.1 bṛhaspate maruttasya sma kārṣīḥ kathaṃcana /
MBh, 14, 6, 8.3 marutta gaccha vā vā nivṛtto 'smyadya yājanāt //
MBh, 14, 7, 14.1 amaraṃ yājyam āsādya mām ṛṣe sma mānuṣam /
MBh, 14, 7, 23.1  cāpi śubhabuddhitvaṃ labheyam iha karhicit /
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 19.3  tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 10, 12.1 ahaṃ saṃstambhayiṣyāmi bhaistvaṃ śakrato nṛpa /
MBh, 14, 10, 13.2 āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ bibhas tvam //
MBh, 14, 13, 20.1  te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 16, 39.3 brahmaṇaḥ padam avyagraṃ te bhūd atra saṃśayaḥ //
MBh, 14, 21, 13.1 yasmād asi ca vocaḥ svayam abhyetya śobhane /
MBh, 14, 29, 4.2  muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 30, 30.1 iti tvam api jānīhi rāma kṣatriyāñ jahi /
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 53, 3.2 sthita ityabhijānīhi te 'bhūd atra saṃśayaḥ //
MBh, 14, 54, 11.1 tam abravīt punaḥ kṛṣṇo tvam atra vicāraya /
MBh, 14, 57, 40.1  jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃcana /
MBh, 14, 60, 2.2 apriyaṃ vasudevasya bhūd iti mahāmanāḥ //
MBh, 14, 60, 3.1  dauhitravadhaṃ śrutvā vasudevo mahātyayam /
MBh, 14, 60, 23.1 sa śokaṃ jahi durdharṣa ca manyuvaśaṃ gamaḥ /
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ śuco yadunandini /
MBh, 14, 60, 34.2  śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 60, 35.1 uttarāṃ tvam avekṣasva garbhiṇīṃ śucaḥ śubhe /
MBh, 14, 60, 41.2 saṃtāpaṃ jahi durdharṣa ca śoke manaḥ kṛthāḥ //
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi te 'trāstu vicāraṇā //
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña manyuvaśam anvagāḥ //
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 81, 4.1 uttiṣṭha śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 81, 7.2  pāpam ātmanaḥ putra śaṅkethāstvaṇvapi prabho //
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna bhūt te 'tra vicāraṇā //
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ te bhūd buddhir īdṛśī /
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 8, 4.2 anujñāṃ labhatāṃ rājā vṛtheha mariṣyati //
MBh, 15, 8, 11.2 karotu svam abhiprāyaṃ māsya vighnakaro bhava //
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu vo 'nyā bhūd vicāraṇā //
MBh, 15, 17, 13.1  te 'nyat puruṣavyāghra dānād bhavatu darśanam /
MBh, 15, 17, 17.2 śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ //
MBh, 15, 17, 18.1 iti me vartate buddhir vo nandantu śatravaḥ /
MBh, 15, 18, 4.2 mama kośād iti vibho bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 22, 10.1 sahadeve mahārāja pramādaṃ kṛthāḥ kvacit /
MBh, 15, 22, 28.1 prasīda mātar gāstvaṃ vanam adya yaśasvini /
MBh, 15, 23, 4.2  pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 23, 9.2 vṛthā sabhātale kliṣṭā bhūd iti ca tat kṛtam //
MBh, 15, 44, 8.1  sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 15, 47, 7.2  śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim //
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo cādharme manaḥ kṛthāḥ //
MBh, 17, 3, 5.3 kṛṣṇayā sahitān sarvān śuco bharatarṣabha //
MBh, 17, 3, 9.3  me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
Manusmṛti
ManuS, 2, 114.2 asūyakāya māṃ mādās tathā syāṃ vīryavattamā //
ManuS, 3, 259.2 śraddhā ca no vyagamad bahudeyaṃ ca no 'stv iti //
ManuS, 8, 15.2 tasmād dharmo na hantavyo no dharmo hato 'vadhīt //
ManuS, 8, 84.2 māvamaṃsthāḥ svam ātmānaṃ nṝṇāṃ sākṣiṇam uttamam //
ManuS, 8, 92.2 tena ced avivādas te gaṅgāṃ mā kurūn gamaḥ //
ManuS, 8, 92.2 tena ced avivādas te mā gaṅgāṃ kurūn gamaḥ //
ManuS, 8, 99.2 sarvaṃ bhūmyanṛte hanti sma bhūmyanṛtaṃ vadīḥ //
Rāmāyaṇa
Rām, Bā, 2, 14.1  niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān vipraṃ manyur āviśet //
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te ca śoke manaḥ kṛthāḥ //
Rām, Bā, 31, 18.1  bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te bhūd vighno 'dhvanīha naḥ //
Rām, Bā, 40, 17.2  śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ //
Rām, Bā, 45, 19.1  rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 19.1 mā rudo rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi bhaiṣīr nṛpapuṃgava //
Rām, Bā, 63, 4.2  bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ bhūt kālasya paryayaḥ //
Rām, Bā, 72, 18.2 pratīccha pāṇiṃ gṛhṇīṣva bhūt kālasya paryayaḥ //
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā bhūt kālasya paryayaḥ //
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena bhūt kālasya paryayaḥ //
Rām, Ay, 9, 16.3  smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ //
Rām, Ay, 9, 16.3 mā smainaṃ pratyudīkṣethā cainam abhibhāṣathāḥ //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 9, 21.2 tau smāraya mahābhāge so 'rtho tvām atikramet //
Rām, Ay, 18, 36.2 dharmam āśraya taikṣṇyaṃ madbuddhir anugamyatām //
Rām, Ay, 20, 23.1 pratijāne ca te vīra bhūvaṃ vīralokabhāk /
Rām, Ay, 22, 6.2 sarīsṛpāś ca kīṭāś ca bhūvan gahane tava //
Rām, Ay, 22, 8.2  ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha //
Rām, Ay, 27, 18.2 viṣam adyaiva pāsyāmi viśaṃ dviṣatāṃ vaśam //
Rām, Ay, 31, 27.1 adya tv idānīṃ rajanīṃ putra gaccha sarvathā /
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ bhūr bāṣpapariplutaḥ /
Rām, Ay, 34, 30.1 amba duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 35, 5.2 rāme pramādaṃ kārṣīḥ putra bhrātari gacchati //
Rām, Ay, 37, 6.1 kaikeyi mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ay, 37, 9.2 yan me sa dadyāt pitrarthaṃ mā tad dattam āgamat //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ kṛthā iti //
Rām, Ay, 47, 16.1  sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 47, 21.1  sma sīmantinī kācij janayet putram īdṛśam /
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan bhūt te manaso vyathā /
Rām, Ay, 58, 31.1 tiṣṭha mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ay, 58, 31.1 tiṣṭha mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ay, 62, 8.1  cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
Rām, Ay, 62, 8.1 mā cāsmai proṣitaṃ rāmaṃ cāsmai pitaraṃ mṛtam /
Rām, Ay, 68, 2.2 parityaktā ca dharmeṇa mṛtaṃ rudatī bhava //
Rām, Ay, 68, 4.2 kaikeyi narakaṃ gaccha ca bhartuḥ salokatām //
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir bhūt tasya kadācana /
Rām, Ay, 69, 20.2  sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 27.2  sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 79, 9.1  bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 98, 37.1 sa svastho bhava śoco yātvā cāvasa tāṃ purīm /
Rām, Ay, 98, 54.1 tad apatyaṃ bhavān astu bhavān duṣkṛtaṃ pituḥ /
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma viṣādam //
Rām, Ay, 100, 2.1 sādhu rāghava bhūt te buddhir evaṃ nirarthakā /
Rām, Ār, 20, 5.2 uttiṣṭhottiṣṭha bhaiṣīr vaiklavyaṃ tyajyatām iha //
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ kṛthā rāmavipriyam //
Rām, Ār, 50, 32.2  bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 53, 23.1 darśane kṛthā buddhiṃ rāghavasya varānane /
Rām, Ār, 59, 13.1  viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ār, 59, 16.3 manyase yadi kākutstha sma śoke manaḥ kṛthāḥ //
Rām, Ki, 10, 5.1  ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa /
Rām, Ki, 11, 36.1 matto 'yam iti maṃsthā yady abhīto 'si saṃyuge /
Rām, Ki, 15, 20.2 vigrahaṃ kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 24, 15.2  bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 29, 48.2 samaye tiṣṭha sugrīva vālipatham anvagāḥ //
Rām, Ki, 29, 51.2  vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 33, 18.2 samaye tiṣṭha sugrīva vālipatham anvagāḥ //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi bhūt te subhage bhayam //
Rām, Su, 18, 7.2 praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā //
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 35, 26.1 pṛṣṭham āroha me devi vikāṅkṣasva śobhane /
Rām, Su, 37, 51.1  rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 37, 51.1 mā rudo devi śokena bhūt te manaso 'priyam /
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi bhūt te subhage bhayam /
Rām, Su, 48, 5.2 tattvam ākhyāhi te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 62, 33.1  bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya ca kaścit kuto vrajet /
Rām, Yu, 26, 10.2 virodhaṃ gamastena saṃdhiste tena rocatām //
Rām, Yu, 38, 22.2  viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 59, 52.2 nyasya cāpaṃ nivartasva prāṇāñ jahi madgataḥ //
Rām, Yu, 61, 3.1  bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 89, 11.3  viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Utt, 12, 24.2 saro vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 17, 22.1  maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 35, 43.2 śrutvendrovāca bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 35, 63.2  vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo kurudhvaṃ mano 'nyathā /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 15.2 puṇyaṃ ca ramaṇīyaṃ ca viṣādaṃ kṛthāḥ śubhe //
Rām, Utt, 48, 12.2 yathā svagṛham abhyetya viṣādaṃ caiva kṛthāḥ //
Rām, Utt, 51, 9.1  śucaḥ puruṣavyāghra kālasya gatir īdṛśī /
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ kuruṣva ha //
Rām, Utt, 53, 13.1  bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 63, 9.2  viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Rām, Utt, 70, 8.2 daṇḍena ca prajā rakṣa ca daṇḍam akāraṇe //
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor vṛthā śramaḥ //
Rām, Utt, 95, 9.1 ekasya maraṇaṃ me 'stu bhūt sarvavināśanam /
Rām, Utt, 96, 9.1 tyajainaṃ balavān kālo pratijñāṃ vṛthā kṛthāḥ /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 3.1 praveśayata saṃbhārānmā bhūt kālātyayo yathā /
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ pratijñāṃ vilopaya //
Saundarānanda
SaundĀ, 6, 22.1  svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi kṛthāḥ //
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu kṛthāḥ //
Saṅghabhedavastu
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Śvetāśvataropaniṣad
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru hiṃsīḥ puruṣaṃ jagat //
ŚvetU, 4, 22.1  nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
ŚvetU, 4, 22.1 mā nas toke tanaye na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
ŚvetU, 4, 22.1 mā nas toke tanaye mā na āyuṣi no goṣu mā no aśveṣu rīriṣaḥ /
ŚvetU, 4, 22.1 mā nas toke tanaye mā na āyuṣi mā no goṣu no aśveṣu rīriṣaḥ /
ŚvetU, 4, 22.2 vīrān no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Agnipurāṇa
AgniPur, 8, 7.1 samaye tiṣṭha sugrīva vālipatham anvagāḥ /
AgniPur, 9, 12.1 rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi śuca /
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma śuca //
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ kṛthāḥ /
AmaruŚ, 1, 36.2  mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 36.2 mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 73.2  kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite //
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya svasti bhūt /
BhallŚ, 1, 24.2 kathaṃ kamalanālasya bhūvan bhaṅgurā guṇāḥ //
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti sma sakhe viṣīdaḥ /
BhallŚ, 1, 60.1 kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ /
Bodhicaryāvatāra
BoCA, 2, 32.2  bhūn me mṛtyuracirādakṣīṇe pāpasaṃcaye //
BoCA, 2, 33.2  mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati //
BoCA, 3, 5.2 kalpānanantāṃstiṣṭhantu bhūd andhamidaṃ jagat //
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ tu cittaṃ kadācana //
BoCA, 10, 3.1 āsaṃsāraṃ sukhajyānir bhūt teṣāṃ kadācana /
BoCA, 10, 41.1  kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ /
BoCA, 10, 41.1 mā kaścidduḥkhitaḥ sattvo pāpī mā ca rogitaḥ /
BoCA, 10, 41.1 mā kaścidduḥkhitaḥ sattvo mā pāpī ca rogitaḥ /
BoCA, 10, 41.2  hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ //
BoCA, 10, 41.2 mā hīnaḥ paribhūto vā bhūt kaścic ca durmanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya śuṣat //
BKŚS, 1, 75.1 pālakas te niyojyatvād ājñāṃ sma vicārayat /
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva kupaḥ //
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ bhaiṣīr iti cābravīt //
BKŚS, 4, 91.2  sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 5, 99.1 tau mām avocatāṃ devi bhaiṣīr ayam āśramaḥ /
BKŚS, 5, 110.2  kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 121.1 ahaṃ tān uktavān asmi palāyadhvam āsyatām /
BKŚS, 5, 123.2 tena bhaiṣṭa ḍhaukadhvam iti tān aham uktavān //
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo sma kupyata //
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto bhaiṣīr duhitus tava /
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ sma tāḍyanta śilpinaḥ //
BKŚS, 5, 315.2 śāpād asmād vimokṣyethe vibhītaṃ sma putrakau //
BKŚS, 6, 22.2  sma tāta punar bhrātṝn kopayeḥ kopanān iti //
BKŚS, 7, 47.2 tena māṃ pratīkṣadhvaṃ bhojanāyodyatā iti //
BKŚS, 7, 54.2 tena coddhatahastena tāta meti vāritaḥ //
BKŚS, 7, 54.2 tena coddhatahastena tāta mā meti vāritaḥ //
BKŚS, 7, 58.2  bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti //
BKŚS, 9, 15.1  mā bhadramukhaṃ kaścit paribhūn marubhūtikam /
BKŚS, 9, 15.1 mā bhadramukhaṃ kaścit paribhūn marubhūtikam /
BKŚS, 9, 72.2 jīvayitvābhyanujñeyo sma paśyat sa mām iti //
BKŚS, 10, 36.2  sma budhyata sā bālam acetasyaṃ ca mām iti //
BKŚS, 10, 53.2  smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 55.2 anyato naya mātaṅgaṃ cetasyarathaṃ rudhaḥ //
BKŚS, 10, 74.1 tenoktaṃ trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ gamat karṇagocaram //
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 11, 40.1 bhavān paśyatu vā vā tvadvidheyo yuvā janaḥ /
BKŚS, 11, 51.1 ayi candramukhaṃ sma gomukhaṃ puruṣaṃ vada /
BKŚS, 11, 101.2 siddhiṃ yāsyati cāvaśyaṃ sma śaṅkāṃ karod iti //
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ bhaiṣīr iti sāntvayan /
BKŚS, 12, 53.1 putri sma tyaja prāṇān dustyajān dharmasādhanān /
BKŚS, 12, 74.2 tayā cāṅgāni saṃhṛtya tāvad iti vāritaḥ //
BKŚS, 14, 66.2  rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir sma gacchad yathā punaḥ //
BKŚS, 15, 88.2 yuvarājaṃ mahārāja vadhīr bhaginīpatim //
BKŚS, 15, 113.2 kumbhodhnīnāṃ sahasraṃ me datta sthāta ca ciram //
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ sma nindad bhavān imam /
BKŚS, 18, 34.1 sadoṣaṃ yadi pānaṃ ca svayaṃ sma pibas tataḥ /
BKŚS, 18, 44.1 pratiṣiddhaḥ sa caikena mūrkha caṇḍam āraṭīḥ /
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru tvaṃ rudas tataḥ //
BKŚS, 18, 172.1 tayoktaṃ gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 183.2 etasmād asahāyatvān sma śaṅkāṃ karor iti //
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ māṃ vyāhata mātula //
BKŚS, 18, 265.1 bhoḥ sādho bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
BKŚS, 18, 440.2  mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 440.2 mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 472.2 andhayaṣṭhis tayos tasmād bhrātar māṃ vadhīr iti //
BKŚS, 18, 529.2 tac ca samprāptadeśīyam ato viṣadad bhavān //
BKŚS, 18, 629.2 tām evāśvāsayāmi sma sma bhīrur bhaver iti //
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti grahīḥ /
BKŚS, 18, 683.2 āvāṃ bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 19, 136.2  vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 19, 197.1 sumaṅgalena sā coktā sma śethāḥ pṛthaṅniśi /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ sma kalpayaḥ /
BKŚS, 20, 32.1 bharadvājātmajā trastā sma nidrāṃ jahād iti /
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ manaso gamaḥ //
BKŚS, 20, 181.1 mayoktaṃ bhīru bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ /
BKŚS, 20, 181.1 mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi rudaḥ /
BKŚS, 20, 215.2  ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti //
BKŚS, 20, 296.1 atha tāḍitahastena mā bhaiṣṭeti vādinā /
BKŚS, 20, 312.2 sukhaṃ tiṣṭhati bhūt tadviśaṅkā bhavatām iti //
BKŚS, 20, 403.1 tān prajāpatir āhaitya kṛdhvaṃ viṣamaṃ samam /
BKŚS, 21, 10.1 tena coktaṃ vilakṣeṇa grahīta yathāśrutam /
BKŚS, 21, 115.2 uraḥkaṇṭhauṣṭhaśoṣasya bhūd vaiphalyam anyathā //
BKŚS, 22, 19.1 tasmād duhitṛmāteti gās tvaṃ bhīru bhīrutām /
BKŚS, 22, 42.1 tasmān smāvamanyadhvam adhanyair durlabhāṃ śriyam /
BKŚS, 22, 48.2 jāmātaram anālokya smāgacchad bhavān iti //
BKŚS, 22, 123.1 sa tāṃ sasmitam āha sma sma grāmeyikā bhava /
BKŚS, 22, 125.2 hasataḥ spṛśataś cāṅgaṃ bhīru vitrasīr iti //
BKŚS, 22, 158.2 āpannāsmīti vocas tiṣṭhantī tasya saṃnidhau //
BKŚS, 23, 18.2 bhavataḥ sumukho rājā tvariṣṭa bhavān iti //
BKŚS, 25, 6.2 tasmān mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti //
BKŚS, 27, 3.2 pāṇḍityāndhaka mitrāre sma tiṣṭhaḥ puro mama //
BKŚS, 27, 81.2 avocat sakhi bhaiṣīr janayitvedṛśīṃ sutām //
BKŚS, 27, 97.1 pāṇḍityāndhasuhṛdvairi sma tiṣṭha puro mama /
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ vākṣīr mā ca māṃ puṣaḥ /
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ mā vākṣīr ca māṃ puṣaḥ /
BKŚS, 27, 107.2  sma tasmād vinā kāryān mārayan māṃ bhavān iti //
Daśakumāracarita
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 2, 2, 118.1 dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre bhaiṣīḥ //
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso vṛthaiva bhūt //
DKCar, 2, 2, 345.1 svapihi mayā saha suratavyatikarakhinneva maivam //
DKCar, 2, 3, 96.1 āha sma ca saumya upahāravarman sma te durvikalpo bhūt //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 4, 144.0 sā tu mayā pratyavādi sudatyaḥ sma bhavatyo bhaiṣuḥ //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre bhaiṣīḥ //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena kṛthā vṛthā //
DKCar, 2, 8, 245.0 so 'pyevamakathayat bhadra maivaṃ vādīḥ //
Divyāvadāna
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 279.0  tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 313.0 mayā dārikābhihitā dārike tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāni upanāmayasi //
Divyāv, 1, 525.0 evaṃvidhameva śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 2, 169.0  bhūyaḥ pravekṣyasi //
Divyāv, 2, 173.0  bhūyo 'bhirokṣyasi //
Divyāv, 2, 248.0 pūrṇāni vā bhavantu vā //
Divyāv, 3, 33.0 śakraḥ kathayati mārṣa tvaṃ cintāparastiṣṭha //
Divyāv, 3, 40.0  adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti //
Divyāv, 3, 65.0  adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 65.0 mā adharmeṇa rājyaṃ kāraya narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 68.0  adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 68.0 mā adharmeṇa rājyaṃ kāraya narakaparāyaṇo bhaviṣyasīti //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo vā //
Divyāv, 7, 26.0 ato dauvārikena uktaḥ ārya tiṣṭha pravekṣyasi //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 147.0 tatastasya dārakasya mātā saṃlakṣayati me putro bubhukṣitakaḥ sthāsyatīti //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 13, 125.1  asau durāgato 'trāgataḥ syāditi //
Divyāv, 13, 131.1 sa kathayati bhavantaḥ enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti //
Divyāv, 13, 161.1  jñātīnāṃ pratarkyo bhaviṣyatīti //
Divyāv, 13, 163.1  jñātīnāṃ pratarkyo bhaviṣyasi //
Divyāv, 13, 215.1 taṃ paśyata atrāryā durāgata āgato bhavediti //
Divyāv, 13, 467.1 bhagavatā suparṇikā kuṭir nirmitā maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ asya karmaṇo bhāgī syām //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 18, 24.1  vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 161.1  haiva tadbhagavato bhāṣitaṃ vitathaṃ syāt //
Divyāv, 19, 166.1  haiva bhagavato bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā vā //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ virāgayeyamiti //
Divyāv, 20, 91.1  ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 96.1  ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Harivaṃśa
HV, 3, 107.2  rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 5, 9.2 adharmaṃ kuru vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 13, 18.2 u iti niṣedhantī mātṛsnehena duḥkhitā //
HV, 13, 30.1 tair uktā sā tu bhaiṣīr iti vyomni vyavasthitā /
HV, 21, 33.3 tathā tāta kariṣyāmi te bhūd viklavaṃ manaḥ //
HV, 28, 23.2 krīḍāpayantyā maṇinā rodīr ity atheritām //
HV, 28, 24.3 sukumāraka rodīs tava hy eṣa syamantakaḥ //
HV, 29, 36.2 tat prayacchasva mānārha mayi mānāryakaṃ kṛthāḥ //
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ gāḥ //
Kirātārjunīya
Kir, 3, 39.2 ādhidviṣām ā tapasāṃ prasiddher asmad vinā bhṛśam unmanībhūḥ //
Kir, 3, 53.1  gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 5, 50.1  bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kir, 6, 45.1 pṛthudāmni tatra paribodhi ca bhavatībhir anyamunivad vikṛtiḥ /
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini pariśramam /
Kir, 9, 70.1  gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Kir, 11, 20.1 mūlaṃ doṣasya hiṃsāder arthakāmau sma puṣaḥ /
Kir, 11, 29.2 yadi neṣṭātmanaḥ pīḍā sañji bhavatā jane //
Kir, 11, 30.2 bhavān sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ tapaḥ sādhi nīnaśaḥ /
Kir, 11, 34.2 iti svapnopamān matvā kāmān gās tadaṅgatām //
Kir, 11, 36.2 pratyāsīdati muktis tvāṃ purā bhūr udāyudhaḥ //
Kir, 11, 60.2 priyatāṃ jyāyasīṃ gān mahatāṃ kena tuṅgatā //
Kir, 12, 31.2 trātum alam abhayadārhasi nas tvayi sma śāsati bhavatparābhavaḥ //
Kir, 13, 49.1 durvacaṃ tad atha sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 51.2 taṃ virodhya bhavatā nirāsi sajjanaikavasatiḥ kṛtajñatā //
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 13, 64.1 janmaveṣatapasāṃ virodhinīṃ kṛthāḥ punar amūm apakriyām /
Kir, 13, 69.2 ity anekaphalabhāji sma bhūd arthitā katham ivāryasaṃgame //
Kir, 15, 8.1  vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ /
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva cāpalāyeti gaṇān vyanaiṣīt //
Kāmasūtra
KāSū, 1, 4, 13.1 sahakārabhañjikā abhyūṣakhādikā bisakhādikā navapattrikā udakakṣveḍikā pāñcālānuyānam ekaśālmalī kadambayuddhāni tāstāśca māhimānyo deśyāśca krīḍā janebhyo viśiṣṭam ācareyuḥ /
KāSū, 5, 1, 11.21 matto 'sya bhūd aniṣṭam ityanukampā /
Kātyāyanasmṛti
KātySmṛ, 1, 86.2 kiṃ kāryaṃ kā ca te pīḍā bhaiṣīr brūhi mānava //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya sma gāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī gā iti karomi kim //
Kāvyālaṃkāra
KāvyAl, 4, 10.1 sakhi mānaṃ priye dhehi laghutāmasya gamaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.25 iha bhūt dyauḥ panthāḥ saḥ imam iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.9 anubandhapratyayalope bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.7 nāsikāgrahaṇaṃ kim kacaṭatapānāṃ bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve vā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.10 bahuvrīhivad bhāvena yo bahuvrīhiḥ tatra bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.12 bahuvrīhau iti kiṃ dvandve vibhāṣā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.14 iha bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti //
Kūrmapurāṇa
KūPur, 1, 9, 47.1  maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā rodīrityabhāṣata /
KūPur, 1, 10, 36.1  srākṣīr īdṛśīr deva prajā mṛtyuvivarjitāḥ /
KūPur, 1, 15, 65.2  nindasvainamīśānaṃ bhūtānāmekamavyayam //
KūPur, 2, 22, 75.2 śraddhā ca no vyagamad bahudeyaṃ ca no 'stviti //
Laṅkāvatārasūtra
LAS, 1, 44.40  vilamba pracalitamaulin /
LAS, 2, 154.23 māyāsvapnopamādṛśā vijñaptyā vikalpayate //
Liṅgapurāṇa
LiPur, 1, 20, 47.2  bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 20, 69.1  maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
LiPur, 1, 20, 69.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
LiPur, 1, 41, 51.1  bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 62, 14.2 sunītirāha me mātā kṛthāḥ śokamuttamam //
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ rodīr iti duḥkhitaḥ //
LiPur, 1, 70, 315.1 brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ /
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ hitaṃ vada /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ vināśaya /
LiPur, 2, 6, 18.2 sthitā yatra janā nityaṃ viśethāḥ kathañcana //
Matsyapurāṇa
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 16, 50.1 śraddhā ca no vyagamadbahu deyaṃ ca no 'stviti /
MPur, 16, 51.1 yācitāraśca naḥ santu ca yāciṣma kaṃcana /
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 25, 43.1 mainaṃ śuco ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 29, 21.3  gānmanyuvaśaṃ śukro devayānī ca matkṛte //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā vicitraṃ manaḥ kṛthāḥ //
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ viśeta mām //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 47, 64.1  bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ /
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 209.2 prahlādastaṃ tadovāca nastvaṃ tyaja bhārgava //
MPur, 49, 13.1 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām /
MPur, 68, 28.2 pīḍāṃ kurvantu bālasya māturjanakasya vai //
MPur, 71, 6.2 gārhasthyaṃ praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 71, 7.1 agnayo praṇaśyantu devatāḥ puruṣottama /
MPur, 71, 7.2 pitaro praṇaśyantu māstu dāmpatyabhedanam //
MPur, 71, 7.2 pitaro mā praṇaśyantu māstu dāmpatyabhedanam //
MPur, 71, 8.2 tathā kalatrasambandho deva me viyujyatām //
MPur, 138, 12.1 āhuśca yuddhe bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 143, 23.2 tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ //
MPur, 146, 34.2 vibudhyovāca śakra ghātayethāḥ prajāṃ mama //
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 147, 17.2 alaṃ te tapasā vatsa kleśe dustare viśa /
MPur, 153, 125.2  śakra mohamāgaccha kṣipramastraṃ smara prabho //
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri rūpaṃ tapasā daha //
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta kuruta patho'sya saṃkaṭam //
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi kuru mūḍhe //
MPur, 154, 474.1  capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam /
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ viśethā bahuvyāghraduṣṭe vane //
MPur, 154, 571.0  vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka kṛthāḥ //
MPur, 158, 6.2 ahaṃ vīraka te mātā te'stu manaso bhramaḥ /
MPur, 158, 7.1 mama gātracchavibhrāntyā śaṅkāṃ putra bhāvaya /
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
MPur, 167, 37.1  bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo bhaiṣṭa marutāṃ gaṇāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho sma bhūr ujjayinyāḥ /
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo ca bhūr viklavāstāḥ //
Megh, Uttarameghaḥ, 37.2  bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ gamaḥ kātaratvam /
Megh, Uttarameghaḥ, 53.1 etasmān māṃ kuśalinam abhijñānadānād viditvā kaulīnād asitanayane mayy aviśvāsinī bhūḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 190.2 sarvaṃ bhūmyanṛte hanti sma bhūmyanṛtaṃ vadīḥ //
NāSmṛ, 2, 1, 201.2 satyaṃ vadoddharātmānaṃ mātmānaṃ pātayiṣyasi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 42, 11.0 atiśayitabhaveṣu bhavāmītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam //
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca janam //
Saṃvitsiddhi
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr sma jātucit //
SaṃSi, 1, 201.1 maivaṃ smārthān paribhavaḥ pratyakṣeṇa balīyasā /
Suśrutasaṃhitā
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.16 na ca hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.20  hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 4.2, 1.12  bhūnnyūnam adhikaṃ ca kasmānna bhavati /
Sūryaśataka
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Tantrākhyāyikā
TAkhy, 1, 328.1  svāmī svayaṃ vyāpādayatu //
TAkhy, 1, 492.1  khalu kaścid vanaṃ dhārayatu //
TAkhy, 1, 503.1  kliśaḥ //
TAkhy, 2, 127.1  bhaiṣīḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo bhūdityarthagrahaṇam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.2, 4.0  bhūdeṣa doṣaprasaṅgaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 19.2 varjayanti sadā krodhaṃ tāta tadvaśo bhava //
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi rodīr dhairyam āvaha /
ViPur, 1, 9, 124.1  naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam /
ViPur, 1, 9, 124.1 mā naḥ kośaṃ tathā goṣṭhaṃ gṛhaṃ mā paricchadam /
ViPur, 1, 9, 124.1 mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ paricchadam /
ViPur, 1, 9, 124.2  śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
ViPur, 1, 9, 125.1  putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam /
ViPur, 1, 9, 125.1 mā putrān suhṛdvargān mā paśūn mā vibhūṣaṇam /
ViPur, 1, 9, 125.1 mā putrān mā suhṛdvargān paśūn mā vibhūṣaṇam /
ViPur, 1, 9, 125.1 mā putrān mā suhṛdvargān mā paśūn vibhūṣaṇam /
ViPur, 1, 9, 130.2 prasīda devi padmākṣi māsmāṃstyākṣīḥ kadācana //
ViPur, 1, 12, 20.2 anuvartasva mohaṃ nivartāsmād adharmataḥ //
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja dharmo yātu saṃkṣayam /
ViPur, 1, 17, 33.3 daiteyās tena satyena krāmantvāyudhāni vaḥ //
ViPur, 1, 17, 35.3 abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
ViPur, 1, 17, 90.1 asārasaṃsāravivartaneṣu yāta toṣaṃ prasabhaṃ bravīmi /
ViPur, 1, 18, 3.2 avijñātam asau pāpo vadhyatāṃ vicāryatām //
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta krudhaḥ /
ViPur, 1, 19, 52.3 nāgapāśair dṛḍhaṃ baddhvā kṣipyatāṃ vilambatha //
ViPur, 1, 20, 19.2 tvām anusmarataḥ sā me hṛdayānmāpasarpatu //
ViPur, 1, 21, 39.1  rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 4, 2, 44.2 nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me praṇayaṃ vibhāṅkṣīḥ /
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 13, 42.2 sukumāraka rodīs tava hy eṣa syamantakaḥ /
ViPur, 4, 19, 12.2 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām //
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ vilambyatām //
ViPur, 5, 10, 39.1 sarvaghoṣasya saṃdoho gṛhyatāṃ vicāryatām /
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā kurvaṃstvarayo 'dhikāḥ //
ViPur, 5, 35, 15.1 tadgaccha bala vā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 6, 6, 41.1 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya krudhaḥ /
Viṣṇusmṛti
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 28.2 śraddhā ca no vyagamad bahu deyaṃ ca no 'stv iti //
ViSmṛ, 73, 30.2 yācitāraśca naḥ santu ca yāciṣma kaṃcana //
ViSmṛ, 86, 16.2  hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
ViSmṛ, 86, 16.2 mā hāsmahi prajayā tanūbhir mā radhāma dviṣate soma rājan //
ViSmṛ, 86, 16.2 mā hāsmahi prajayā mā tanūbhir radhāma dviṣate soma rājan //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati na bhūvaṃ bhūyāsam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 246.2 śraddhā ca no vyagamad bahu deyaṃ ca no 'stv iti //
Śatakatraya
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato brūhi dīnaṃ vacaḥ //
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā kṛthāḥ //
ŚTr, 2, 56.2  saṃcara manaḥ pāntha tatrāste smarataskaraḥ //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ kṛthāḥ //
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
ŚTr, 3, 68.1 cetaś cintaya ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ kṛthāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.2 śuddhabuddhasvarūpas tvaṃ gamaḥ kṣudracittatām //
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit gṛhāṇa vimuñca mā //
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit mā gṛhāṇa vimuñca //
Aṣṭāvakragīta, 15, 19.1  saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya /
Aṣṭāvakragīta, 15, 20.1 tyajaiva dhyānaṃ sarvatra kiṃciddhṛdi dhāraya /
Bhairavastava
Bhairavastava, 1, 4.1 antaka māṃ prati dṛśam enaṃ krodhakarālatamāṃ vinidhehi /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 22.1 hantāsmiñ janmani bhavān māṃ draṣṭum ihārhati /
BhāgPur, 1, 7, 35.1 mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi /
BhāgPur, 1, 7, 47.1  rodīd asya jananī gautamī patidevatā /
BhāgPur, 1, 8, 10.2 kāmaṃ dahatu māṃ nātha me garbho nipātyatām //
BhāgPur, 1, 8, 16.1  maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 17, 9.1  saurabheyātra śuco vyetu te vṛṣalādbhayam /
BhāgPur, 1, 17, 9.2  rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 2, 9, 29.2 aviklavaste parikarmaṇi sthito me samunnaddhamado 'ja māninaḥ //
BhāgPur, 3, 9, 24.2 rūpaṃ vicitram idam asya vivṛṇvato me rīriṣīṣṭa nigamasya girāṃ visargaḥ //
BhāgPur, 3, 9, 29.2  vedagarbha gās tandrīṃ sarga udyamam āvaha /
BhāgPur, 3, 12, 9.2 abhyadhād bhadrayā vācā rodīs tat karomi te //
BhāgPur, 3, 14, 42.3 āśāse putrayor mahyaṃ kruddhād brāhmaṇāt prabho //
BhāgPur, 3, 15, 36.2  vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 16, 29.1 bhagavān anugāv āha yātaṃ bhaiṣṭam astu śam /
BhāgPur, 3, 18, 24.1 mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam /
BhāgPur, 3, 20, 20.2  rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 20, 21.1 devas tān āha saṃvigno māṃ jakṣata rakṣata /
BhāgPur, 3, 24, 2.2  khido rājaputrīttham ātmānaṃ praty anindite /
BhāgPur, 3, 30, 29.1 atraiva narakaḥ svarga iti mātaḥ pracakṣate /
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 4, 4, 21.1  vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 6, 47.2 parān duruktair vitudanty aruntudās tān māvadhīd daivavadhān bhavadvidhaḥ //
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 66.1 apy anāthaṃ vane brahman smādanty arbhakaṃ vṛkāḥ /
BhāgPur, 4, 8, 68.2  mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 8, 68.2 mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 8, 82.2  bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma /
BhāgPur, 4, 9, 10.2 sā brahmaṇi svamahimany api nātha bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt //
BhāgPur, 4, 14, 16.1 sa te vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ /
BhāgPur, 4, 15, 22.3 kimāśrayo me stava eṣa yojyatāṃ mayyabhūvanvitathā giro vaḥ //
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 21, 37.1  jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca /
BhāgPur, 8, 8, 38.3  khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā //
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva ciram //
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 3, 28.2 rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ //
BhāgPur, 10, 3, 29.1 janma te mayyasau pāpo vidyānmadhusūdana /
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ hantumarhasi //
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 10, 4, 18.1  śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ /
BhāgPur, 10, 4, 21.2 mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ //
BhāgPur, 11, 4, 8.3  bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 5, 49.1 māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
BhāgPur, 11, 8, 38.1 maivaṃ syur mandabhāgyāyāḥ kleśā nirvedahetavaḥ /
Bhāratamañjarī
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā kṛthā bhujagānprati /
BhāMañj, 1, 996.1  krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 1, 1007.2 putra tvamapi kopāgniṃ tyaja vikriyā gamaḥ //
BhāMañj, 1, 1114.2  viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1118.1 tacchrutvovāca taṃ pārtho rājanvimanā bhava /
BhāMañj, 1, 1123.1 tamabravīnmunivaraḥ saṃśayaṃ kṛthā vṛthā /
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra vimatiṃ kṛthāḥ //
BhāMañj, 1, 1159.1 viśvāsaṃ śaṅkite śatrau kṛthāḥ saralāśayaḥ /
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra sāhasaṃ kṛthāḥ /
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai kṛthā matim /
BhāMañj, 5, 155.1 kulāntakaṃ tyaja sutaṃ svadharmādvyanīnaśaḥ /
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe manaḥ kṛthāḥ /
BhāMañj, 5, 252.2  gamaḥ svakule kṣipraṃ vināśātaṅkaketutām //
BhāMañj, 5, 280.2  kṛthāḥ saṃśayaṃ rājanmayi nāsau pragalbhate //
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ kṛthā vyasanodayam //
BhāMañj, 5, 457.2  gamaḥ pārthakopāgnau mohādbālapataṅgavat //
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ pāpānkauravānbhaja //
BhāMañj, 5, 510.2 na haniṣyāmi te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 551.2  vilambasva samare dīrghadīrghaparāśrayaḥ //
BhāMañj, 5, 602.2 grahīṣyati parityaktāmapi tvāṃ śucaṃ kṛthāḥ //
BhāMañj, 5, 625.1 kṣatrakandāgninā putra kṛthā bhṛgusūnunā /
BhāMañj, 6, 61.2 tanmā kāryānnivartasva lokastvāmanuvartatām //
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā śucaḥ sakhe /
BhāMañj, 6, 452.2 yudhi yudhyasva vā vā na me jīvangamiṣyasi //
BhāMañj, 7, 428.1 tvadvidhaiḥ kururājasya saṃrambhaṃ kṛthā vṛthā /
BhāMañj, 7, 488.2 mahadbhirmūḍha yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
BhāMañj, 7, 552.1 kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ /
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu kṛtāḥ //
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 8, 38.2 tvaṃ karṇādadhikastasmātsārathye haṭhaṃ kṛthāḥ //
BhāMañj, 8, 54.2  sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 11, 45.1 śastreṇa chinddhi māṃ tūrṇaṃ padeneti gadgadam /
BhāMañj, 11, 80.2 akāṇḍe bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 11, 84.2  śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 12, 8.1 narendra kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 12, 12.2 pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu kṛthāḥ //
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 13, 40.2  śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ //
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 127.1 viṣādaṃ vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 426.2 śuddhāya tasmai bhṛtyāya vimohātputra krudhaḥ //
BhāMañj, 13, 467.1 dhṛtarāṣṭrastamavadatputra bhava viplutaḥ /
BhāMañj, 13, 489.2 yathā vananivṛtteṣu sā māsmāsu vidhāsyati //
BhāMañj, 13, 501.2 duḥkhāntenāvadatpṛṣṭo rājanviklavo bhava //
BhāMañj, 13, 561.2 kopaḥ sāmyādapakrānto gamaḥ putri pūtane //
BhāMañj, 13, 608.1 vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ /
BhāMañj, 13, 634.1  tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ /
BhāMañj, 13, 650.2  kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 769.1 asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā /
BhāMañj, 13, 950.2  śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati //
BhāMañj, 13, 1223.2 tamūce kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 13, 1242.2 karmaṇā nidhanaṃ yātānmā śucaḥ pṛthivīdharān //
BhāMañj, 13, 1279.2 kṣatrācārastu me pautro putra iti mūrchitā //
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ me kṛthāḥ prabho //
BhāMañj, 13, 1777.2  gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ //
BhāMañj, 13, 1798.2 aśocyaṃ śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ //
BhāMañj, 14, 7.2  śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ rājanvimanā bhava /
BhāMañj, 17, 32.1 tamabravītsahasrākṣo bhāvaṃ mānuṣaṃ gamaḥ /
BhāMañj, 18, 13.2 kṣaṇamekamito rājanmā nivartasva śītalaiḥ //
Garuḍapurāṇa
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 82, 12.2  bhūt traipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam //
GarPur, 1, 82, 12.2 mā bhūt traipuruṣī vidyā bhūttraipuruṣaṃ dhanam //
GarPur, 1, 99, 27.1 śraddhā ca no vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 109, 25.2 avastheyamadānasya bhūdevaṃ bhavānapi //
GarPur, 1, 109, 28.2 arervā praṇipātena bhūtaste kadācana //
GarPur, 1, 111, 11.2  pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 143, 32.2 rāmasya tasya dūto 'haṃ śokaṃ kuru maithili //
Gītagovinda
GītGov, 3, 20.1 pāṇau kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 9, 3.1 mādhave kuru mānini mānam aye //
GītGov, 9, 5.1 mādhave kuru mānini mānam aye //
GītGov, 9, 6.2  parihara harim atiśayaruciram //
GītGov, 9, 7.1 mādhave kuru mānini mānam aye //
GītGov, 9, 9.1 mādhave kuru mānini mānam aye //
GītGov, 9, 11.1 mādhave kuru mānini mānam aye //
GītGov, 9, 13.1 mādhave kuru mānini mānam aye //
GītGov, 9, 15.1 mādhave kuru mānini mānam aye //
GītGov, 9, 17.1 mādhave kuru mānini mānam aye //
Hitopadeśa
Hitop, 1, 15.4 daridrān bhara kaunteya prayaccheśvare dhanam /
Hitop, 1, 42.2 tatra citragrīva uvāca mitra maivaṃ kuru /
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 2, 7.3  sma sīmantinī kācij janayet putram īdṛśam //
Hitop, 2, 64.1 damanako brūte mitra bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Hitop, 2, 145.2 damanakaḥ sasambhramam āha deva maivam /
Hitop, 2, 145.2 damanakaḥ sasambhramam āha deva mā maivam /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 3, 15.9 tato vijayo nāma vṛddhaśaśako 'vadan viṣīdata /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra maivam /
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Hitop, 3, 70.1 rājāha mantrin mamotsāhabhaṅgaṃ sarvathā kṛthāḥ /
Hitop, 3, 123.1 mantrī prahasya brūte deva bhaiṣīḥ /
Hitop, 3, 137.5 cakravāko brūte maivam /
Hitop, 4, 6.11 kūrmo brūte maivam /
Hitop, 4, 66.3 tataḥ siṃhenoktaṃ maivam /
Kathāsaritsāgara
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ sma gā iti //
KSS, 1, 5, 82.2  bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 6, 81.2 putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike //
KSS, 1, 6, 117.1 saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 8, 3.1 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo śucaṃ kṛthāḥ //
KSS, 2, 2, 75.1  māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 2, 2, 92.1 jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
KSS, 2, 2, 119.2 asmākamantike sthāḥ sarvathābhyadhikā ca sā //
KSS, 2, 2, 178.2 adhṛtiṃ kṛthāḥ putra mama siddhā hi yakṣiṇī //
KSS, 2, 4, 28.2 tataḥ prāpsyasi kalyāṇaṃ viṣādaṃ kṛthā iti //
KSS, 2, 4, 71.2 nivārayāmi rodīstiṣṭhehaiva mamāntike //
KSS, 2, 4, 94.2 tadenaṃ nirdhanaṃ muñca kṛthā nāśamātmanaḥ //
KSS, 2, 4, 95.2 maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ //
KSS, 2, 4, 183.2 devi mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 4, 183.2 devi mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 5, 106.1  nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ bhūditi sa tatra tān /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā sma bhūttrapā /
KSS, 3, 3, 82.2 dehi māṃ tāta bhūtte mannimittamupadravaḥ //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca sma gāḥ /
KSS, 3, 4, 35.1  gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 188.1 tanmahābhāga gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca kṛthāḥ //
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ sma viklavatāṃ kṛthāḥ //
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi ca bhūt //
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 3, 4, 334.2  māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 3, 5, 105.1 asau mathitum ambhodhiṃ mām unmūlayiṣyati /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 154.1 atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
KSS, 4, 2, 42.2 āsatāṃ kṛpaṇā ete bhūt svakulasaṃkṣayaḥ //
KSS, 4, 2, 51.2 tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ //
KSS, 4, 2, 67.1 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
KSS, 4, 2, 214.2 svaśarīrapradānena viṣādaṃ kṛthāḥ sakhe //
KSS, 4, 2, 215.2 śāntam etan mahāsattva smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 2, 236.1  mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 236.1 mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 5, 1, 30.2  maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 1, 202.1 ataḥ saṃprati bhūt te madvivāhakṛte tvarā /
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 3, 149.2 bhoḥ śaktideva bhaiṣīr na te 'niṣṭaṃ bhaviṣyati //
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava sāhasaṃ kṛthāḥ //
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ bhūd ihaiva puri tiṣṭhatam /
KSS, 6, 2, 25.1 tacchrutvā bhikṣuravadanmā bhūd amba tava vyathā /
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi smaivam ādiśaḥ /
Mukundamālā
MukMā, 1, 8.1 sarasijanayane saśaṅkhacakre murabhidi virameha citta rantum /
MukMā, 1, 9.1  bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto sma gāḥ kātaratvam /
MukMā, 1, 23.1  drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
MukMā, 1, 23.2  sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 1.2 kathyate viplavo bhūt samāsokteḥ prabhedaśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0  bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ bhūt //
Narmamālā
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 632.0 āgatya ca asmādibhir dīyamānaṃ bhāgadheyaṃ juṣasva //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
Skandapurāṇa
SkPur, 5, 27.2 uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
SkPur, 11, 27.3 niṣedhayantī hyu meti mātṛsnehena duḥkhitā //
SkPur, 11, 36.3 tvayā sṛṣṭamidaṃ viśvaṃ kṛtvā tadvināśaya //
SkPur, 12, 1.4 sa bhartā tava deveśo bhavitā tapaḥ kṛthāḥ //
SkPur, 12, 18.1 samprāpyovāca deveśaṃ te bhūd buddhir anyathā /
SkPur, 12, 44.2  vyayaṃ tapaso devi kārṣīḥ śailendranandane /
SkPur, 12, 60.2 provāca vacanaṃ vyāsa kṛthās tapa ityuta //
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
SkPur, 19, 19.2  te krūraḥ sa gādheyaḥ śāpaṃ dadyāt sudustaram //
SkPur, 20, 55.3 tathāpi tu na mṛtyurme prabhaviṣyati śucaḥ //
SkPur, 25, 5.2  naḥ parāniveśāna yācanena vibhāvaya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā lapethāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ moṣīnmā khaṇḍayatviti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 14.0  saṃkocaduḥsthitiṃ kāmapi kārṣīditīva //
Tantrasāra
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
Tantrāloka
TĀ, 8, 173.1 tanvakṣādau prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 179.1  bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 19, 47.2 śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm //
Ānandakanda
ĀK, 1, 3, 123.1 adya prabhṛti vandyastvaṃ kuru praṇatiṃ kvacit /
ĀK, 1, 16, 125.2  utpate mā nipate mā ca te cānyathā bhavet /
ĀK, 1, 16, 125.2 mā utpate nipate mā ca te cānyathā bhavet /
ĀK, 1, 16, 125.2 mā utpate mā nipate ca te cānyathā bhavet /
Āryāsaptaśatī
Āsapt, 1, 2.1  vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 2, 77.2 asamayamānini mugdhe kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 91.1 āstāṃ varam avakeśī dohadamasya racaya pūgataroḥ /
Āsapt, 2, 123.2 kāñcanaketaki tava vikasatu saurabhyasambhāraḥ //
Āsapt, 2, 274.1 dākṣiṇyān mradimānaṃ dadhataṃ bhānum enam avamaṃsthāḥ /
Āsapt, 2, 382.1 pṛṣṭhaṃ prayaccha spṛśa dūrād apasarpa vihitavaimukhya /
Āsapt, 2, 422.1  spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 440.1  śabarataruṇi pīvaravakṣoruhayor bhareṇa bhaja garvam /
Āsapt, 2, 522.1 vipaṇitulāsāmānye gaṇayainaṃ nirūpaṇe nipuṇa /
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti garvam udvahendukale /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ spṛśeti śaṃsantyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
Śukasaptati
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā gacchetyādivacanairnirbhartsitā /
Śusa, 2, 5.2 bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya //
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā gaccha /
Śusa, 5, 18.2 tataḥ sandehe 'sminmā viṣādībhava /
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 5, 21.2  vṛkodara pādena ekādaśacamūpatim /
Śusa, 6, 2.3 sā āha rājanmāṃ pṛccha /
Śusa, 6, 12.12 tatastvamapi rājendra māṃ pṛccha /
Śusa, 9, 4.17 tathā tvamapi kalyāṇi kuruṣva vṛthāgraham /
Śusa, 11, 12.2 kaṇṭhasthite 'pi jīve sundari taṃ kariṣyasi //
Śusa, 11, 13.1 rambhikā prāha evaṃ vada /
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca vyarthaṃ vidhehi /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 21, 8.1  bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 21, 8.1 mā bhava sukhagrāhī pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 23, 25.19 śatrūṇāṃ praṇipātena sma teṣu manaḥ kṛthāḥ //
Śusa, 23, 26.1 mātā āha bhīru maivaṃ vada /
Śusa, 23, 30.4 pitroktaṃ vatsa viṣādaṃ vidhehi /
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 46.2 svapratijñā vṛthā bhūd iti brahmādiṣu svayam //
GokPurS, 3, 12.1 agastyas tadvacaḥ śrutvā bhaiṣīr iti ca bruvan /
GokPurS, 5, 67.3  bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam //
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
Haribhaktivilāsa
HBhVil, 3, 92.2 spardhātiraskārakalipramādabhayāni mā mābhibhavantu bhūman //
Haṃsadūta
Haṃsadūta, 1, 39.1 vilajjaṃ rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 78.1 astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 4.0 gātrāṇīti ca nābhipradeśasya bhūt //
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ bhūt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 14.0 imāṃllokān hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 18.0 prajām hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 22.0 prāṇān hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 178.0 [... au1 letterausjhjh] mā mām ṛṣayo mantrakṛto mantravidaḥ parādur iti //
Kokilasaṃdeśa
KokSam, 1, 8.1 vācālaṃ parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ viṣīda /
KokSam, 2, 64.2  pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 7.0  mā mānada mānakhaṇḍana mā atiśayena //
RSaṃjīv zu AmaruŚ, 36.2, 7.0 mā mānada mānakhaṇḍana mā atiśayena //
RSaṃjīv zu AmaruŚ, 36.2, 7.0 mā mā mānada mānakhaṇḍana atiśayena //
RSaṃjīv zu AmaruŚ, 36.2, 9.0  metyādi paunaruktyaṃ ca sundaram //
RSaṃjīv zu AmaruŚ, 36.2, 9.0 mā metyādi paunaruktyaṃ ca sundaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 115.1  haiva paribhrameyuḥ //
SDhPS, 3, 120.1  haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 125.1  haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 178.3  bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 4, 32.1  haiva mama kālakriyā bhavet //
SDhPS, 4, 42.1  haivāhamiha vaiṣṭiko vā gṛhyeyānyataraṃ vā doṣamanuprāpnuyām //
SDhPS, 4, 54.2  tāvadahaṃ vadhyo daṇḍyo bhaveyam //
SDhPS, 4, 80.2 vahantu bhavantaḥ piṭakāni tiṣṭhata harata pāṃsūni //
SDhPS, 4, 83.1  bhūyo 'nyatra gamiṣyasi //
SDhPS, 4, 107.1  ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi //
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si te 'bhūjjñānavānaham //
SDhPS, 7, 258.2  khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
SDhPS, 7, 261.2  bhavanto bhaiṣṭa mā nivartadhvam //
SDhPS, 7, 261.2 mā bhavanto bhaiṣṭa nivartadhvam //
SDhPS, 7, 277.1  khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 8, 113.2  yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam //
SDhPS, 14, 22.5  haiva bhagavataḥ khedamutpādayanti //
SDhPS, 14, 25.2  haiva khedaṃ janayanti lokanāthasya bhāṣataḥ //
SDhPS, 15, 44.3  haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 78.1  ca yūyaṃ putrāḥ śociṣṭa mā ca klamam āpadhvam //
SDhPS, 15, 78.1 mā ca yūyaṃ putrāḥ śociṣṭa ca klamam āpadhvam //
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate yā te te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 39.3  te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī //
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 11, 51.1  dhehi garvaṃ kīnāśa hāsyaṃ yāsyasi pīḍayan /
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 4.2 jagāda bhair iti tān ekaikaṃ tu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 14, 24.2 saṃharasva jagatsarvaṃ vilambasva śobhane //
SkPur (Rkh), Revākhaṇḍa, 19, 8.1  bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 19, 16.2 taṃ dvijaṃ tārayasvārye prāṇāṃstyajatāṃ jale //
SkPur (Rkh), Revākhaṇḍa, 19, 17.2  mṛṣāvacanaḥ śambhurbhavediti ca satvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 39.2 etatsarvaṃ kariṣyāmi viṣādaṃ gamiṣyatha /
SkPur (Rkh), Revākhaṇḍa, 28, 80.1 tvatprasādānmahādeva me liṅgaṃ praṇaśyatu /
SkPur (Rkh), Revākhaṇḍa, 42, 41.2 śīghramādiśyatāṃ kāryaṃ me kālātyayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 42, 57.2 uvāca bhaistvaṃ vipra nirgacchasva mahāmune //
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 50, 13.1 daridrānbhara bhūpāla samṛddhān kadācana /
SkPur (Rkh), Revākhaṇḍa, 54, 18.2 yāhi yāhi mahāpāpa mukhaṃ darśayasva me /
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 55, 7.1 muñca muñca mahādeva vighnaḥ kriyatāṃ mama /
SkPur (Rkh), Revākhaṇḍa, 58, 9.3 mātāpitṛbhyāṃ suśroṇi te 'bhūdatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 85.2  mānusparśayatvaṃ hi kumāryahaṃ kulottama /
SkPur (Rkh), Revākhaṇḍa, 90, 109.1  ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 90, 109.2  ca kāṇe virūpe ca nyūnāṅge na ca devale //
SkPur (Rkh), Revākhaṇḍa, 97, 59.2  bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 61.2  viṣādaṃ kuruṣvātra dṛṣṭaṃ jñānasya me balam //
SkPur (Rkh), Revākhaṇḍa, 97, 68.2  viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam /
SkPur (Rkh), Revākhaṇḍa, 98, 32.1  dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 142, 42.1 pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti vraja /
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ bhaiḥ kuru rājyamakaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 155, 30.3  vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 159, 73.1 ete vasanti satataṃ vicāraṃ kṛthā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 171, 16.2  viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 180, 11.2 pratyakṣaṃ paśya tīrthasya phalaṃ vismitā bhava /
SkPur (Rkh), Revākhaṇḍa, 189, 8.2 kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 27.3  kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā //
SkPur (Rkh), Revākhaṇḍa, 209, 79.2 te yatra bruvate tatra kṣipadhvaṃ vicāryatām //
SkPur (Rkh), Revākhaṇḍa, 209, 95.1 kṣipyatām eṣa mitraghno vicāro vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 225, 4.2 garbhaghnī tvaṃ patighnī tvamiti darśaya mukham //
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 225, 14.2 tvaṃ bhadre śuddhadehāsi kiṃcid anuśocithāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 8.3 tathā sarittraye pārtha bhedaṃ manasi kṛthāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 7.2 ariṣṭā asmākaṃ vīrā parāseci no dhanam /
ŚāṅkhŚS, 4, 13, 1.2 idhmasyeva prakhyāyato tasyoccheṣi kiṃcana /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā hiṃsīḥ /
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya no mitra iti sūktam //
ŚāṅkhŚS, 16, 4, 6.1 yiyapsyata iva te mano hotar tvaṃ vado bahu /
ŚāṅkhŚS, 16, 12, 19.0 mainam agna ity adhrigau tathaiva //
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //
ŚāṅkhŚS, 16, 29, 8.2  maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //